Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. ဌာနိယသုတ္တံ

    3. Ṭhāniyasuttaṃ

    ၂၀၄. ‘‘ကာမရာဂဋ္ဌာနိယာနံ , 1 ဘိက္ခဝေ, ဓမ္မာနံ မနသိကာရဗဟုလီကာရာ အနုပ္ပန္နော စေဝ ကာမစ္ဆန္ဒော ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နော စ ကာမစ္ဆန္ဒော ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ သံဝတ္တတိ။ ဗ္ယာပာဒဋ္ဌာနိယာနံ, ဘိက္ခဝေ, ဓမ္မာနံ မနသိကာရဗဟုလီကာရာ အနုပ္ပန္နော စေဝ ဗ္ယာပာဒော ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နော စ ဗ္ယာပာဒော ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ သံဝတ္တတိ။ ထိနမိဒ္ဓဋ္ဌာနိယာနံ, ဘိက္ခဝေ, ဓမ္မာနံ မနသိကာရဗဟုလီကာရာ အနုပ္ပန္နဉ္စေဝ ထိနမိဒ္ဓံ ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နဉ္စ ထိနမိဒ္ဓံ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယံ သံဝတ္တတိ။ ဥဒ္ဓစ္စကုက္ကုစ္စဋ္ဌာနိယာနံ, ဘိက္ခဝေ, ဓမ္မာနံ မနသိကာရဗဟုလီကာရာ အနုပ္ပန္နဉ္စေဝ ဥဒ္ဓစ္စကုက္ကုစ္စံ ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နဉ္စ ဥဒ္ဓစ္စကုက္ကုစ္စံ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ သံဝတ္တတိ။ ဝိစိကိစ္ဆာဋ္ဌာနိယာနံ, ဘိက္ခဝေ, ဓမ္မာနံ မနသိကာရဗဟုလီကာရာ အနုပ္ပန္နာ စေဝ ဝိစိကိစ္ဆာ ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နာ စ ဝိစိကိစ္ဆာ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ သံဝတ္တတိ။

    204. ‘‘Kāmarāgaṭṭhāniyānaṃ , 2 bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati. Byāpādaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati. Thinamiddhaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva thinamiddhaṃ uppajjati, uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāyaṃ saṃvattati. Uddhaccakukkuccaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. Vicikicchāṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati.

    ‘‘သတိသမ္ဗောဇ္ဈင္ဂဋ္ဌာနိယာနံ, ဘိက္ခဝေ, ဓမ္မာနံ မနသိကာရဗဟုလီကာရာ အနုပ္ပန္နော စေဝ သတိသမ္ဗောဇ္ဈင္ဂော ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နော စ သတိသမ္ဗောဇ္ဈင္ဂော ဘာဝနာပာရိပူရိံ ဂစ္ဆတိ။ပေ.။ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂဋ္ဌာနိယာနံ, ဘိက္ခဝေ, ဓမ္မာနံ မနသိကာရဗဟုလီကာရာ အနုပ္ပန္နော စေဝ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂော ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နော စ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂော ဘာဝနာပာရိပူရိံ ဂစ္ဆတီ’’တိ။ တတိယံ။

    ‘‘Satisambojjhaṅgaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati…pe… upekkhāsambojjhaṅgaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatī’’ti. Tatiyaṃ.







    Footnotes:
    1. ကာမရာဂဋ္ဌာနီယာနံ (သီ.)
    2. kāmarāgaṭṭhānīyānaṃ (sī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃-၅. ဌာနိယသုတ္တာဒိဝဏ္ဏနာ • 3-5. Ṭhāniyasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃-၅. ဌာနိယသုတ္တာဒိဝဏ္ဏနာ • 3-5. Ṭhāniyasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact