Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    थेय्यसंवासकवत्थुकथावण्णना

    Theyyasaṃvāsakavatthukathāvaṇṇanā

    ११०. थेय्यसंवासकवत्थुम्हि कोलञ्‍ञाति मातुवंसे पितुवंसे च जाता मातापितुप्पभुतिसब्बञातयो। थेय्याय संवासो एतस्साति थेय्यसंवासको। सो च न संवासमत्तस्सेव थेनको इधाधिप्पेतो, अथ खो लिङ्गस्स तदुभयस्स च थेनकोपीति आह ‘‘तयो थेय्यसंवासका’’तिआदि। न यथावुड्ढं वन्दनं सादियतीति यथावुड्ढं भिक्खूनं वा सामणेरानं वा वन्दनं न सादियति। यथावुड्ढं वन्दनं सादियतीति अत्तना मुसावादं कत्वा दस्सितवस्सानुरूपं यथावुड्ढं वन्दनं सादियति। भिक्खुवस्सगणनादिकोति इमिना न एककम्मादिकोव इध संवासो नामाति दस्सेति।

    110. Theyyasaṃvāsakavatthumhi kolaññāti mātuvaṃse pituvaṃse ca jātā mātāpituppabhutisabbañātayo. Theyyāya saṃvāso etassāti theyyasaṃvāsako. So ca na saṃvāsamattasseva thenako idhādhippeto, atha kho liṅgassa tadubhayassa ca thenakopīti āha ‘‘tayo theyyasaṃvāsakā’’tiādi. Na yathāvuḍḍhaṃ vandanaṃ sādiyatīti yathāvuḍḍhaṃ bhikkhūnaṃ vā sāmaṇerānaṃ vā vandanaṃ na sādiyati. Yathāvuḍḍhaṃ vandanaṃ sādiyatīti attanā musāvādaṃ katvā dassitavassānurūpaṃ yathāvuḍḍhaṃ vandanaṃ sādiyati. Bhikkhuvassagaṇanādikoti iminā na ekakammādikova idha saṃvāso nāmāti dasseti.

    राज…पे॰… भयेनाति एत्थ भय-सद्दो पच्‍चेकं योजेतब्बो ‘‘राजभयेन दुब्भिक्खभयेना’’तिआदिना । संवासं नाधिवासेति, याव सो सुद्धमानसोति राजभयादीहि गहितलिङ्गताय सो सुद्धमानसो याव संवासं नाधिवासेतीति अत्थो। यो हि राजभयादिं विना केवलं भिक्खू वञ्‍चेत्वा तेहि सद्धिं संवसितुकामताय लिङ्गं गण्हाति, सो असुद्धचित्तताय लिङ्गग्गहणेनेव थेय्यसंवासको नाम होति। अयं पन तादिसेन असुद्धचित्तेन भिक्खू वञ्‍चेतुकामताय अभावतो याव संवासं नाधिवासेति, ताव थेय्यसंवासको नाम न होति। तेनेव ‘‘राजभयादीहि गहितलिङ्गानं ‘गिही मं समणोति जानन्तू’ति वञ्‍चनाचित्ते सतिपि भिक्खूनं वञ्‍चेतुकामताय अभावा दोसो न जातो’’ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘वूपसन्तभयता इध सुद्धचित्तता’’ति वदन्ति, एवञ्‍च सति सो वूपसन्तभयो याव संवासं नाधिवासेति, ताव थेय्यसंवासको न होतीति अयमत्थो विञ्‍ञायति। इमस्मिञ्‍च अत्थे विञ्‍ञायमाने अवूपसन्तभयस्स संवाससादियनेपि थेय्यसंवासकता न होतीति आपज्‍जेय्य, न च अट्ठकथायं अवूपसन्तभयस्स संवाससादियनेपि अथेय्यसंवासकता दस्सिता। सब्बपासण्डियभत्तानि भुञ्‍जन्तोति च इमिना अवूपसन्ततयेनपि संवासं असादियन्तेनेव वसितब्बन्ति दीपेति। तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘यस्मा विहारं आगन्त्वा सङ्घिकं गण्हन्तस्स संवासं परिहरितुं दुक्‍करं, तस्मा सब्बपासण्डियभत्तानि भुञ्‍जन्तोति इदं वुत्त’’न्ति, तस्मा राजभयादीहि गहितलिङ्गतायेवेत्थ सुद्धचित्तताति गहेतब्बं।

    Rāja…pe… bhayenāti ettha bhaya-saddo paccekaṃ yojetabbo ‘‘rājabhayena dubbhikkhabhayenā’’tiādinā . Saṃvāsaṃ nādhivāseti, yāva so suddhamānasoti rājabhayādīhi gahitaliṅgatāya so suddhamānaso yāva saṃvāsaṃ nādhivāsetīti attho. Yo hi rājabhayādiṃ vinā kevalaṃ bhikkhū vañcetvā tehi saddhiṃ saṃvasitukāmatāya liṅgaṃ gaṇhāti, so asuddhacittatāya liṅgaggahaṇeneva theyyasaṃvāsako nāma hoti. Ayaṃ pana tādisena asuddhacittena bhikkhū vañcetukāmatāya abhāvato yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako nāma na hoti. Teneva ‘‘rājabhayādīhi gahitaliṅgānaṃ ‘gihī maṃ samaṇoti jānantū’ti vañcanācitte satipi bhikkhūnaṃ vañcetukāmatāya abhāvā doso na jāto’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘vūpasantabhayatā idha suddhacittatā’’ti vadanti, evañca sati so vūpasantabhayo yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako na hotīti ayamattho viññāyati. Imasmiñca atthe viññāyamāne avūpasantabhayassa saṃvāsasādiyanepi theyyasaṃvāsakatā na hotīti āpajjeyya, na ca aṭṭhakathāyaṃ avūpasantabhayassa saṃvāsasādiyanepi atheyyasaṃvāsakatā dassitā. Sabbapāsaṇḍiyabhattāni bhuñjantoti ca iminā avūpasantatayenapi saṃvāsaṃ asādiyanteneva vasitabbanti dīpeti. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘yasmā vihāraṃ āgantvā saṅghikaṃ gaṇhantassa saṃvāsaṃ pariharituṃ dukkaraṃ, tasmā sabbapāsaṇḍiyabhattāni bhuñjantoti idaṃ vutta’’nti, tasmā rājabhayādīhi gahitaliṅgatāyevettha suddhacittatāti gahetabbaṃ.

    सब्बपासण्डियभत्तानीति सब्बसामयिकानं साधारणं कत्वा वीथिचतुक्‍कादीसु ठपेत्वा दातब्बभत्तानि। कायपरिहारियानीति कायेन परिहरितब्बानि। अब्भुग्गच्छन्तीति अभिमुखं गच्छन्ति। कम्मन्तानुट्ठानेनाति कसिगोरक्खादिकम्मकरणेन। तदेव पत्तचीवरं आदाय विहारं गच्छतीति चीवरानि निवासनपारुपनवसेन आदाय पत्तञ्‍च अंसकूटे लग्गेत्वा विहारं गच्छति। नापि सयं जानातीति ‘‘यो एवं पब्बजति, सो थेय्यसंवासको नाम होती’’ति वा ‘‘एवं कातुं न लभती’’ति वा ‘‘एवं पब्बजितो समणो न होती’’ति वा न जानाति। यो एवं पब्बजति, सो थेय्यसंवासको नाम होतीति इदं पन निदस्सनमत्तं। अनुपसम्पन्‍नकालेयेवाति इमिना उपसम्पन्‍नकाले सुत्वा सचेपि नारोचेति, थेय्यसंवासको न होतीति दीपेति।

    Sabbapāsaṇḍiyabhattānīti sabbasāmayikānaṃ sādhāraṇaṃ katvā vīthicatukkādīsu ṭhapetvā dātabbabhattāni. Kāyaparihāriyānīti kāyena pariharitabbāni. Abbhuggacchantīti abhimukhaṃ gacchanti. Kammantānuṭṭhānenāti kasigorakkhādikammakaraṇena. Tadeva pattacīvaraṃ ādāya vihāraṃ gacchatīti cīvarāni nivāsanapārupanavasena ādāya pattañca aṃsakūṭe laggetvā vihāraṃ gacchati. Nāpi sayaṃ jānātīti ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti vā ‘‘evaṃ kātuṃ na labhatī’’ti vā ‘‘evaṃ pabbajito samaṇo na hotī’’ti vā na jānāti. Yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotīti idaṃ pana nidassanamattaṃ. Anupasampannakāleyevāti iminā upasampannakāle sutvā sacepi nāroceti, theyyasaṃvāsako na hotīti dīpeti.

    सिक्खं अप्पच्‍चक्खाय…पे॰… थेय्यसंवासको न होतीति इदं भिक्खूहि दिन्‍नलिङ्गस्स अपरिच्‍चत्तत्ता न लिङ्गथेनको होति, लिङ्गानुरूपस्स संवासस्स सादितत्ता नापि संवासथेनको होतीति वुत्तं। एको भिक्खु कासाये सउस्साहोव ओदातं निवासेत्वाति एत्थापि इदमेव कारणं दट्ठब्बं। परतो सामणेरो सलिङ्गे ठितोतिआदिना सामणेरस्स वुत्तविधानेसुपि अथेय्यसंवासकपक्खे अयमेव नयो। भिक्खुनियापि एसेव नयोति वुत्तमेवत्थं ‘‘सापि हि गिहिभावं पत्थयमाना’’तिआदिना विभावेति। यो कोचि वुड्ढपब्बजितोति सामणेरं सन्धाय वुत्तं। महापेळादीसूति एतेन गिहिसन्तकं दस्सितं। सयं सामणेरोव…पे॰… थेय्यसंवासको न होतीति एत्थ किञ्‍चापि थेय्यसंवासको न होति, पाराजिकं पन आपज्‍जतियेव। सेसमेत्थ उत्तानमेव।

    Sikkhaṃ appaccakkhāya…pe… theyyasaṃvāsako na hotīti idaṃ bhikkhūhi dinnaliṅgassa apariccattattā na liṅgathenako hoti, liṅgānurūpassa saṃvāsassa sāditattā nāpi saṃvāsathenako hotīti vuttaṃ. Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvāti etthāpi idameva kāraṇaṃ daṭṭhabbaṃ. Parato sāmaṇero saliṅge ṭhitotiādinā sāmaṇerassa vuttavidhānesupi atheyyasaṃvāsakapakkhe ayameva nayo. Bhikkhuniyāpi eseva nayoti vuttamevatthaṃ ‘‘sāpi hi gihibhāvaṃ patthayamānā’’tiādinā vibhāveti. Yo koci vuḍḍhapabbajitoti sāmaṇeraṃ sandhāya vuttaṃ. Mahāpeḷādīsūti etena gihisantakaṃ dassitaṃ. Sayaṃ sāmaṇerova…pe… theyyasaṃvāsako na hotīti ettha kiñcāpi theyyasaṃvāsako na hoti, pārājikaṃ pana āpajjatiyeva. Sesamettha uttānameva.

    थेय्यसंवासकवत्थुकथावण्णना निट्ठिता।

    Theyyasaṃvāsakavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ४८. थेय्यसंवासकवत्थु • 48. Theyyasaṃvāsakavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / थेय्यसंवासकवत्थुकथा • Theyyasaṃvāsakavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / थेय्यसंवासकवत्थुकथावण्णना • Theyyasaṃvāsakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / थेय्यसंवासकवत्थुकथावण्णना • Theyyasaṃvāsakavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४८. तित्थियपक्‍कन्तककथा • 48. Titthiyapakkantakakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact