Library / Tipiṭaka / တိပိဋက • Tipiṭaka / စူဠဝဂ္ဂပာဠိ • Cūḷavaggapāḷi

    ၇. တိဏဝတ္ထာရကံ

    7. Tiṇavatthārakaṃ

    ၂၁၂. တေန ခော ပန သမယေန ဘိက္ခူနံ ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဟောတိ ဘာသိတပရိက္ကန္တံ။ အထ ခော တေသံ ဘိက္ခူနံ ဧတဒဟောသိ – ‘‘အမ္ဟာကံ ခော ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဘာသိတပရိက္ကန္တံ။ သစေ မယံ ဣမာဟိ အာပတ္တီဟိ အညမညံ ကာရေသ္သာမ, သိယာပိ တံ အဓိကရဏံ ကက္ခဠတ္တာယ ဝာဠတ္တာယ 1 ဘေဒာယ သံဝတ္တေယ္ယ။ ကထံ နု ခော အမ္ဟေဟိ ပဋိပဇ္ဇိတဗ္ဗ’’န္တိ? ဘဂဝတော ဧတမတ္ထံ အာရောစေသုံ။

    212. Tena kho pana samayena bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya 2 bhedāya saṃvatteyya. Kathaṃ nu kho amhehi paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ.

    ‘‘ဣဓ ပန, ဘိက္ခဝေ, ဘိက္ခူနံ ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဟောတိ ဘာသိတပရိက္ကန္တံ ။ တတ္ရ စေ ဘိက္ခူနံ 3 ဧဝံ ဟောတိ – ‘အမ္ဟာကံ ခော ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဘာသိတပရိက္ကန္တံ; သစေ မယံ ဣမာဟိ အာပတ္တီဟိ အညမညံ ကာရေသ္သာမ, သိယာပိ တံ အဓိကရဏံ ကက္ခဠတ္တာယ ဝာဠတ္တာယ ဘေဒာယ သံဝတ္တေယ္ယာ’တိ, အနုဇာနာမိ, ဘိက္ခဝေ, ဧဝရူပံ အဓိကရဏံ တိဏဝတ္ထာရကေန ဝူပသမေတုံ။ ဧဝဉ္စ ပန, ဘိက္ခဝေ, ဝူပသမေတဗ္ဗံ။ သဗ္ဗေဟေဝ ဧကဇ္ဈံ သန္နိပတိတဗ္ဗံ, သန္နိပတိတ္ဝာ ဗ္ယတ္တေန ဘိက္ခုနာ ပဋိဗလေန သင္ဃော ဉာပေတဗ္ဗော –

    ‘‘Idha pana, bhikkhave, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . Tatra ce bhikkhūnaṃ 4 evaṃ hoti – ‘amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ; sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyyā’ti, anujānāmi, bhikkhave, evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ. Evañca pana, bhikkhave, vūpasametabbaṃ. Sabbeheva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

    ‘‘သုဏာတု မေ, ဘန္တေ, သင္ဃော။ အမ္ဟာကံ ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဘာသိတပရိက္ကန္တံ။ သစေ မယံ ဣမာဟိ အာပတ္တီဟိ အညမညံ ကာရေသ္သာမ, သိယာပိ တံ အဓိကရဏံ ကက္ခဠတ္တာယ ဝာဠတ္တာယ ဘေဒာယ သံဝတ္တေယ္ယ။ ယဒိ သင္ဃသ္သ ပတ္တကလ္လံ, သင္ဃော ဣမံ အဓိကရဏံ တိဏဝတ္ထာရကေန ဝူပသမေယ္ယ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တ’’န္တိ။ ‘‘ဧကတောပက္ခိကာနံ ဘိက္ခူနံ ဗ္ယတ္တေန ဘိက္ခုနာ ပဋိဗလေန သကော ပက္ခော ဉာပေတဗ္ဗော –

    ‘‘Suṇātu me, bhante, saṅgho. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyutta’’nti. ‘‘Ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo –

    ‘‘သုဏန္တု မေ အာယသ္မန္တာ။ အမ္ဟာကံ ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဘာသိတပရိက္ကန္တံ။ သစေ မယံ ဣမာဟိ အာပတ္တီဟိ အညမညံ ကာရေသ္သာမ, သိယာပိ တံ အဓိကရဏံ ကက္ခဠတ္တာယ ဝာဠတ္တာယ ဘေဒာယ သံဝတ္တေယ္ယ။ ယဒာယသ္မန္တာနံ ပတ္တကလ္လံ, အဟံ ယာ စေဝ အာယသ္မန္တာနံ အာပတ္တိ, ယာ စ အတ္တနော အာပတ္တိ, အာယသ္မန္တာနဉ္စေဝ အတ္ထာယ, အတ္တနော စ အတ္ထာယ, သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန ဒေသေယ္ယံ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တ’’န္တိ။

    ‘‘Suṇantu me āyasmantā. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadāyasmantānaṃ pattakallaṃ, ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya, attano ca atthāya, saṅghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyutta’’nti.

    ‘‘အထာပရေသံ ဧကတောပက္ခိကာနံ ဘိက္ခူနံ ဗ္ယတ္တေန ဘိက္ခုနာ ပဋိဗလေန သကော ပက္ခော ဉာပေတဗ္ဗော –

    ‘‘Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo –

    ‘‘သုဏန္တု မေ အာယသ္မန္တာ။ အမ္ဟာကံ ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဘာသိတပရိက္ကန္တံ။ သစေ မယံ ဣမာဟိ အာပတ္တီဟိ အညမညံ ကာရေသ္သာမ, သိယာပိ တံ အဓိကရဏံ ကက္ခဠတ္တာယ ဝာဠတ္တာယ ဘေဒာယ သံဝတ္တေယ္ယ။ ယဒာယသ္မန္တာနံ ပတ္တကလ္လံ, အဟံ ယာ စေဝ အာယသ္မန္တာနံ အာပတ္တိ, ယာ စ အတ္တနော အာပတ္တိ, အာယသ္မန္တာနဉ္စေဝ အတ္ထာယ, အတ္တနော စ အတ္ထာယ, သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန ဒေသေယ္ယံ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တ’’န္တိ။

    ‘‘Suṇantu me āyasmantā. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadāyasmantānaṃ pattakallaṃ, ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya, attano ca atthāya, saṅghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyutta’’nti.

    ၂၁၃. ‘‘အထာပရေသံ ဧကတောပက္ခိကာနံ ဘိက္ခူနံ ဗ္ယတ္တေန ဘိက္ခုနာ ပဋိဗလေန သင္ဃော ဉာပေတဗ္ဗော –

    213. ‘‘Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

    ‘‘သုဏာတု မေ, ဘန္တေ, သင္ဃော။ အမ္ဟာကံ ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဘာသိတပရိက္ကန္တံ။ သစေ မယံ ဣမာဟိ အာပတ္တီဟိ အညမညံ ကာရေသ္သာမ, သိယာပိ တံ အဓိကရဏံ ကက္ခဠတ္တာယ ဝာဠတ္တာယ ဘေဒာယ သံဝတ္တေယ္ယ။ ယဒိ သင္ဃသ္သ ပတ္တကလ္လံ, အဟံ ယာ စေဝ ဣမေသံ အာယသ္မန္တာနံ အာပတ္တိ, ယာ စ အတ္တနော အာပတ္တိ, ဣမေသဉ္စေဝ အာယသ္မန္တာနံ အတ္ထာယ, အတ္တနော စ အတ္ထာယ, သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန ဒေသေယ္ယံ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တံ။ ဧသာ ဉတ္တိ။

    ‘‘Suṇātu me, bhante, saṅgho. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya, attano ca atthāya, saṅghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ. Esā ñatti.

    ‘‘သုဏာတု မေ, ဘန္တေ, သင္ဃော။ အမ္ဟာကံ ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဘာသိတပရိက္ကန္တံ။ သစေ မယံ ဣမာဟိ အာပတ္တီဟိ အညမညံ ကာရေသ္သာမ, သိယာပိ တံ အဓိကရဏံ ကက္ခဠတ္တာယ ဝာဠတ္တာယ ဘေဒာယ သံဝတ္တေယ္ယ။ အဟံ ယာ စေဝ ဣမေသံ အာယသ္မန္တာနံ အာပတ္တိ, ယာ စ အတ္တနော အာပတ္တိ, ဣမေသဉ္စေဝ အာယသ္မန္တာနံ အတ္ထာယ, အတ္တနော စ အတ္ထာယ, သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန ဒေသေမိ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တံ။ ယသ္သာယသ္မတော ခမတိ အမ္ဟာကံ ဣမာသံ အာပတ္တီနံ သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန ဒေသနာ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တံ, သော တုဏ္ဟသ္သ; ယသ္သ နက္ခမတိ, သော ဘာသေယ္ယ။

    ‘‘Suṇātu me, bhante, saṅgho. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya, attano ca atthāya, saṅghamajjhe tiṇavatthārakena desemi, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ. Yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

    ‘‘ဒေသိတာ အမ္ဟာကံ ဣမာ အာပတ္တိယော သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တံ။ ခမတိ သင္ဃသ္သ, တသ္မာ တုဏ္ဟီ, ဧဝမေတံ ဓာရယာမီ’’တိ။

    ‘‘Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

    ၂၁၄. ‘‘အထာပရေသံ ဧကတောပက္ခိကာနံ ဘိက္ခူနံ ဗ္ယတ္တေန ဘိက္ခုနာ ပဋိဗလေန သင္ဃော ဉာပေတဗ္ဗော –

    214. ‘‘Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

    ‘‘သုဏာတု မေ, ဘန္တေ, သင္ဃော။ အမ္ဟာကံ ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဘာသိတပရိက္ကန္တံ။ သစေ မယံ ဣမာဟိ အာပတ္တီဟိ အညမညံ ကာရေသ္သာမ, သိယာပိ တံ အဓိကရဏံ ကက္ခဠတ္တာယ ဝာဠတ္တာယ ဘေဒာယ သံဝတ္တေယ္ယ။ ယဒိ သင္ဃသ္သ ပတ္တကလ္လံ, အဟံ ယာ စေဝ ဣမေသံ အာယသ္မန္တာနံ အာပတ္တိ, ယာ စ အတ္တနော အာပတ္တိ, ဣမေသဉ္စေဝ အာယသ္မန္တာနံ အတ္ထာယ, အတ္တနော စ အတ္ထာယ, သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန ဒေသေယ္ယံ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တံ။ ဧသာ ဉတ္တိ။

    ‘‘Suṇātu me, bhante, saṅgho. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya, attano ca atthāya, saṅghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ. Esā ñatti.

    ‘‘သုဏာတု မေ, ဘန္တေ, သင္ဃော။ အမ္ဟာကံ ဘဏ္ဍနဇာတာနံ ကလဟဇာတာနံ ဝိဝာဒာပန္နာနံ ဝိဟရတံ ဗဟုံ အသ္သာမဏကံ အဇ္ဈာစိဏ္ဏံ ဘာသိတပရိက္ကန္တံ။ သစေ မယံ ဣမာဟိ အာပတ္တီဟိ အညမညံ ကာရေသ္သာမ, သိယာပိ တံ အဓိကရဏံ ကက္ခဠတ္တာယ ဝာဠတ္တာယ ဘေဒာယ သံဝတ္တေယ္ယ။ အဟံ ယာ စေဝ ဣမေသံ အာယသ္မန္တာနံ အာပတ္တိ, ယာ စ အတ္တနော အာပတ္တိ, ဣမေသဉ္စေဝ အာယသ္မန္တာနံ အတ္ထာယ, အတ္တနော စ အတ္ထာယ, သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန ဒေသေမိ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တံ။ ယသ္သာယသ္မတော ခမတိ အမ္ဟာကံ ဣမာသံ အာပတ္တီနံ သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန ဒေသနာ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တံ, သော တုဏ္ဟသ္သ; ယသ္သ နက္ခမတိ, သော ဘာသေယ္ယ။

    ‘‘Suṇātu me, bhante, saṅgho. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya, attano ca atthāya, saṅghamajjhe tiṇavatthārakena desemi, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ. Yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

    ‘‘ဒေသိတာ အမ္ဟာကံ ဣမာ အာပတ္တိယော သင္ဃမဇ္ဈေ တိဏဝတ္ထာရကေန, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တံ။ ခမတိ သင္ဃသ္သ, တသ္မာ တုဏ္ဟီ, ဧဝမေတံ ဓာရယာမီ’’တိ။

    ‘‘Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

    ‘‘ဧဝဉ္စ ပန, ဘိက္ခဝေ, တေ ဘိက္ခူ တာဟိ အာပတ္တီဟိ ဝုဋ္ဌိတာ ဟောန္တိ, ဌပေတ္ဝာ ထုလ္လဝဇ္ဇံ, ဌပေတ္ဝာ ဂိဟိပ္ပဋိသံယုတ္တံ, ဌပေတ္ဝာ ဒိဋ္ဌာဝိကမ္မံ , ဌပေတ္ဝာ ယေ န တတ္ထ ဟောန္တီ’’တိ။

    ‘‘Evañca pana, bhikkhave, te bhikkhū tāhi āpattīhi vuṭṭhitā honti, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ, ṭhapetvā diṭṭhāvikammaṃ , ṭhapetvā ye na tattha hontī’’ti.







    Footnotes:
    1. ကက္ခဠတာယ ဝာဠတာယ (သ္ယာ. ကံ.)
    2. kakkhaḷatāya vāḷatāya (syā. kaṃ.)
    3. တတ္ရ စေ ဘိက္ခဝေ ဘိက္ခူနံ (သ္ယာ.)
    4. tatra ce bhikkhave bhikkhūnaṃ (syā.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / စူဠဝဂ္ဂ-အဋ္ဌကထာ • Cūḷavagga-aṭṭhakathā / တိဏဝတ္ထာရကာဒိကထာ • Tiṇavatthārakādikathā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / သာရတ္ထဒီပနီ-ဋီကာ • Sāratthadīpanī-ṭīkā / သတိဝိနယာဒိကထာဝဏ္ဏနာ • Sativinayādikathāvaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā / တိဏဝတ္ထာရကာဒိကထာဝဏ္ဏနာ • Tiṇavatthārakādikathāvaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi / ၇. တိဏဝတ္ထာရကာဒိကထာ • 7. Tiṇavatthārakādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact