Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ६. तूलोनद्धसिक्खापदवण्णना

    6. Tūlonaddhasikkhāpadavaṇṇanā

    ५२६. छट्ठे तूलं पक्खिपित्वाति हेट्ठा चिमिलिकं पत्थरित्वा तस्स उपरि तूलं पक्खिपित्वाति अत्थो। पोटकितूलन्ति एरकतूलादि यंकिञ्‍चि तिणजातीनं तूलं। सेसमेत्थ उत्तानमेव। तूलोनद्धमञ्‍चपीठता, अत्तनो अत्थाय करणं वा कारापेत्वा वा पटिलाभोति इमानि पनेत्थ द्वे अङ्गानि। अत्तना कारापितस्स हि पटिलाभमत्तेनेव पाचित्तियं। तेनेव पदभाजने ‘‘पटिलाभेन उद्दालेत्वा पाचित्तियं देसेतब्ब’’न्ति वुत्तं। केनचि पन ‘‘पटिलाभेन उद्दालेत्वा पाचित्तियं देसेतब्बन्ति एत्थ किञ्‍चापि पटिलाभमत्तेनेव पाचित्तियं विय दिस्सति, परिभोगेयेव आपत्ति दट्ठब्बा। ‘अञ्‍ञेन कतं पटिलभित्वा परिभुञ्‍जति, आपत्ति दुक्‍कटस्सा’ति वचनं एत्थ साधक’’न्ति वुत्तं, तं तस्स मतिमत्तं। न हि ‘‘अञ्‍ञेन कतं पटिलभित्वा परिभुञ्‍जति, आपत्ति दुक्‍कटस्सा’’ति इदं अत्तना कारापितं सन्धाय वुत्तं, करणकारापनपच्‍चया च इमिना सिक्खापदेन पाचित्तियं वुत्तं, न परिभोगपच्‍चया। ‘‘न, भिक्खवे, तूलोनद्धं मञ्‍चं वा पीठं वा परिभुञ्‍जितब्बं, यो परिभुञ्‍जेय्य, आपत्ति दुक्‍कटस्सा’’ति हि खन्धके वुत्तत्ता अत्तना वा कतं होतु अञ्‍ञेन वा, परिभुञ्‍जन्तस्स परिभोगपच्‍चया दुक्‍कटमेव, न पाचित्तियं।

    526. Chaṭṭhe tūlaṃ pakkhipitvāti heṭṭhā cimilikaṃ pattharitvā tassa upari tūlaṃ pakkhipitvāti attho. Poṭakitūlanti erakatūlādi yaṃkiñci tiṇajātīnaṃ tūlaṃ. Sesamettha uttānameva. Tūlonaddhamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imāni panettha dve aṅgāni. Attanā kārāpitassa hi paṭilābhamatteneva pācittiyaṃ. Teneva padabhājane ‘‘paṭilābhena uddāletvā pācittiyaṃ desetabba’’nti vuttaṃ. Kenaci pana ‘‘paṭilābhena uddāletvā pācittiyaṃ desetabbanti ettha kiñcāpi paṭilābhamatteneva pācittiyaṃ viya dissati, paribhogeyeva āpatti daṭṭhabbā. ‘Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’ti vacanaṃ ettha sādhaka’’nti vuttaṃ, taṃ tassa matimattaṃ. Na hi ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti idaṃ attanā kārāpitaṃ sandhāya vuttaṃ, karaṇakārāpanapaccayā ca iminā sikkhāpadena pācittiyaṃ vuttaṃ, na paribhogapaccayā. ‘‘Na, bhikkhave, tūlonaddhaṃ mañcaṃ vā pīṭhaṃ vā paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā’’ti hi khandhake vuttattā attanā vā kataṃ hotu aññena vā, paribhuñjantassa paribhogapaccayā dukkaṭameva, na pācittiyaṃ.

    तूलोनद्धसिक्खापदवण्णना निट्ठिता।

    Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ९. रतनवग्गो • 9. Ratanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ६. तूलोनद्धसिक्खापदवण्णना • 6. Tūlonaddhasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ६. तूलोनद्धसिक्खापदवण्णना • 6. Tūlonaddhasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ६. तूलोनद्धसिक्खापदं • 6. Tūlonaddhasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact