Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၆. ဥဘယသုတ္တံ

    6. Ubhayasuttaṃ

    ၁၆၆. ‘‘စတသ္သော ဣမာ, ဘိက္ခဝေ, ပဋိပဒာ။ ကတမာ စတသ္သော? ဒုက္ခာ ပဋိပဒာ ဒန္ဓာဘိညာ, ဒုက္ခာ ပဋိပဒာ ခိပ္ပာဘိညာ, သုခာ ပဋိပဒာ ဒန္ဓာဘိညာ, သုခာ ပဋိပဒာ ခိပ္ပာဘိညာ။

    166. ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

    ‘‘တတ္ရ , ဘိက္ခဝေ, ယာယံ ပဋိပဒာ ဒုက္ခာ ဒန္ဓာဘိညာ, အယံ, ဘိက္ခဝေ, ပဋိပဒာ ဥဘယေနေဝ ဟီနာ အက္ခာယတိ။ ယမ္ပာယံ ပဋိပဒာ ဒုက္ခာ, ဣမိနာပာယံ ဟီနာ အက္ခာယတိ; ယမ္ပာယံ ပဋိပဒာ ဒန္ဓာ, ဣမိနာပာယံ ဟီနာ အက္ခာယတိ။ အယံ, ဘိက္ခဝေ, ပဋိပဒာ ဥဘယေနေဝ ဟီနာ အက္ခာယတိ။

    ‘‘Tatra , bhikkhave, yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ, bhikkhave, paṭipadā ubhayeneva hīnā akkhāyati. Yampāyaṃ paṭipadā dukkhā, imināpāyaṃ hīnā akkhāyati; yampāyaṃ paṭipadā dandhā, imināpāyaṃ hīnā akkhāyati. Ayaṃ, bhikkhave, paṭipadā ubhayeneva hīnā akkhāyati.

    ‘‘တတ္ရ, ဘိက္ခဝေ, ယာယံ ပဋိပဒာ ဒုက္ခာ ခိပ္ပာဘိညာ, အယံ, ဘိက္ခဝေ, ပဋိပဒာ ဒုက္ခတ္တာ ဟီနာ အက္ခာယတိ။

    ‘‘Tatra, bhikkhave, yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ, bhikkhave, paṭipadā dukkhattā hīnā akkhāyati.

    ‘‘တတ္ရ , ဘိက္ခဝေ, ယာယံ ပဋိပဒာ သုခာ ဒန္ဓာဘိညာ, အယံ, ဘိက္ခဝေ, ပဋိပဒာ ဒန္ဓတ္တာ ဟီနာ အက္ခာယတိ။

    ‘‘Tatra , bhikkhave, yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ, bhikkhave, paṭipadā dandhattā hīnā akkhāyati.

    ‘‘တတ္ရ, ဘိက္ခဝေ, ယာယံ ပဋိပဒာ သုခာ ခိပ္ပာဘိညာ, အယံ, ဘိက္ခဝေ, ပဋိပဒာ ဥဘယေနေဝ ပဏီတာ အက္ခာယတိ။ ယမ္ပာယံ ပဋိပဒာ သုခာ, ဣမိနာပာယံ ပဏီတာ အက္ခာယတိ; ယမ္ပာယံ ပဋိပဒာ ခိပ္ပာ, ဣမိနာပာယံ ပဏီတာ အက္ခာယတိ။ အယံ, ဘိက္ခဝေ, ပဋိပဒာ ဥဘယေနေဝ ပဏီတာ အက္ခာယတိ။ ဣမာ ခော, ဘိက္ခဝေ, စတသ္သော ပဋိပဒာ’’တိ။ ဆဋ္ဌံ။

    ‘‘Tatra, bhikkhave, yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ, bhikkhave, paṭipadā ubhayeneva paṇītā akkhāyati. Yampāyaṃ paṭipadā sukhā, imināpāyaṃ paṇītā akkhāyati; yampāyaṃ paṭipadā khippā, imināpāyaṃ paṇītā akkhāyati. Ayaṃ, bhikkhave, paṭipadā ubhayeneva paṇītā akkhāyati. Imā kho, bhikkhave, catasso paṭipadā’’ti. Chaṭṭhaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၄-၆. ပဌမခမသုတ္တာဒိဝဏ္ဏနာ • 4-6. Paṭhamakhamasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact