Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उच्‍चासयनमहासयनपटिक्खेपकथावण्णना

    Uccāsayanamahāsayanapaṭikkhepakathāvaṇṇanā

    २५४. वाळरूपानीति आहरिमानि वाळरूपानि। ‘‘अकप्पियरूपाकुलो अकप्पियमञ्‍चो पल्‍लङ्को’’ति सारसमासे वुत्तं। ‘‘दीघलोमको महाकोजवोति चतुरङ्गुलाधिकलोमो काळकोजवो। ‘‘चतुरङ्गुलाधिकानि किर तस्स लोमानी’’ति वचनतो चतुरङ्गुलतो हेट्ठा वट्टतीति वदन्ति। वानचित्रो उण्णामयत्थरणोति भित्तिच्छेदादिवसेन विचित्रो उण्णामयत्थरणो। घनपुप्फको उण्णामयत्थरणोति उण्णामयलोहितत्थरणो। पकतितूलिकाति रुक्खतूललतातूलपोटकीतूलसङ्खातानं तिण्णं तूलानं अञ्‍ञतरपुण्णा तूलिका। ‘‘उद्दलोमीति उभतोदसं उण्णामयत्थरणं। एकन्तलोमीति एकतोदसं उण्णामयत्थरण’’न्ति दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.१५) वुत्तं, सारसमासे पन ‘‘उद्दलोमीति एकतो उग्गतपुप्फं। एकन्तलोमीति उभतो उग्गतपुप्फ’’न्ति वुत्तं। ‘‘कोसेय्यकट्टिस्समयन्ति कोसेय्यकसटमय’’न्ति आचरियधम्मपालत्थेरेन वुत्तं। सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितं। दीघनिकायट्ठकथायं पनेत्थ ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि वट्टन्ती’’ति वुत्तं। तत्थ ‘‘ठपेत्वा तूलिक’’न्ति एतेन रतनपरिसिब्बनरहितापि तूलिका न वट्टतीति दीपेति। ‘‘रतनपरिसिब्बितानि वट्टन्ती’’ति इमिना पन यानि रतनपरिसिब्बितानि, तानि भूमत्थरणवसेन यथानुरूपं मञ्‍चादीसु च उपनेतुं वट्टतीति दीपितन्ति वेदितब्बं। एत्थ च विनयपरियायं पत्वा गरुके ठातब्बत्ता इध वुत्तनयेनेवेत्थ विनिच्छयो वेदितब्बो। सुत्तन्तिकदेसनायं पन गहट्ठानम्पि वसेन वुत्तत्ता तेसं सङ्गण्हनत्थं ‘‘ठपेत्वा तूलिकं…पे॰… वट्टन्ती’’ति वुत्तन्ति अपरे।

    254.Vāḷarūpānīti āharimāni vāḷarūpāni. ‘‘Akappiyarūpākulo akappiyamañco pallaṅko’’ti sārasamāse vuttaṃ. ‘‘Dīghalomako mahākojavoti caturaṅgulādhikalomo kāḷakojavo. ‘‘Caturaṅgulādhikāni kira tassa lomānī’’ti vacanato caturaṅgulato heṭṭhā vaṭṭatīti vadanti. Vānacitro uṇṇāmayattharaṇoti bhitticchedādivasena vicitro uṇṇāmayattharaṇo. Ghanapupphako uṇṇāmayattharaṇoti uṇṇāmayalohitattharaṇo. Pakatitūlikāti rukkhatūlalatātūlapoṭakītūlasaṅkhātānaṃ tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. ‘‘Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’’nti dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.15) vuttaṃ, sārasamāse pana ‘‘uddalomīti ekato uggatapupphaṃ. Ekantalomīti ubhato uggatapuppha’’nti vuttaṃ. ‘‘Koseyyakaṭṭissamayanti koseyyakasaṭamaya’’nti ācariyadhammapālattherena vuttaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ. Dīghanikāyaṭṭhakathāyaṃ panettha ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī’’ti vuttaṃ. Tattha ‘‘ṭhapetvā tūlika’’nti etena ratanaparisibbanarahitāpi tūlikā na vaṭṭatīti dīpeti. ‘‘Ratanaparisibbitāni vaṭṭantī’’ti iminā pana yāni ratanaparisibbitāni, tāni bhūmattharaṇavasena yathānurūpaṃ mañcādīsu ca upanetuṃ vaṭṭatīti dīpitanti veditabbaṃ. Ettha ca vinayapariyāyaṃ patvā garuke ṭhātabbattā idha vuttanayenevettha vinicchayo veditabbo. Suttantikadesanāyaṃ pana gahaṭṭhānampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ ‘‘ṭhapetvā tūlikaṃ…pe… vaṭṭantī’’ti vuttanti apare.

    अजिनचम्मेहीति अजिनमिगचम्मेहि। तानि किर चम्मानि सुखुमतरानि, तस्मा दुपट्टतिपट्टानि कत्वा सिब्बन्ति। तेन वुत्तं ‘‘अजिनपवेणी’’ति। उत्तरं उपरिभागं छादेतीति उत्तरच्छदो, वितानं, तञ्‍च लोहितवितानं इधाधिप्पेतन्ति आह ‘‘उपरिबद्धेन रत्तवितानेना’’ति। ‘‘रत्तवितानेसु च कासावं वट्टति, कुसुम्भादिरत्तमेव न वट्टती’’ति गण्ठिपदेसु वुत्तं। महाउपधानन्ति पमाणातिक्‍कन्तं उपधानं। एत्थ च किञ्‍चापि दीघनिकायट्ठकथायं (दी॰ नि अट्ठ॰ १.१५) ‘‘अलोहितकानि द्वेपि वट्टन्तियेव, ततो उत्तरि लभित्वा अञ्‍ञेसं दातब्बानि, दातुं असक्‍कोन्तो मञ्‍चे तिरियं अत्थरित्वा उपरि पच्‍चत्थरणं दत्वा निपज्‍जितुम्पि लभती’’ति अविसेसेन वुत्तं, सेनासनक्खन्धकवण्णनायं (चूळव॰ अट्ठ॰ २९७) पन ‘‘अगिलानस्स सीसुपधानञ्‍च पादुपधानञ्‍चाति द्वयमेव वट्टति, गिलानस्स बिम्बोहनानि सन्थरित्वा उपरि पच्‍चत्थरणं दत्वा निपज्‍जितुम्पि वट्टती’’ति वुत्तत्ता गिलानोयेव मञ्‍चे तिरियं अत्थरित्वा निपज्‍जितुं लभतीति वेदितब्बं।

    Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘‘ajinapaveṇī’’ti. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ, tañca lohitavitānaṃ idhādhippetanti āha ‘‘uparibaddhena rattavitānenā’’ti. ‘‘Rattavitānesu ca kāsāvaṃ vaṭṭati, kusumbhādirattameva na vaṭṭatī’’ti gaṇṭhipadesu vuttaṃ. Mahāupadhānanti pamāṇātikkantaṃ upadhānaṃ. Ettha ca kiñcāpi dīghanikāyaṭṭhakathāyaṃ (dī. ni aṭṭha. 1.15) ‘‘alohitakāni dvepi vaṭṭantiyeva, tato uttari labhitvā aññesaṃ dātabbāni, dātuṃ asakkonto mañce tiriyaṃ attharitvā upari paccattharaṇaṃ datvā nipajjitumpi labhatī’’ti avisesena vuttaṃ, senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 297) pana ‘‘agilānassa sīsupadhānañca pādupadhānañcāti dvayameva vaṭṭati, gilānassa bimbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭatī’’ti vuttattā gilānoyeva mañce tiriyaṃ attharitvā nipajjituṃ labhatīti veditabbaṃ.

    उच्‍चासयनमहासयनपटिक्खेपकथावण्णना निट्ठिता।

    Uccāsayanamahāsayanapaṭikkhepakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १५४. उच्‍चासयनमहासयनपटिक्खेपो • 154. Uccāsayanamahāsayanapaṭikkhepo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / यानादिपटिक्खेपकथा • Yānādipaṭikkhepakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / यानादिपटिक्खेपकथावण्णना • Yānādipaṭikkhepakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अज्झारामेउपाहनपटिक्खेपकथादिवण्णना • Ajjhārāmeupāhanapaṭikkhepakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १५४. उच्‍चासयनमहासयनपटिक्खेपकथा • 154. Uccāsayanamahāsayanapaṭikkhepakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact