Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဇ္ဈိမနိကာယ (ဋီကာ) • Majjhimanikāya (ṭīkā)

    ၈. ဥဒ္ဒေသဝိဘင္ဂသုတ္တဝဏ္ဏနာ

    8. Uddesavibhaṅgasuttavaṇṇanā

    ၃၁၃. ဒေသေတဗ္ဗသ္သ အတ္ထသ္သ ဥဒ္ဒိသနံ ဥဒ္ဒေသော, ဝိဘဇနံ ဝိဘင္ဂောတိ အာဟ – ‘‘မာတိကဉ္စ ဝိဘဇနဉ္စာ’’တိ တုလေယ္ယာတိအာဒီနိ စတ္တာရိပိ ပဒာနိ ပညာဝေဝစနာနိ။ အထ ဝာ တုလေယ္ယာတိ တုလနဘူတာယ ပညာယ တသ္သ ဓမ္မသ္သ ပဂ္ဂဟာဒိဝိဓိနာ ပရိတုလေယ္ယ။ တီရေယ္ယာတိ တီရဏဘူတာယ ပညာယ တတ္ထ ဉာဏကိရိယာသမာပနဝသေန တီရေယ္ယ။ ပရိဂ္ဂဏ္ဟေယ္ယာတိ တထာသမာပန္နော အာနိသံသေ အသ္သာဒအာဒီနဝေ စ ဝိစိနေယ္ယ။ ပရိစ္ဆိန္ဒေယ္ယာတိ ပရိစ္ဆိန္ဒဘူတေန ဉာဏေန အတ္ထံ ပရိစ္ဆိန္ဒိတ္ဝာ ဇာနေယ္ယ။ အာရမ္မဏေသူတိ ရူပာဒိပုထုတ္တာရမ္မဏေသု။ နိကန္တိဝသေနာတိ နိကာမနဝသေန အပေက္ခာဝသေန။ တိဋ္ဌမာနန္တိ ပဝတ္တမာနံ။ ဂောစရဇ္ဈတ္တေတိ ဈာနာရမ္မဏဘူတေ။ တဉ္ဟိ ဘာဝနာစိတ္တေနာဘိဘုယ္ယ အဝိသ္သဇ္ဇိတ္ဝာ ဂယ္ဟမာနံ အဇ္ဈတ္တံ ဝိယ ဟောတီတိ ‘‘ဂောစရဇ္ဈတ္တ’’န္တိ ဝုစ္စတိ။ ဘာဝနံ အာရဒ္ဓသ္သ ဘိက္ခုနော ယဒိ ဘာဝနာရမ္မဏေ နိကန္တိ ဥပ္ပဇ္ဇေယ္ယ, တာယ နိကန္တိယာ ဥပရိ ဘာဝနံ ဝိသ္သဇ္ဇေတ္ဝာ စိတ္တသံကောစဝသေန သဏ္ဌိတံ နာမ, တဒဘာဝေန အသဏ္ဌိတံ နာမ ဟောတီတိ, ‘‘အဇ္ဈတ္တံ အသဏ္ဌိတ’’န္တိ ဝုတ္တန္တိ ဒသ္သေန္တော, ‘‘ဂောစရဇ္ဈတ္တေ နိကန္တိဝသေန အသဏ္ဌိတ’’န္တိ အာဟ။ တထာ ဟိ ဝက္ခတိ – ‘‘နိကန္တိဝသေန ဟိ အတိဋ္ဌမာနံ ဟာနဘာဂိယံ န ဟောတိ, ဝိသေသဘာဂိယမေဝ ဟောတီ’’တိ။ အဂ္ဂဟေတ္ဝာတိ ရူပာဒီသု ကိဉ္စိ တဏ္ဟာဒိဂ္ဂာဟဝသေန အဂ္ဂဟေတ္ဝာ။ တထာ အဂ္ဂဟဏေနေဝ ဟိ တဏ္ဟာပရိတာသာဒိဝသေန န ပရိတသ္သေယ္ယ။ အဝသေသသ္သ စ ဒုက္ခသ္သာတိ သောကာဒိဒုက္ခသ္သ။ အဝသေသသ္သ စ ဒုက္ခသ္သာတိ ဝာ ဇာတိဇရာမရဏသီသေန ဝိပာကဒုက္ခသ္သ ဂဟိတတ္တာ ကိလေသဒုက္ခသ္သ စေဝ သံသာရဒုက္ခသ္သ စာတိ အတ္ထော။

    313. Desetabbassa atthassa uddisanaṃ uddeso, vibhajanaṃ vibhaṅgoti āha – ‘‘mātikañca vibhajanañcā’’ti tuleyyātiādīni cattāripi padāni paññāvevacanāni. Atha vā tuleyyāti tulanabhūtāya paññāya tassa dhammassa paggahādividhinā parituleyya. Tīreyyāti tīraṇabhūtāya paññāya tattha ñāṇakiriyāsamāpanavasena tīreyya. Pariggaṇheyyāti tathāsamāpanno ānisaṃse assādaādīnave ca vicineyya. Paricchindeyyāti paricchindabhūtena ñāṇena atthaṃ paricchinditvā jāneyya. Ārammaṇesūti rūpādiputhuttārammaṇesu. Nikantivasenāti nikāmanavasena apekkhāvasena. Tiṭṭhamānanti pavattamānaṃ. Gocarajjhatteti jhānārammaṇabhūte. Tañhi bhāvanācittenābhibhuyya avissajjitvā gayhamānaṃ ajjhattaṃ viya hotīti ‘‘gocarajjhatta’’nti vuccati. Bhāvanaṃ āraddhassa bhikkhuno yadi bhāvanārammaṇe nikanti uppajjeyya, tāya nikantiyā upari bhāvanaṃ vissajjetvā cittasaṃkocavasena saṇṭhitaṃ nāma, tadabhāvena asaṇṭhitaṃ nāma hotīti, ‘‘ajjhattaṃ asaṇṭhita’’nti vuttanti dassento, ‘‘gocarajjhatte nikantivasena asaṇṭhita’’nti āha. Tathā hi vakkhati – ‘‘nikantivasena hi atiṭṭhamānaṃ hānabhāgiyaṃ na hoti, visesabhāgiyameva hotī’’ti. Aggahetvāti rūpādīsu kiñci taṇhādiggāhavasena aggahetvā. Tathā aggahaṇeneva hi taṇhāparitāsādivasena na paritasseyya. Avasesassa ca dukkhassāti sokādidukkhassa. Avasesassa ca dukkhassāti vā jātijarāmaraṇasīsena vipākadukkhassa gahitattā kilesadukkhassa ceva saṃsāradukkhassa cāti attho.

    ၃၁၆. ရူပမေဝ ကိလေသုပ္ပတ္တိယာ ကာရဏဘာဝတော ရူပနိမိတ္တံ။ ရာဂာဒိဝသေန တံ အနုဓာဝတီတိ ရူပနိမိတ္တာနုသာရီ

    316. Rūpameva kilesuppattiyā kāraṇabhāvato rūpanimittaṃ. Rāgādivasena taṃ anudhāvatīti rūpanimittānusārī.

    ၃၁၈. နိကန္တိဝသေန အသဏ္ဌိတန္တိ အပေက္ခာဝသေန သဏ္ဌိတံ နိကန္တိံ ပဟာယ ပဝတ္တမာနံ ဥပရိ ဝိသေသာဝဟတောတိ။ တေနာဟ ‘‘နိကန္တိဝသေန ဟီ’’တိအာဒိ။

    318.Nikantivasena asaṇṭhitanti apekkhāvasena saṇṭhitaṃ nikantiṃ pahāya pavattamānaṃ upari visesāvahatoti. Tenāha ‘‘nikantivasena hī’’tiādi.

    ၃၂၀. အဂ္ဂဟေတ္ဝာ အပရိတသ္သနာတိ ပဉ္စုပာဒာနက္ခန္ဓေ, ‘‘ဧတံ မမာ’’တိအာဒိနာ တဏ္ဟာဒိဂ္ဂာဟဝသေန ဥပာဒိယိတ္ဝာ တဏ္ဟာပရိတာသာဒိဝသေန ပရိတသ္သနာ, ဝုတ္တဝိပရိယာယေန အဂ္ဂဟေတ္ဝာ အပရိတသ္သနာ ဝေဒိတဗ္ဗာ။ ကထံ ပနေသာ အနုပာဒာပရိတသ္သနာ ဟောတီတိ မဟာထေရသ္သ အဓိပ္ပာယံ ဝိဝရိတုံ စောဒနံ သမုဋ္ဌပေတိ? ဥပာဒာတဗ္ဗသ္သ အဘာဝတောတိ တသ္သ အနုပာဒာပရိတသ္သနာဘာဝေ ကာရဏဝစနံ။ ယဒိ ဟီတိအာဒိ တသ္သ သမတ္ထနံ။ ဥပာဒာပရိတသ္သနာဝ အသ္သ တထာ ဥပာဒာတဗ္ဗသ္သ တထေဝ ဥပာဒိန္နတ္တာ။ ဧဝန္တိ နိစ္စာဒိအာကာရေန။ ဥပာဒိန္နာပီတိ ဂဟိတပရာမဋ္ဌာပိ။ အနုပာဒိန္နာဝ ဟောန္တိ အယောနိသော ဂဟိတတ္တာ, ဝိညူသု နိသ္သာယ ဇာနိတဗ္ဗတ္တာ စ။ ဒိဋ္ဌိဝသေနာတိ မိစ္ဆာဒိဋ္ဌိယာ ဂဟဏာကာရဝသေန, တသ္သ ပန အယထာဘူတဂာဟိတာယ ပရမတ္ထတော စ အဘာဝတော။ အတ္ထတောတိ ပရမတ္ထတော။ အနုပာဒာပရိတသ္သနာယေဝ နာမ ဟောတိ ဥပာဒာတဗ္ဗာကာရသ္သ အဘာဝေန တံ အနုပာဒိယိတ္ဝာ ဧဝ ပရိတသ္သနာတိ ကတ္ဝာ။

    320.Aggahetvā aparitassanāti pañcupādānakkhandhe, ‘‘etaṃ mamā’’tiādinā taṇhādiggāhavasena upādiyitvā taṇhāparitāsādivasena paritassanā, vuttavipariyāyena aggahetvā aparitassanā veditabbā. Kathaṃ panesā anupādāparitassanā hotīti mahātherassa adhippāyaṃ vivarituṃ codanaṃ samuṭṭhapeti? Upādātabbassa abhāvatoti tassa anupādāparitassanābhāve kāraṇavacanaṃ. Yadi hītiādi tassa samatthanaṃ. Upādāparitassanāva assa tathā upādātabbassa tatheva upādinnattā. Evanti niccādiākārena. Upādinnāpīti gahitaparāmaṭṭhāpi. Anupādinnāva honti ayoniso gahitattā, viññūsu nissāya jānitabbattā ca. Diṭṭhivasenāti micchādiṭṭhiyā gahaṇākāravasena, tassa pana ayathābhūtagāhitāya paramatthato ca abhāvato. Atthatoti paramatthato. Anupādāparitassanāyeva nāma hoti upādātabbākārassa abhāvena taṃ anupādiyitvā eva paritassanāti katvā.

    ပရိဝတ္တတီတိ န တဒေဝ ရူပံ အညထာ ပဝတ္တံ ပရိဝတ္တတိ, အထ ခော ပကတိဇဟနေန သဘာဝဝိဂမေန နသ္သတိ ဘိဇ္ဇတိ။ ဝိပရိဏတန္တိ အညထတ္တံ ဂတံ ဝိနဋ္ဌံ။ ကမ္မဝိညာဏန္တိ အဘိသင္ခာရဝိညာဏံ။ ‘‘ရူပံ အတ္တာ’’တိအာဒိ မိစ္ဆာဂာဟဝသေန ဝိညာဏသ္သ ရူပဘေဒေန ဝုတ္တသ္သ ဘေဒာနုပရိဝတ္တိ ဟောတိ။ ဝိပရိဏာမံ အနုဂန္တ္ဝာ ဝိပရိဝတ္တနတံ အာရဗ္ဘ ပဝတ္တံ ဝိပရိဏာမာနုပရိဝတ္တံ; တတော သမုပ္ပန္နာ ပရိတသ္သနာ ဝိပရိဏာမာနုပရိဝတ္တဇာ ပရိတသ္သနာတိ ဒသ္သေန္တော အာဟ – ‘‘ဝိပရိဏာမသ္သ။ပေ.။ ပရိတသ္သနာ’’တိ။ အကုသလဓမ္မသမုပ္ပာဒာ စာတိ, ‘‘ယံ အဟု ဝတ မေ, တံ ဝတ မေ နတ္ထီ’’တိအာဒိနာ ပဝတ္တာ အကုသလစိတ္တုပ္ပာဒဓမ္မာ။ ခေပေတ္ဝာတိ ပဝတ္တိတုံ အပ္ပဒာနဝသေန အနုပ္ပတ္တိနိမိတ္တတာယ ခေပေတ္ဝာ။ ဘယတာသေနာတိ ဘာယနဝသေနပိ စိတ္တုတ္ရာသေန။ တဏ္ဟာတာသေနာတိ တသ္သနေန။ သဝိဃာတောတိ စိတ္တဝိဃာတနဝိဃာတေန သဝိဃာတော။ တတော ဧဝ စေတောဒုက္ခေန သဒုက္ခော။ မဏိကရဏ္ဍကသညာယာတိ ရိတ္တကရဏ္ဍံယေဝ မဏိပရိပုဏ္ဏကရဏ္ဍောတိ ဥပ္ပန္နသညာယ။ အဂ္ဂဟေတ္ဝာ ပရိတသ္သနာတိ ဂဟေတဗ္ဗသ္သ အဘာဝေန ဂဟဏမ္ပိ အဝိဇ္ဇမာနပက္ခိယမေဝာတိ အဂ္ဂဟေတ္ဝာ ပရိတသ္သနာ နာမ ဟောတိ။

    Parivattatīti na tadeva rūpaṃ aññathā pavattaṃ parivattati, atha kho pakatijahanena sabhāvavigamena nassati bhijjati. Vipariṇatanti aññathattaṃ gataṃ vinaṭṭhaṃ. Kammaviññāṇanti abhisaṅkhāraviññāṇaṃ. ‘‘Rūpaṃ attā’’tiādi micchāgāhavasena viññāṇassa rūpabhedena vuttassa bhedānuparivatti hoti. Vipariṇāmaṃ anugantvā viparivattanataṃ ārabbha pavattaṃ vipariṇāmānuparivattaṃ; tato samuppannā paritassanā vipariṇāmānuparivattajā paritassanāti dassento āha – ‘‘vipariṇāmassa…pe… paritassanā’’ti. Akusaladhammasamuppādā cāti, ‘‘yaṃ ahu vata me, taṃ vata me natthī’’tiādinā pavattā akusalacittuppādadhammā. Khepetvāti pavattituṃ appadānavasena anuppattinimittatāya khepetvā. Bhayatāsenāti bhāyanavasenapi cittutrāsena. Taṇhātāsenāti tassanena. Savighātoti cittavighātanavighātena savighāto. Tato eva cetodukkhena sadukkho. Maṇikaraṇḍakasaññāyāti rittakaraṇḍaṃyeva maṇiparipuṇṇakaraṇḍoti uppannasaññāya. Aggahetvā paritassanāti gahetabbassa abhāvena gahaṇampi avijjamānapakkhiyamevāti aggahetvā paritassanā nāma hoti.

    ၃၂၁. ကမ္မဝိညာဏမေဝ နတ္ထိ သတိ ကမ္မဝိညာဏေ ရူပဘေဒာနုပရိဝတ္တိ သိယာတိ ကမ္မဝိညာဏာဘာဝဒသ္သနမုခေန ခီဏာသဝသ္သ သဗ္ဗသော ကိလေသာဘာဝံ ဒသ္သေတိ။ သေသံ သုဝိညေယ္ယမေဝ။

    321.Kammaviññāṇameva natthi sati kammaviññāṇe rūpabhedānuparivatti siyāti kammaviññāṇābhāvadassanamukhena khīṇāsavassa sabbaso kilesābhāvaṃ dasseti. Sesaṃ suviññeyyameva.

    ဥဒ္ဒေသဝိဘင္ဂသုတ္တဝဏ္ဏနာယ လီနတ္ထပ္ပကာသနာ သမတ္တာ။

    Uddesavibhaṅgasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / မဇ္ဈိမနိကာယ • Majjhimanikāya / ၈. ဥဒ္ဒေသဝိဘင္ဂသုတ္တံ • 8. Uddesavibhaṅgasuttaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / မဇ္ဈိမနိကာယ (အဋ္ဌကထာ) • Majjhimanikāya (aṭṭhakathā) / ၈. ဥဒ္ဒေသဝိဘင္ဂသုတ္တဝဏ္ဏနာ • 8. Uddesavibhaṅgasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact