Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၈. ဥဒ္ဓမ္ဘာဂိယသုတ္တံ

    8. Uddhambhāgiyasuttaṃ

    ၇၀. ‘‘ပဉ္စိမာနိ , ဘိက္ခဝေ, ဥဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။ ကတမာနိ ပဉ္စ? ရူပရာဂော, အရူပရာဂော, မာနော, ဥဒ္ဓစ္စံ, အဝိဇ္ဇာ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စုဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။

    70. ‘‘Pañcimāni , bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.

    ‘‘ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဥဒ္ဓမ္ဘာဂိယာနံ သံယောဇနာနံ ပဟာနာယ။ပေ.။ ဣမေ စတ္တာရော သတိပဋ္ဌာနာ ဘာဝေတဗ္ဗာ’’တိ။ အဋ္ဌမံ။

    ‘‘Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Aṭṭhamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact