Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. उदोसितसिक्खापदवण्णना

    2. Udositasikkhāpadavaṇṇanā

    ४७१-४७३. दुतिये अथानन्दत्थेरो कथं ओकासं पटिलभति, किं करोन्तो च आहिण्डतीति आह ‘‘थेरो किरा’’तिआदि। अविप्पवासेति निमित्तत्थे भुम्मं, अविप्पवासत्थन्ति अत्थो, विप्पवासपच्‍चया या आपत्ति, तदभावत्थन्ति वुत्तं होति।

    471-473. Dutiye athānandatthero kathaṃ okāsaṃ paṭilabhati, kiṃ karonto ca āhiṇḍatīti āha ‘‘thero kirā’’tiādi. Avippavāseti nimittatthe bhummaṃ, avippavāsatthanti attho, vippavāsapaccayā yā āpatti, tadabhāvatthanti vuttaṃ hoti.

    ४७५-४७६. एवं छिन्‍नपलिबोधोति एवं इमेहि चीवरनिट्ठानकथिनुब्भारेहि छिन्‍नपलिबोधो। अधिट्ठितेसूति तिचीवराधिट्ठाननयेन अधिट्ठितेसु। तिचीवरेन विप्पवुत्थो होतीति ‘‘रुक्खो छिन्‍नो, पटो दड्ढो’’तिआदीसु विय अवयवेपि समुदायवोहारो लब्भतीति वुत्तं।

    475-476.Evaṃ chinnapalibodhoti evaṃ imehi cīvaraniṭṭhānakathinubbhārehi chinnapalibodho. Adhiṭṭhitesūti ticīvarādhiṭṭhānanayena adhiṭṭhitesu. Ticīvarena vippavuttho hotīti ‘‘rukkho chinno, paṭo daḍḍho’’tiādīsu viya avayavepi samudāyavohāro labbhatīti vuttaṃ.

    ४७७-४७८. परिखाय वा परिक्खित्तोति इमिना च समन्ता नदीतळाकादिउदकेन परिक्खित्तोपि परिक्खित्तोयेवाति दस्सेति। एत्तावताति ‘‘परिक्खित्तो’’ति इमिना वचनेन। आकासे अरुणं उट्ठापेतीति घरस्स उपरि आकासे अड्ढतेय्यरतनप्पमाणं अतिक्‍कमित्वा अरुणं उट्ठापेति। घरं निवेसनुदोसितादिलक्खणमेव, न पन पाटियेक्‍कं घरं नाम अत्थीति आह ‘‘एत्थ चा’’तिआदि।

    477-478.Parikhāyavā parikkhittoti iminā ca samantā nadītaḷākādiudakena parikkhittopi parikkhittoyevāti dasseti. Ettāvatāti ‘‘parikkhitto’’ti iminā vacanena. Ākāse aruṇaṃ uṭṭhāpetīti gharassa upari ākāse aḍḍhateyyaratanappamāṇaṃ atikkamitvā aruṇaṃ uṭṭhāpeti. Gharaṃ nivesanudositādilakkhaṇameva, na pana pāṭiyekkaṃ gharaṃ nāma atthīti āha ‘‘ettha cā’’tiādi.

    ४७९. पाळियं वुत्तनयेन ‘‘सभाये’’ति अवत्वा ‘‘सभाय’’न्ति पच्‍चत्तवचनं सभाय-सद्दस्स नपुंसकलिङ्गताविभावनत्थं वुत्तं। सभा-सद्दपरियायोपि हि सभाय-सद्दो नपुंसकलिङ्गयुत्तो इध वुत्तोति इममत्थं दस्सेन्तो ‘‘लिङ्गब्यत्तयेन सभा वुत्ता’’ति आह। चीवरहत्थपासे वसितब्बं नत्थीति चीवरहत्थपासेयेव वसितब्बन्ति नत्थि। यं तस्सा…पे॰… न विजहितब्बन्ति एत्थ तस्सा वीथिया सम्मुखट्ठाने सभायद्वारानं गहणेनेव तत्थ सब्बानिपि गेहानि सा च अन्तरवीथि गहितायेव होति। अतिहरित्वा घरे निक्खिपतीति तं वीथिं मुञ्‍चित्वा ठिते अञ्‍ञस्मिं घरे निक्खिपति। पुरतो वा पच्छतो वा हत्थपासेति घरस्स हत्थपासं सन्धाय वदति।

    479. Pāḷiyaṃ vuttanayena ‘‘sabhāye’’ti avatvā ‘‘sabhāya’’nti paccattavacanaṃ sabhāya-saddassa napuṃsakaliṅgatāvibhāvanatthaṃ vuttaṃ. Sabhā-saddapariyāyopi hi sabhāya-saddo napuṃsakaliṅgayutto idha vuttoti imamatthaṃ dassento ‘‘liṅgabyattayena sabhā vuttā’’ti āha. Cīvarahatthapāse vasitabbaṃ natthīti cīvarahatthapāseyeva vasitabbanti natthi. Yaṃ tassā…pe… na vijahitabbanti ettha tassā vīthiyā sammukhaṭṭhāne sabhāyadvārānaṃ gahaṇeneva tattha sabbānipi gehāni sā ca antaravīthi gahitāyeva hoti. Atiharitvā ghare nikkhipatīti taṃ vīthiṃ muñcitvā ṭhite aññasmiṃ ghare nikkhipati. Purato vā pacchato vā hatthapāseti gharassa hatthapāsaṃ sandhāya vadati.

    निवेसनादीसु परिक्खित्तताय एकूपचारता, अपरिक्खित्तताय नानूपचारता च वेदितब्बाति दस्सेन्तो ‘‘एतेनेवुपायेना’’तिआदिमाह। निवेसनादीनि गामतो बहि सन्‍निविट्ठानि गहितानीति वेदितब्बं। अन्तोगामे ठितानञ्हि गामग्गहणेन गहितत्ता गामपरिहारोयेवाति। सब्बत्थापीति गामादीसु अज्झोकासपरियन्तेसु पन्‍नरससु। परिक्खेपादिवसेनाति एत्थ आदि-सद्देन अपरिक्खेपस्सेव गहणं वेदितब्बं, न एककुलादीनम्पि।

    Nivesanādīsu parikkhittatāya ekūpacāratā, aparikkhittatāya nānūpacāratā ca veditabbāti dassento ‘‘etenevupāyenā’’tiādimāha. Nivesanādīni gāmato bahi sanniviṭṭhāni gahitānīti veditabbaṃ. Antogāme ṭhitānañhi gāmaggahaṇena gahitattā gāmaparihāroyevāti. Sabbatthāpīti gāmādīsu ajjhokāsapariyantesu pannarasasu. Parikkhepādivasenāti ettha ādi-saddena aparikkhepasseva gahaṇaṃ veditabbaṃ, na ekakulādīnampi.

    ४८०-४८७. ओवरको नाम गब्भस्स अब्भन्तरे अञ्‍ञो गब्भोतिपि वदन्ति। मुण्डच्छदनपासादोति चन्दिकङ्गणयुत्तो पासादो।

    480-487.Ovarako nāma gabbhassa abbhantare añño gabbhotipi vadanti. Muṇḍacchadanapāsādoti candikaṅgaṇayutto pāsādo.

    ४८९. सत्थोति जङ्घसत्थो सकटसत्थो वा। परियादियित्वाति विनिविज्झित्वा। वुत्तमेवत्थं विभावेति ‘‘अन्तोपविट्ठेन…पे॰… ठितो होती’’ति। तत्थ अन्तोपविट्ठेनाति गामस्स नदिया वा अन्तोपविट्ठेन। नदीपरिहारो च लब्भतीति एत्थ ‘‘विसुं नदीपरिहारस्स अवुत्तत्ता गामादीहि अञ्‍ञत्थ विय चीवरहत्थपासोयेव नदीपरिहारो’’ति तीसुपि गण्ठिपदेसु वुत्तं। विहारसीमन्ति अविप्पवाससीमं सन्धायाह। विहारं गन्त्वा वसितब्बन्ति अन्तोसीमाय यत्थ कत्थचि वसितब्बं। सत्थसमीपेयेवाति इदं यथावुत्तअब्भन्तरपरिच्छेदवसेन वुत्तं। पाळियं नानाकुलस्स सत्थो होति, सत्थे चीवरं निक्खिपित्वा हत्थपासा न विजहितब्बन्ति एत्थ हत्थपासो नाम सत्थस्स हत्थपासोति वेदितब्बं।

    489.Satthoti jaṅghasattho sakaṭasattho vā. Pariyādiyitvāti vinivijjhitvā. Vuttamevatthaṃ vibhāveti ‘‘antopaviṭṭhena…pe… ṭhito hotī’’ti. Tattha antopaviṭṭhenāti gāmassa nadiyā vā antopaviṭṭhena. Nadīparihāro ca labbhatīti ettha ‘‘visuṃ nadīparihārassa avuttattā gāmādīhi aññattha viya cīvarahatthapāsoyeva nadīparihāro’’ti tīsupi gaṇṭhipadesu vuttaṃ. Vihārasīmanti avippavāsasīmaṃ sandhāyāha. Vihāraṃ gantvā vasitabbanti antosīmāya yattha katthaci vasitabbaṃ. Satthasamīpeyevāti idaṃ yathāvuttaabbhantaraparicchedavasena vuttaṃ. Pāḷiyaṃ nānākulassasattho hoti, satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbanti ettha hatthapāso nāma satthassa hatthapāsoti veditabbaṃ.

    ४९०. एककुलस्स खेत्तेति अपरिक्खित्तं सन्धाय वदति। यस्मा ‘‘नानाकुलस्स परिक्खित्ते खेत्ते चीवरं निक्खिपित्वा खेत्तद्वारमूले वा तस्स हत्थपासे वा वत्थब्ब’’न्ति वुत्तं, तस्मा द्वारमूलतो अञ्‍ञत्थ अन्तोखेत्तेपि वसन्तेन चीवरं हत्थपासे कत्वायेव वसितब्बं।

    490.Ekakulassa khetteti aparikkhittaṃ sandhāya vadati. Yasmā ‘‘nānākulassa parikkhitte khette cīvaraṃ nikkhipitvā khettadvāramūle vā tassa hatthapāse vā vatthabba’’nti vuttaṃ, tasmā dvāramūlato aññattha antokhettepi vasantena cīvaraṃ hatthapāse katvāyeva vasitabbaṃ.

    ४९१-४९४. ‘‘विहारो नाम सपरिक्खित्तो वा अपरिक्खित्तो वा सकलो आवासो’’ति वदन्ति। यस्मिं विहारेति एत्थ पन एकं गेहमेव वुत्तं। एककुलनानाकुलसन्तकता चेत्थ कारापकानं वसेन वेदितब्बा। छायाय फुट्ठोकासस्स अन्तो एवाति यदा महावीथियं उजुकमेव गच्छन्तं सूरियमण्डलं मज्झन्हिकं पापुणाति, तदा यं ओकासं छाया फरति, तं सन्धाय वुत्तं। अगमनपथेति यं तदहेव गन्त्वा पुन आगन्तुं सक्‍का न होति, तादिसं सन्धाय वुत्तं।

    491-494.‘‘Vihāro nāma saparikkhitto vā aparikkhitto vā sakalo āvāso’’ti vadanti. Yasmiṃ vihāreti ettha pana ekaṃ gehameva vuttaṃ. Ekakulanānākulasantakatā cettha kārāpakānaṃ vasena veditabbā. Chāyāya phuṭṭhokāsassa anto evāti yadā mahāvīthiyaṃ ujukameva gacchantaṃ sūriyamaṇḍalaṃ majjhanhikaṃ pāpuṇāti, tadā yaṃ okāsaṃ chāyā pharati, taṃ sandhāya vuttaṃ. Agamanapatheti yaṃ tadaheva gantvā puna āgantuṃ sakkā na hoti, tādisaṃ sandhāya vuttaṃ.

    ४९५. नदिं ओतरतीति हत्थपासं मुञ्‍चित्वा ओतरति। न आपज्‍जतीति परिभोगपच्‍चया दुक्‍कटं नापज्‍जति। तेनाह ‘‘सो ही’’तिआदि। अपरिभोगारहत्ताति इमिनाव निस्सग्गियचीवरं अनिस्सज्‍जेत्वा परिभुञ्‍जन्तस्स दुक्‍कटं अचित्तकन्ति सिद्धं। एकं पारुपित्वा एकं अंसकूटे ठपेत्वा गन्तब्बन्ति इदं बहूनं सञ्‍चारट्ठाने एवं अकत्वा गमनं न सारुप्पन्ति कत्वा वुत्तं। बहिगामे ठपेत्वा…पे॰… विनयकम्मं कातब्बन्ति वुत्तत्ता अधिट्ठाने विय परम्मुखा ठितम्पि निस्सग्गियं चीवरं निस्सज्‍जितुं निस्सट्ठचीवरञ्‍च दातुं वट्टतीति वेदितब्बं।

    495.Nadiṃ otaratīti hatthapāsaṃ muñcitvā otarati. Na āpajjatīti paribhogapaccayā dukkaṭaṃ nāpajjati. Tenāha ‘‘so hī’’tiādi. Aparibhogārahattāti imināva nissaggiyacīvaraṃ anissajjetvā paribhuñjantassa dukkaṭaṃ acittakanti siddhaṃ. Ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbanti idaṃ bahūnaṃ sañcāraṭṭhāne evaṃ akatvā gamanaṃ na sāruppanti katvā vuttaṃ. Bahigāme ṭhapetvā…pe… vinayakammaṃ kātabbanti vuttattā adhiṭṭhāne viya parammukhā ṭhitampi nissaggiyaṃ cīvaraṃ nissajjituṃ nissaṭṭhacīvarañca dātuṃ vaṭṭatīti veditabbaṃ.

    गमने सउस्साहत्ता ‘‘निस्सयो पन न पटिप्पस्सम्भती’’ति वुत्तं। मुहुत्तं सयित्वा…पे॰… निस्सयो च पटिप्पस्सम्भतीति एत्थ ‘‘उस्साहे अपरिच्‍चत्तेपि गमनस्स उपच्छिन्‍नत्ता पुन उट्ठाय सउस्साहं गच्छन्तानम्पि अन्तरा अरुणे उट्ठिते निस्सयो पटिप्पस्सम्भतियेवा’’ति वदन्ति। परतो मुहुत्तं ठत्वाति एत्थापि एसेव नयो। अञ्‍ञमञ्‍ञस्स वचनं अग्गहेत्वा गताति एत्थ सचे एवं गच्छन्ता ‘‘पुरारुणा अञ्‍ञमञ्‍ञं पस्सिस्सामा’’ति उस्साहं विनाव गता होन्ति, अरुणुग्गमने निस्सयपटिप्पस्सद्धि न वत्तब्बा पठमतरंयेव पटिप्पस्सम्भनतो। अथ ‘‘पुरारुणा पस्सिस्सामा’’ति सउस्साहाव गच्छन्ति, निस्सयपटिप्पस्सद्धियेव न वत्तब्बा। एवञ्‍च सति ‘‘सह अरुणुग्गमना निस्सयो पटिप्पस्सम्भती’’ति कस्मा वुत्तं? वुच्‍चते – सउस्सहत्ता पठमतरं पटिप्पस्सद्धि न वुत्ता। सतिपि च उस्साहभावे एकतो गमनस्स उपच्छिन्‍नत्ता ‘‘मुहुत्तं ठत्वा’’ति एत्थ विय सह अरुणुग्गमना पटिप्पस्सद्धियेव वुत्ता।

    Gamane saussāhattā ‘‘nissayo pana na paṭippassambhatī’’ti vuttaṃ. Muhuttaṃ sayitvā…pe… nissayo ca paṭippassambhatīti ettha ‘‘ussāhe apariccattepi gamanassa upacchinnattā puna uṭṭhāya saussāhaṃ gacchantānampi antarā aruṇe uṭṭhite nissayo paṭippassambhatiyevā’’ti vadanti. Parato muhuttaṃ ṭhatvāti etthāpi eseva nayo. Aññamaññassa vacanaṃ aggahetvā gatāti ettha sace evaṃ gacchantā ‘‘purāruṇā aññamaññaṃ passissāmā’’ti ussāhaṃ vināva gatā honti, aruṇuggamane nissayapaṭippassaddhi na vattabbā paṭhamataraṃyeva paṭippassambhanato. Atha ‘‘purāruṇā passissāmā’’ti saussāhāva gacchanti, nissayapaṭippassaddhiyeva na vattabbā. Evañca sati ‘‘saha aruṇuggamanā nissayo paṭippassambhatī’’ti kasmā vuttaṃ? Vuccate – saussahattā paṭhamataraṃ paṭippassaddhi na vuttā. Satipi ca ussāhabhāve ekato gamanassa upacchinnattā ‘‘muhuttaṃ ṭhatvā’’ti ettha viya saha aruṇuggamanā paṭippassaddhiyeva vuttā.

    अन्तोसीमायं गामन्ति अविप्पवाससीमासम्मुतिया पच्छा पतिट्ठापितगामं सन्धाय वदति गामं अन्तो कत्वा अविप्पवाससीमासम्मुतिया अभावतो। नेव चीवरानि निस्सग्गियानि होन्तीति अविप्पवाससीमाभावतो वुत्तं, न निस्सयो पटिप्पस्सम्भतीति सउस्साहभावतो। अन्तरामग्गेयेव च नेसं अरुणं उग्गच्छतीति धम्मं सुत्वा आगच्छन्तानं अरुणं उग्गच्छति। अस्सतिया गच्छतीति अस्सतिया अत्तनो चीवरं अपच्‍चुद्धरित्वा थेरस्स चीवरं अपच्‍चुद्धरापेत्वा गच्छति। एवं गते तस्मिं पच्छा थेरेन सरित्वा पटिपज्‍जितब्बविधिं दस्सेति ‘‘अत्तनो चीवरं पच्‍चुद्धरित्वा दहरस्स चीवरं विस्सासेन गहेत्वा ठपेतब्ब’’न्ति। गन्त्वा वत्तब्बोति आगतकिच्‍चं निट्ठपेत्वा विहारं गतेन पटिपज्‍जितब्बविधिं दस्सेति। अनधिट्ठितचीवरता, अनत्थतकथिनता, अलद्धसम्मुतिता, रत्तिविप्पवासोति इमानेत्थ चत्तारि अङ्गानि।

    Antosīmāyaṃ gāmanti avippavāsasīmāsammutiyā pacchā patiṭṭhāpitagāmaṃ sandhāya vadati gāmaṃ anto katvā avippavāsasīmāsammutiyā abhāvato. Neva cīvarāni nissaggiyāni hontīti avippavāsasīmābhāvato vuttaṃ, na nissayo paṭippassambhatīti saussāhabhāvato. Antarāmaggeyeva ca nesaṃ aruṇaṃ uggacchatīti dhammaṃ sutvā āgacchantānaṃ aruṇaṃ uggacchati. Assatiyā gacchatīti assatiyā attano cīvaraṃ apaccuddharitvā therassa cīvaraṃ apaccuddharāpetvā gacchati. Evaṃ gate tasmiṃ pacchā therena saritvā paṭipajjitabbavidhiṃ dasseti ‘‘attano cīvaraṃ paccuddharitvā daharassa cīvaraṃ vissāsena gahetvā ṭhapetabba’’nti. Gantvā vattabboti āgatakiccaṃ niṭṭhapetvā vihāraṃ gatena paṭipajjitabbavidhiṃ dasseti. Anadhiṭṭhitacīvaratā, anatthatakathinatā, aladdhasammutitā, rattivippavāsoti imānettha cattāri aṅgāni.

    उदोसितसिक्खापदवण्णना निट्ठिता।

    Udositasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. उदोसितसिक्खापदं • 2. Udositasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. उदोसितसिक्खापदवण्णना • 2. Udositasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / २. उदोसितसिक्खापदवण्णना • 2. Udositasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. उदोसितसिक्खापदवण्णना • 2. Udositasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact