Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. उक्‍कोटनसिक्खापदवण्णना

    3. Ukkoṭanasikkhāpadavaṇṇanā

    ३९२. ततिये यथापतिट्ठितभावेन पतिट्ठातुं न देन्तीति तेसं पवत्तिआकारदस्सनत्थं वुत्तं। यं पन धम्मेन अधिकरणं निहतं, तं सुनिहतमेव। सचे विप्पकते कम्मे पटिक्‍कोसति, तं सञ्‍ञापेत्वाव कातब्बं। इतरथा कम्मञ्‍च कुप्पति, कारकानञ्‍च आपत्ति। सेसमेत्थ उत्तानमेव। यथाधम्मं निहतभावो, जानना, उक्‍कोटनाति इमानि पनेत्थ तीणि अङ्गानि।

    392. Tatiye yathāpatiṭṭhitabhāvena patiṭṭhātuṃ na dentīti tesaṃ pavattiākāradassanatthaṃ vuttaṃ. Yaṃ pana dhammena adhikaraṇaṃ nihataṃ, taṃ sunihatameva. Sace vippakate kamme paṭikkosati, taṃ saññāpetvāva kātabbaṃ. Itarathā kammañca kuppati, kārakānañca āpatti. Sesamettha uttānameva. Yathādhammaṃ nihatabhāvo, jānanā, ukkoṭanāti imāni panettha tīṇi aṅgāni.

    उक्‍कोटनसिक्खापदवण्णना निट्ठिता।

    Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ७. सप्पाणकवग्गो • 7. Sappāṇakavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. उक्‍कोटनसिक्खापदवण्णना • 3. Ukkoṭanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ३. उक्‍कोटनसिक्खापदवण्णना • 3. Ukkoṭanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ३. उक्‍कोटनसिक्खापदवण्णना • 3. Ukkoṭanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ३. उक्‍कोटनसिक्खापदं • 3. Ukkoṭanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact