Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. ऊनपञ्‍चबन्धनसिक्खापदवण्णना

    2. Ūnapañcabandhanasikkhāpadavaṇṇanā

    ६१०. दुतियसिक्खापदे हत्थेसु पिण्डाय चरतीति पाळिपदस्स हत्थेसु लभितब्बपिण्डत्थाय चरतीति अत्थो वेदितब्बो।

    610. Dutiyasikkhāpade hatthesu piṇḍāya caratīti pāḷipadassa hatthesu labhitabbapiṇḍatthāya caratīti attho veditabbo.

    ६१२-६१३. ‘‘तस्स सो अपत्तोति वचनतो सो पत्तो अधिट्ठानम्पि विजहति अपत्तत्ता। अपत्तभावतोयेव हि ‘पञ्‍चबन्धनं पत्तं चेतापेती’ति पाळियं न वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘अपत्तोति इदं ‘अञ्‍ञं पत्तं विञ्‍ञापेतुं वट्टती’ति दस्सनत्थं वुत्तं, सो पन पत्तो अधिट्ठानं न विजहती’’ति वदन्ति, तं युत्तं विय दिस्सति ‘‘यस्स पञ्‍च एकायेव वा दसङ्गुला, सो बद्धोपि अबद्धोपि अपत्तोयेवा’’ति वक्खमानत्ता। न हि मुखवट्टिया पञ्‍चसु ठानेसु द्वङ्गुलमत्ताहि राजीहि अधिट्ठानं विजहतीति सक्‍का वत्तुं, एकाय पन राजिया दसङ्गुलाय सचे तत्थ वुत्तप्पमाणो छिद्दो पञ्‍ञायति, छिद्देनेव अधिट्ठानविजहनं सियाति युत्तं वत्तुं। बन्धनोकासे सति असति वा बन्धनविरहितो पत्तो अबन्धनोति वुत्तो, बन्धनोकासविरहितोयेव पन अबन्धनोकासोति वुत्तो।

    612-613.‘‘Tassaso apattoti vacanato so patto adhiṭṭhānampi vijahati apattattā. Apattabhāvatoyeva hi ‘pañcabandhanaṃ pattaṃ cetāpetī’ti pāḷiyaṃ na vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘apattoti idaṃ ‘aññaṃ pattaṃ viññāpetuṃ vaṭṭatī’ti dassanatthaṃ vuttaṃ, so pana patto adhiṭṭhānaṃ na vijahatī’’ti vadanti, taṃ yuttaṃ viya dissati ‘‘yassa pañca ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyevā’’ti vakkhamānattā. Na hi mukhavaṭṭiyā pañcasu ṭhānesu dvaṅgulamattāhi rājīhi adhiṭṭhānaṃ vijahatīti sakkā vattuṃ, ekāya pana rājiyā dasaṅgulāya sace tattha vuttappamāṇo chiddo paññāyati, chiddeneva adhiṭṭhānavijahanaṃ siyāti yuttaṃ vattuṃ. Bandhanokāse sati asati vā bandhanavirahito patto abandhanoti vutto, bandhanokāsavirahitoyeva pana abandhanokāsoti vutto.

    तिपुसुत्तकेन वा बन्धित्वाति एत्थ ‘‘बन्धितब्बो’’ति पाठो गहेतब्बो। पुराणपोत्थकेपि हि अयमेव पाठो दिस्सति। सुद्धेहि…पे॰… न वट्टतीति इदं उण्हभोजने पक्खित्ते विलीयमानत्ता वुत्तं। फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टतीति पासाणचुण्णेन सद्धिं फाणितं पचित्वा तथापक्‍केन पासाणचुण्णेन बन्धितुं वट्टति।

    Tipusuttakena vā bandhitvāti ettha ‘‘bandhitabbo’’ti pāṭho gahetabbo. Purāṇapotthakepi hi ayameva pāṭho dissati. Suddhehi…pe… na vaṭṭatīti idaṃ uṇhabhojane pakkhitte vilīyamānattā vuttaṃ. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭatīti pāsāṇacuṇṇena saddhiṃ phāṇitaṃ pacitvā tathāpakkena pāsāṇacuṇṇena bandhituṃ vaṭṭati.

    ६१५. अनुकम्पाय न गण्हन्तस्स दुक्‍कटन्ति वुत्तत्ता यस्स सो पत्तो न रुच्‍चति, तस्सपि अगण्हन्तस्स अनापत्ति। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ ऊनपञ्‍चबन्धनसीक्खापदवण्णना) वुत्तं ‘‘सचे थेरस्स पत्तो न रुच्‍चति, अप्पिच्छताय वा न गण्हाति, वट्टती’’ति। पत्तपरियन्तोति परियन्तपत्तो, अवसानपत्तोति अत्थो। ‘‘सङ्घमज्झे पत्तं गाहापेन्तेन अलज्‍जिं अगाहापेतुं वट्टती’’ति वदन्ति। ‘‘अनुजानामि भिक्खवे आधारकन्ति वुत्तत्ता पीठादीसु यत्थ कत्थचि आधारं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारठपनोकासस्स अनियमितत्ता’’ति वदन्ति। अपरिभोगेनाति अयुत्तपरिभोगेन।

    615.Anukampāya na gaṇhantassa dukkaṭanti vuttattā yassa so patto na ruccati, tassapi agaṇhantassa anāpatti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. ūnapañcabandhanasīkkhāpadavaṇṇanā) vuttaṃ ‘‘sace therassa patto na ruccati, appicchatāya vā na gaṇhāti, vaṭṭatī’’ti. Pattapariyantoti pariyantapatto, avasānapattoti attho. ‘‘Saṅghamajjhe pattaṃ gāhāpentena alajjiṃ agāhāpetuṃ vaṭṭatī’’ti vadanti. ‘‘Anujānāmi bhikkhave ādhārakanti vuttattā pīṭhādīsu yattha katthaci ādhāraṃ ṭhapetvā tattha pattaṃ ṭhapetuṃ vaṭṭati ādhāraṭhapanokāsassa aniyamitattā’’ti vadanti. Aparibhogenāti ayuttaparibhogena.

    ६१६. पाळियं ‘‘अबन्धनेन पत्तेन अबन्धनं पत्तं। एकबन्धनं पत्तं… द्विबन्धनं पत्तं… तिबन्धनं… चतुबन्धनं… अबन्धनोकासं… एक… द्वि… ति… चतुबन्धनोकासं पत्तं चेतापेती’’ति एवं एकेकेन पत्तेन दसधा दसविधं पत्तं चेतापनवसेन एकनिस्सग्गियपाचित्तियसतं वुत्तं। इमस्मिं सिक्खापदे पमाणयुत्तं अग्गहितकाळवण्णम्पि पत्तं विञ्‍ञापेन्तस्स आपत्तियेवाति दट्ठब्बं। अधिट्ठानुपगपत्तस्स ऊनपञ्‍चबन्धनता, अत्तुद्देसिकता, अकतविञ्‍ञत्ति, ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि।

    616. Pāḷiyaṃ ‘‘abandhanena pattena abandhanaṃ pattaṃ. Ekabandhanaṃ pattaṃ… dvibandhanaṃ pattaṃ… tibandhanaṃ… catubandhanaṃ… abandhanokāsaṃ… eka… dvi… ti… catubandhanokāsaṃ pattaṃ cetāpetī’’ti evaṃ ekekena pattena dasadhā dasavidhaṃ pattaṃ cetāpanavasena ekanissaggiyapācittiyasataṃ vuttaṃ. Imasmiṃ sikkhāpade pamāṇayuttaṃ aggahitakāḷavaṇṇampi pattaṃ viññāpentassa āpattiyevāti daṭṭhabbaṃ. Adhiṭṭhānupagapattassa ūnapañcabandhanatā, attuddesikatā, akataviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

    ऊनपञ्‍चबन्धनसिक्खापदवण्णना निट्ठिता।

    Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. ऊनपञ्‍चबन्धनसिक्खापदं • 2. Ūnapañcabandhanasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. ऊनपञ्‍चबन्धनसिक्खापदवण्णना • 2. Ūnapañcabandhanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / २. ऊनपञ्‍चबन्धनसिक्खापदवण्णना • 2. Ūnapañcabandhanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. ऊनपञ्‍चबन्धनसिक्खापदवण्णना • 2. Ūnapañcabandhanasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact