Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. ऊनवीसतिवस्ससिक्खापदवण्णना

    5. Ūnavīsativassasikkhāpadavaṇṇanā

    ४०२. पञ्‍चमे रूपसुत्तन्ति हेरञ्‍ञिकानं सुत्तं। दुरुत्तानन्ति अक्‍कोसवसेन दुरुत्तानं, दुरुत्तत्तायेव दुरागतानं। वचनपथानन्ति एत्थ वचनमेव तदत्थं ञातुकामानं ञापेतुकामानञ्‍च पथोति वचनपथो। दुक्खमानन्ति दुक्खेन खमितब्बानं।

    402. Pañcame rūpasuttanti heraññikānaṃ suttaṃ. Duruttānanti akkosavasena duruttānaṃ, duruttattāyeva durāgatānaṃ. Vacanapathānanti ettha vacanameva tadatthaṃ ñātukāmānaṃ ñāpetukāmānañca pathoti vacanapatho. Dukkhamānanti dukkhena khamitabbānaṃ.

    ४०४. गब्भे सयितकालेन सद्धिं वीसतिमं वस्सं अस्साति गब्भवीसो। हायनवड्ढनन्ति गब्भमासेसु अधिकेसु उत्तरिहायनं, ऊनेसु वड्ढनन्ति वेदितब्बं। एकूनवीसतिवस्सन्ति द्वादसमासे मातुकुच्छिस्मिं वसित्वा महापवारणाय जातकालतो पट्ठाय एकूनवीसतिवस्सं। पाटिपददिवसेति पच्छिमिकाय वस्सूपगमनदिवसे। ‘‘तिंसरत्तिदिवो मासो’’ति (अ॰ नि॰ ३.७१; ८.४३; विभ॰ १०२३) वचनतो ‘‘चत्तारो मासा परिहायन्ती’’ति वुत्तं। वस्सं उक्‍कड्ढन्तीति वस्सं उद्धं कड्ढन्ति, ततिये संवच्छरे एकमासं अधिकमासवसेन परिच्‍चजन्ता वस्सं उद्धं कड्ढन्तीति अत्थो, तस्मा ततियो संवच्छरो तेरसमासिको होति, संवच्छरस्स पन द्वादसमासिकत्ता अट्ठारससु वस्सेसु अधिकमासे विसुं गहेत्वा ‘‘छ मासा वड्ढन्ती’’ति वुत्तं। ततोति छमासतो। निक्‍कङ्खा हुत्वाति अधिकमासेहि सद्धिं परिपुण्णवीसतिवस्सत्ता निब्बेमतिका हुत्वा। यं पन वुत्तं तीसु गण्ठिपदेसु ‘‘अट्ठारसन्‍नंयेव वस्सानं अधिकमासे गहेत्वा गणितत्ता सेसवस्सद्वयस्सपि अधिकानि दिवसानि होन्तेव, तानि अधिकदिवसानि सन्धाय ‘निक्‍कङ्खा हुत्वा’ति वुत्त’’न्ति, तं न गहेतब्बं। न हि द्वीसु वस्सेसु अधिकदिवसानि नाम विसुं उपलब्भन्ति ततिये वस्से वस्सुक्‍कड्ढनवसेन अधिकमासे परिच्‍चत्तेयेव अतिरेकमाससम्भवतो। तस्मा द्वीसु वस्सेसु अतिरेकदिवसानि नाम विसुं न सम्भवन्ति।

    404. Gabbhe sayitakālena saddhiṃ vīsatimaṃ vassaṃ assāti gabbhavīso. Hāyanavaḍḍhananti gabbhamāsesu adhikesu uttarihāyanaṃ, ūnesu vaḍḍhananti veditabbaṃ. Ekūnavīsativassanti dvādasamāse mātukucchismiṃ vasitvā mahāpavāraṇāya jātakālato paṭṭhāya ekūnavīsativassaṃ. Pāṭipadadivaseti pacchimikāya vassūpagamanadivase. ‘‘Tiṃsarattidivo māso’’ti (a. ni. 3.71; 8.43; vibha. 1023) vacanato ‘‘cattāro māsā parihāyantī’’ti vuttaṃ. Vassaṃ ukkaḍḍhantīti vassaṃ uddhaṃ kaḍḍhanti, tatiye saṃvacchare ekamāsaṃ adhikamāsavasena pariccajantā vassaṃ uddhaṃ kaḍḍhantīti attho, tasmā tatiyo saṃvaccharo terasamāsiko hoti, saṃvaccharassa pana dvādasamāsikattā aṭṭhārasasu vassesu adhikamāse visuṃ gahetvā ‘‘cha māsā vaḍḍhantī’’ti vuttaṃ. Tatoti chamāsato. Nikkaṅkhā hutvāti adhikamāsehi saddhiṃ paripuṇṇavīsativassattā nibbematikā hutvā. Yaṃ pana vuttaṃ tīsu gaṇṭhipadesu ‘‘aṭṭhārasannaṃyeva vassānaṃ adhikamāse gahetvā gaṇitattā sesavassadvayassapi adhikāni divasāni honteva, tāni adhikadivasāni sandhāya ‘nikkaṅkhā hutvā’ti vutta’’nti, taṃ na gahetabbaṃ. Na hi dvīsu vassesu adhikadivasāni nāma visuṃ upalabbhanti tatiye vasse vassukkaḍḍhanavasena adhikamāse pariccatteyeva atirekamāsasambhavato. Tasmā dvīsu vassesu atirekadivasāni nāma visuṃ na sambhavanti.

    ननु च ‘‘ते द्वे मासे गहेत्वा वीसतिवस्सानि परिपुण्णानि होन्ती’’ति कस्मा वुत्तं, एकूनवीसतिवस्सम्हि पुन अपरस्मिं वस्से पक्खित्ते वीसतिवस्सानि परिपुण्णानि होन्तीति आह ‘‘एत्थ पन…पे॰… वुत्त’’न्ति। अनेकत्थत्ता निपातानं पन-सद्दो हि-सद्दत्थे, एत्थ हीति वुत्तं होति। इदञ्हि वुत्तस्सेवत्थस्स समत्थनवसेन वुत्तं। इमिना च इमं दीपेति ‘‘यं वुत्तं ‘एकूनवीसतिवस्सं सामणेरं निक्खमनीयपुण्णमासिं अतिक्‍कम्म पाटिपददिवसे उपसम्पादेन्ती’ति, तत्थ गब्भमासेपि अग्गहेत्वा द्वीहि मासेहि अपरिपुण्णवीसतिवस्सं सन्धाय ‘एकूनवीसतिवस्स’न्ति वुत्तं, तस्मा अधिकमासेसु द्वीसु गहितेसु वीसतिवस्सानि परिपुण्णानि नाम होन्ती’’ति। तस्माति यस्मा गब्भमासापि गणनूपगा होन्ति, तस्मा। एकवीसतिवस्सो होतीति जातदिवसतो पट्ठाय वीसतिवस्सो समानो गब्भमासेहि सद्धिं एकवीसतिवस्सो होति।

    Nanu ca ‘‘te dve māse gahetvā vīsativassāni paripuṇṇāni hontī’’ti kasmā vuttaṃ, ekūnavīsativassamhi puna aparasmiṃ vasse pakkhitte vīsativassāni paripuṇṇāni hontīti āha ‘‘ettha pana…pe… vutta’’nti. Anekatthattā nipātānaṃ pana-saddo hi-saddatthe, ettha hīti vuttaṃ hoti. Idañhi vuttassevatthassa samatthanavasena vuttaṃ. Iminā ca imaṃ dīpeti ‘‘yaṃ vuttaṃ ‘ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādentī’ti, tattha gabbhamāsepi aggahetvā dvīhi māsehi aparipuṇṇavīsativassaṃ sandhāya ‘ekūnavīsativassa’nti vuttaṃ, tasmā adhikamāsesu dvīsu gahitesu vīsativassāni paripuṇṇāni nāma hontī’’ti. Tasmāti yasmā gabbhamāsāpi gaṇanūpagā honti, tasmā. Ekavīsativasso hotīti jātadivasato paṭṭhāya vīsativasso samāno gabbhamāsehi saddhiṃ ekavīsativasso hoti.

    ४०६. अञ्‍ञं उपसम्पादेतीति उपज्झायो कम्मवाचाचरियो वा हुत्वा उपसम्पादेति। सेसमेत्थ उत्तानमेव। ऊनवीसतिवस्सता, ऊनकसञ्‍ञिता, उपसम्पादनन्ति इमानि पनेत्थ तीणि अङ्गानि।

    406.Aññaṃupasampādetīti upajjhāyo kammavācācariyo vā hutvā upasampādeti. Sesamettha uttānameva. Ūnavīsativassatā, ūnakasaññitā, upasampādananti imāni panettha tīṇi aṅgāni.

    ऊनवीसतिवस्ससिक्खापदवण्णना निट्ठिता।

    Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ७. सप्पाणकवग्गो • 7. Sappāṇakavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ५. ऊनवीसतिवस्ससिक्खापदवण्णना • 5. Ūnavīsativassasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ५. ऊनवीसतिवस्ससिक्खापदवण्णना • 5. Ūnavīsativassasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ५. ऊनवीसतिवस्ससिक्खापदवण्णना • 5. Ūnavīsativassasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. ऊनवीसतिवस्ससिक्खापदं • 5. Ūnavīsativassasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact