Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. ဥပာဒာနသုတ္တံ

    3. Upādānasuttaṃ

    ၁၇၄. ‘‘စတ္တာရိမာနိ , ဘိက္ခဝေ, ဥပာဒာနာနိ။ ကတမာနိ စတ္တာရိ? ကာမုပာဒာနံ, ဒိဋ္ဌုပာဒာနံ, သီလဗ္ဗတုပာဒာနံ, အတ္တဝာဒုပာဒာနံ – ဣမာနိ ခော, ဘိက္ခဝေ, စတ္တာရိ ဥပာဒာနာနိ။ ဣမေသံ ခော, ဘိက္ခဝေ, စတုန္နံ ဥပာဒာနာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ။ပေ.။ အယံ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဘာဝေတဗ္ဗော’’တိ။ တတိယံ။

    174. ‘‘Cattārimāni , bhikkhave, upādānāni. Katamāni cattāri? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ – imāni kho, bhikkhave, cattāri upādānāni. Imesaṃ kho, bhikkhave, catunnaṃ upādānānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. Tatiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃-၄. ဥပာဒာနသုတ္တာဒိဝဏ္ဏနာ • 3-4. Upādānasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃-၄. ဥပာဒာနသုတ္တာဒိဝဏ္ဏနာ • 3-4. Upādānasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact