Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. ဥပာဒာနိယဓမ္မသုတ္တံ

    10. Upādāniyadhammasuttaṃ

    ၁၂၃. ‘‘ဥပာဒာနိယေ စ, ဘိက္ခဝေ, ဓမ္မေ ဒေသေသ္သာမိ ဥပာဒာနဉ္စ။ တံ သုဏာထ။ ကတမေ စ, ဘိက္ခဝေ, ဥပာဒာနိယာ ဓမ္မာ, ကတမဉ္စ ဥပာဒာနံ? သန္တိ, ဘိက္ခဝေ, စက္ခုဝိညေယ္ယာ ရူပာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, ဥပာဒာနိယာ ဓမ္မာ။ ယော တတ္ထ ဆန္ဒရာဂော, တံ တတ္ထ ဥပာဒာနံ။ပေ.။ သန္တိ, ဘိက္ခဝေ, ဇိဝ္ဟာဝိညေယ္ယာ ရသာ။ပေ.။ သန္တိ, ဘိက္ခဝေ, မနောဝိညေယ္ယာ ဓမ္မာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, ဥပာဒာနိယာ ဓမ္မာ။ ယော တတ္ထ ဆန္ဒရာဂော တံ တတ္ထ ဥပာဒာန’’န္တိ။ ဒသမံ။

    123. ‘‘Upādāniye ca, bhikkhave, dhamme desessāmi upādānañca. Taṃ suṇātha. Katame ca, bhikkhave, upādāniyā dhammā, katamañca upādānaṃ? Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo, taṃ tattha upādānaṃ…pe… santi, bhikkhave, jivhāviññeyyā rasā…pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime vuccanti, bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṃ tattha upādāna’’nti. Dasamaṃ.

    လောကကာမဂုဏဝဂ္ဂော ဒ္ဝာဒသမော။

    Lokakāmaguṇavaggo dvādasamo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    မာရပာသေန ဒ္ဝေ ဝုတ္တာ၊ လောကကာမဂုဏေန စ။

    Mārapāsena dve vuttā, lokakāmaguṇena ca;

    သက္ကော ပဉ္စသိခော စေဝ၊ သာရိပုတ္တော စ ရာဟုလော။

    Sakko pañcasikho ceva, sāriputto ca rāhulo;

    သံယောဇနံ ဥပာဒာနံ၊ ဝဂ္ဂော တေန ပဝုစ္စတီတိ။

    Saṃyojanaṃ upādānaṃ, vaggo tena pavuccatīti.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉-၁၀. သံယောဇနိယဓမ္မသုတ္တာဒိဝဏ္ဏနာ • 9-10. Saṃyojaniyadhammasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact