Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ဥပာဒာနိယသုတ္တံ

    9. Upādāniyasuttaṃ

    ၁၂၁. သာဝတ္ထိနိဒာနံ။ ‘‘ဥပာဒာနိယေ စ, ဘိက္ခဝေ, ဓမ္မေ ဒေသေသ္သာမိ ဥပာဒာနဉ္စ ။ တံ သုဏာထ။ ကတမေ စ, ဘိက္ခဝေ, ဥပာဒာနိယာ ဓမ္မာ, ကတမံ ဥပာဒာနံ? ရူပံ, ဘိက္ခဝေ, ဥပာဒာနိယော ဓမ္မော, ယော တတ္ထ ဆန္ဒရာဂော, တံ တတ္ထ ဥပာဒာနံ။ ဝေဒနာ။ပေ.။ သညာ။ သင္ခာရာ။ ဝိညာဏံ ဥပာဒာနိယော ဓမ္မော; ယော တတ္ထ ဆန္ဒရာဂော, တံ တတ္ထ ဥပာဒာနံ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, ဥပာဒာနိယာ ဓမ္မာ, ဣဒံ ဥပာဒာန’’န္တိ။ နဝမံ။

    121. Sāvatthinidānaṃ. ‘‘Upādāniye ca, bhikkhave, dhamme desessāmi upādānañca . Taṃ suṇātha. Katame ca, bhikkhave, upādāniyā dhammā, katamaṃ upādānaṃ? Rūpaṃ, bhikkhave, upādāniyo dhammo, yo tattha chandarāgo, taṃ tattha upādānaṃ. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ upādāniyo dhammo; yo tattha chandarāgo, taṃ tattha upādānaṃ. Ime vuccanti, bhikkhave, upādāniyā dhammā, idaṃ upādāna’’nti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅-၉. ဗန္ဓနသုတ္တာဒိဝဏ္ဏနာ • 5-9. Bandhanasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅-၉. ဗန္ဓနသုတ္တာဒိဝဏ္ဏနာ • 5-9. Bandhanasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact