Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उपसम्पादेतब्बपञ्‍चककथावण्णना

    Upasampādetabbapañcakakathāvaṇṇanā

    ८४. पञ्‍चहि , भिक्खवे, अङ्गेहि समन्‍नागतेनातिआदीसु न सामणेरो उपट्ठापेतब्बोति उपज्झायेन हुत्वा सामणेरो न गहेतब्बो। अयमत्थो अङ्गुत्तरनिकायट्ठकथायं (अ॰ नि॰ अट्ठ॰ ३.५.२५१-२५३) वुत्तोयेव।

    84.Pañcahi, bhikkhave, aṅgehi samannāgatenātiādīsu na sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā sāmaṇero na gahetabbo. Ayamattho aṅguttaranikāyaṭṭhakathāyaṃ (a. ni. aṭṭha. 3.5.251-253) vuttoyeva.

    ‘‘अत्तानमेव पठमं, पतिरूपे निवेसये।

    ‘‘Attānameva paṭhamaṃ, patirūpe nivesaye;

    अथञ्‍ञमनुसासेय्य, न किलिस्सेय्य पण्डितो’’ति॥ (ध॰ प॰ १५८) –

    Athaññamanusāseyya, na kilisseyya paṇḍito’’ti. (dha. pa. 158) –

    इमस्स अनुरूपवसेन पठमं ताव अत्तसम्पत्तियं नियोजेतुं ‘‘न असेक्खेन सीलक्खन्धेना’’तिआदि वुत्तं, न आपत्तिअङ्गवसेन। तत्थ असेक्खेन सीलक्खन्धेनाति असेक्खस्स सीलक्खन्धो असेक्खो सीलक्खन्धो नाम। असेक्खस्स अयन्ति हि असेक्खो, सीलक्खन्धो। एवं सब्बत्थ। एवञ्‍च कत्वा विमुत्तिञाणदस्सनसङ्खातस्स पच्‍चवेक्खणञाणस्सपि असेक्खता उपपन्‍ना। असेक्खसीलन्ति च न मग्गफलमेव अधिप्पेतं, अथ खो यंकिञ्‍चि असेक्खसन्ताने पवत्तसीलं लोकियलोकुत्तरमिस्सकस्स सीलस्स इधाधिप्पेतत्ता। समाधिक्खन्धादीसुपि विमुत्तिक्खन्धपरियोसानेसु अयमेव नयो। तस्मा यथा सीलसमाधिपञ्‍ञक्खन्धा मिस्सका अधिप्पेता, एवं विमुत्तिक्खन्धोपीति तदङ्गविमुत्तिआदयोपि वेदितब्बा, न पटिप्पस्सद्धिविमुत्ति एव। विमुत्तिञाणदस्सनं पन लोकियमेव। तेनेव संयुत्तनिकायट्ठकथायं (सं॰ नि॰ अट्ठ॰ १.१.१३५) वुत्तं ‘‘पुरिमेहि चतूहि पदेहि लोकियलोकुत्तरसीलसमाधिपञ्‍ञाविमुत्तियो कथिता, विमुत्तिञाणदस्सनं पच्‍चवेक्खणञाणं होति, तं लोकियमेवा’’ति।

    Imassa anurūpavasena paṭhamaṃ tāva attasampattiyaṃ niyojetuṃ ‘‘na asekkhena sīlakkhandhenā’’tiādi vuttaṃ, na āpattiaṅgavasena. Tattha asekkhena sīlakkhandhenāti asekkhassa sīlakkhandho asekkho sīlakkhandho nāma. Asekkhassa ayanti hi asekkho, sīlakkhandho. Evaṃ sabbattha. Evañca katvā vimuttiñāṇadassanasaṅkhātassa paccavekkhaṇañāṇassapi asekkhatā upapannā. Asekkhasīlanti ca na maggaphalameva adhippetaṃ, atha kho yaṃkiñci asekkhasantāne pavattasīlaṃ lokiyalokuttaramissakassa sīlassa idhādhippetattā. Samādhikkhandhādīsupi vimuttikkhandhapariyosānesu ayameva nayo. Tasmā yathā sīlasamādhipaññakkhandhā missakā adhippetā, evaṃ vimuttikkhandhopīti tadaṅgavimuttiādayopi veditabbā, na paṭippassaddhivimutti eva. Vimuttiñāṇadassanaṃ pana lokiyameva. Teneva saṃyuttanikāyaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 1.1.135) vuttaṃ ‘‘purimehi catūhi padehi lokiyalokuttarasīlasamādhipaññāvimuttiyo kathitā, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyamevā’’ti.

    अस्सद्धोतिआदीसु तीसु वत्थूसु सद्धा एतस्स नत्थीति अस्सद्धो। सुक्‍कपक्खे सद्दहतीति सद्धो, सद्धा वा एतस्स अत्थीतिपि सद्धो। नत्थि एतस्स हिरीति अहिरिको, अकुसलसमापत्तिया अजिगुच्छमानस्सेतं अधिवचनं। हिरी एतस्स अत्थीति हिरिमा। न ओत्तप्पतीति अनोत्तप्पी, अकुसलसमापत्तिया न भायतीति वुत्तं होति। तब्बिपरीतो ओत्तप्पी। कुच्छितं सीदतीति कुसीतो, हीनवीरियस्सेतं अधिवचनं। आरद्धं वीरियं एतस्साति आरद्धवीरियो, सम्मप्पधानयुत्तस्सेतं अधिवचनं। मुट्ठा सति एतस्साति मुट्ठस्सति, नट्ठस्सतीति वुत्तं होति। उपट्ठिता सति एतस्साति उपट्ठितस्सति, निच्‍चं आरम्मणाभिमुखप्पवत्तसतिस्सेतं अधिवचनं।

    Assaddhotiādīsu tīsu vatthūsu saddhā etassa natthīti assaddho. Sukkapakkhe saddahatīti saddho, saddhā vā etassa atthītipi saddho. Natthi etassa hirīti ahiriko, akusalasamāpattiyā ajigucchamānassetaṃ adhivacanaṃ. Hirī etassa atthīti hirimā. Na ottappatīti anottappī, akusalasamāpattiyā na bhāyatīti vuttaṃ hoti. Tabbiparīto ottappī. Kucchitaṃ sīdatīti kusīto, hīnavīriyassetaṃ adhivacanaṃ. Āraddhaṃ vīriyaṃ etassāti āraddhavīriyo, sammappadhānayuttassetaṃ adhivacanaṃ. Muṭṭhā sati etassāti muṭṭhassati, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati etassāti upaṭṭhitassati, niccaṃ ārammaṇābhimukhappavattasatissetaṃ adhivacanaṃ.

    अधिसीले सीलविपन्‍नोअज्झाचारे आचारविपन्‍नो च आपज्‍जित्वा अवुट्ठितो। सस्सतुच्छेदसङ्खातं अन्तं गण्हाति गाहयतीति वा अन्तग्गाहिका, मिच्छादिट्ठि। पुरिमानि द्वे पदानीति ‘‘न पटिबलो होति अन्तेवासिं वा सद्धिविहारिं वा गिलानं उपट्ठातुं वा उपट्ठापेतुं वा, अनभिरतं वूपकासेतुं वा वूपकासापेतुं वा’’ति इमानि द्वे पदानि।

    Adhisīlesīlavipanno ca ajjhācāre ācāravipanno ca āpajjitvā avuṭṭhito. Sassatucchedasaṅkhātaṃ antaṃ gaṇhāti gāhayatīti vā antaggāhikā, micchādiṭṭhi. Purimāni dve padānīti ‘‘na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā’’ti imāni dve padāni.

    अभिविसिट्ठो उत्तमो समाचारोति अभिसमाचारो, अभिसमाचारोव सिक्खितब्बतो सिक्खाति आभिसमाचारिका सिक्खा, अभिसमाचारं वा आरब्भ पञ्‍ञत्ता सिक्खा आभिसमाचारिका। मग्गब्रह्मचरियस्स आदिभूताति आदिब्रह्मचरियका, उभतोविभङ्गपरियापन्‍नसिक्खायेतं अधिवचनं। तेनेव ‘‘उभतोविभङ्गपरियापन्‍नं आदिब्रह्मचरियकं, खन्धकवत्तपरियापन्‍नं आभिसमाचारिक’’न्ति विसुद्धिमग्गे (विसुद्धि॰ १.११) वुत्तं। तस्मा सेक्खपण्णत्तियन्ति एत्थ सिक्खितब्बतो सब्बापि उभतोविभङ्गपरियापन्‍ना पण्णत्तीति गहेतब्बा। तेनेव गण्ठिपदेपि वुत्तं ‘‘सेक्खपण्णत्तियन्ति पाराजिकमादिं कत्वा सिक्खितब्बसिक्खापदपञ्‍ञत्तिय’’न्ति। सेसमेत्थ उत्तानत्थमेव।

    Abhivisiṭṭho uttamo samācāroti abhisamācāro, abhisamācārova sikkhitabbato sikkhāti ābhisamācārikā sikkhā, abhisamācāraṃ vā ārabbha paññattā sikkhā ābhisamācārikā. Maggabrahmacariyassa ādibhūtāti ādibrahmacariyakā, ubhatovibhaṅgapariyāpannasikkhāyetaṃ adhivacanaṃ. Teneva ‘‘ubhatovibhaṅgapariyāpannaṃ ādibrahmacariyakaṃ, khandhakavattapariyāpannaṃ ābhisamācārika’’nti visuddhimagge (visuddhi. 1.11) vuttaṃ. Tasmā sekkhapaṇṇattiyanti ettha sikkhitabbato sabbāpi ubhatovibhaṅgapariyāpannā paṇṇattīti gahetabbā. Teneva gaṇṭhipadepi vuttaṃ ‘‘sekkhapaṇṇattiyanti pārājikamādiṃ katvā sikkhitabbasikkhāpadapaññattiya’’nti. Sesamettha uttānatthameva.

    उपसम्पादेतब्बपञ्‍चककथावण्णना निट्ठिता।

    Upasampādetabbapañcakakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २३. उपसम्पादेतब्बपञ्‍चकं • 23. Upasampādetabbapañcakaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / उपसम्पादेतब्बपञ्‍चककथा • Upasampādetabbapañcakakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपसम्पादेतब्बपञ्‍चककथावण्णना • Upasampādetabbapañcakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपसम्पादेतब्बपञ्‍चककथावण्णना • Upasampādetabbapañcakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २३. उपसम्पादेतब्बपञ्‍चककथा • 23. Upasampādetabbapañcakakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact