Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ဥပယန္တိသုတ္တံ

    9. Upayantisuttaṃ

    ၆၉. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ တတ္ရ ခော။ပေ.။ ‘‘မဟာသမုဒ္ဒော, ဘိက္ခဝေ, ဥပယန္တော မဟာနဒိယော ဥပယာပေတိ, မဟာနဒိယော ဥပယန္တိယော ကုန္နဒိယော ဥပယာပေန္တိ, ကုန္နဒိယော ဥပယန္တိယော မဟာသောဗ္ဘေ ဥပယာပေန္တိ, မဟာသောဗ္ဘာ ဥပယန္တာ ကုသောဗ္ဘေ ဥပယာပေန္တိ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, အဝိဇ္ဇာ ဥပယန္တီ သင္ခာရေ ဥပယာပေတိ, သင္ခာရာ ဥပယန္တာ ဝိညာဏံ ဥပယာပေန္တိ, ဝိညာဏံ ဥပယန္တံ နာမရူပံ ဥပယာပေတိ, နာမရူပံ ဥပယန္တံ သဠာယတနံ ဥပယာပေတိ, သဠာယတနံ ဥပယန္တံ ဖသ္သံ ဥပယာပေတိ, ဖသ္သော ဥပယန္တော ဝေဒနံ ဥပယာပေတိ, ဝေဒနာ ဥပယန္တီ တဏ္ဟံ ဥပယာပေတိ, တဏ္ဟာ ဥပယန္တီ ဥပာဒာနံ ဥပယာပေတိ, ဥပာဒာနံ ဥပယန္တံ ဘဝံ ဥပယာပေတိ, ဘဝော ဥပယန္တော ဇာတိံ ဥပယာပေတိ, ဇာတိ ဥပယန္တီ ဇရာမရဏံ ဥပယာပေတိ။

    69. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho…pe… ‘‘mahāsamuddo, bhikkhave, upayanto mahānadiyo upayāpeti, mahānadiyo upayantiyo kunnadiyo upayāpenti, kunnadiyo upayantiyo mahāsobbhe upayāpenti, mahāsobbhā upayantā kusobbhe upayāpenti. Evameva kho, bhikkhave, avijjā upayantī saṅkhāre upayāpeti, saṅkhārā upayantā viññāṇaṃ upayāpenti, viññāṇaṃ upayantaṃ nāmarūpaṃ upayāpeti, nāmarūpaṃ upayantaṃ saḷāyatanaṃ upayāpeti, saḷāyatanaṃ upayantaṃ phassaṃ upayāpeti, phasso upayanto vedanaṃ upayāpeti, vedanā upayantī taṇhaṃ upayāpeti, taṇhā upayantī upādānaṃ upayāpeti, upādānaṃ upayantaṃ bhavaṃ upayāpeti, bhavo upayanto jātiṃ upayāpeti, jāti upayantī jarāmaraṇaṃ upayāpeti.

    ‘‘မဟာသမုဒ္ဒော, ဘိက္ခဝေ, အပယန္တော မဟာနဒိယော အပယာပေတိ, မဟာနဒိယော အပယန္တိယော ကုန္နဒိယော အပယာပေန္တိ, ကုန္နဒိယော အပယန္တိယော မဟာသောဗ္ဘေ အပယာပေန္တိ, မဟာသောဗ္ဘာ အပယန္တာ ကုသောဗ္ဘေ အပယာပေန္တိ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, အဝိဇ္ဇာ အပယန္တီ သင္ခာရေ အပယာပေတိ, သင္ခာရာ အပယန္တာ ဝိညာဏံ အပယာပေန္တိ, ဝိညာဏံ အပယန္တံ နာမရူပံ အပယာပေတိ, နာမရူပံ အပယန္တံ သဠာယတနံ အပယာပေတိ, သဠာယတနံ အပယန္တံ ဖသ္သံ အပယာပေတိ, ဖသ္သော အပယန္တော ဝေဒနံ အပယာပေတိ, ဝေဒနာ အပယန္တီ တဏ္ဟံ အပယာပေတိ, တဏ္ဟာ အပယန္တီ ဥပာဒာနံ အပယာပေတိ, ဥပာဒာနံ အပယန္တံ ဘဝံ အပယာပေတိ, ဘဝော အပယန္တော ဇာတိံ အပယာပေတိ, ဇာတိ အပယန္တီ ဇရာမရဏံ အပယာပေတီ’’တိ။ နဝမံ။

    ‘‘Mahāsamuddo, bhikkhave, apayanto mahānadiyo apayāpeti, mahānadiyo apayantiyo kunnadiyo apayāpenti, kunnadiyo apayantiyo mahāsobbhe apayāpenti, mahāsobbhā apayantā kusobbhe apayāpenti. Evameva kho, bhikkhave, avijjā apayantī saṅkhāre apayāpeti, saṅkhārā apayantā viññāṇaṃ apayāpenti, viññāṇaṃ apayantaṃ nāmarūpaṃ apayāpeti, nāmarūpaṃ apayantaṃ saḷāyatanaṃ apayāpeti, saḷāyatanaṃ apayantaṃ phassaṃ apayāpeti, phasso apayanto vedanaṃ apayāpeti, vedanā apayantī taṇhaṃ apayāpeti, taṇhā apayantī upādānaṃ apayāpeti, upādānaṃ apayantaṃ bhavaṃ apayāpeti, bhavo apayanto jātiṃ apayāpeti, jāti apayantī jarāmaraṇaṃ apayāpetī’’ti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉. ဥပယန္တိသုတ္တဝဏ္ဏနာ • 9. Upayantisuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၉. ဥပယန္တိသုတ္တဝဏ္ဏနာ • 9. Upayantisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact