Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ४. चतुत्थवग्गो

    4. Catutthavaggo

    (३७) ५. उपेक्खासमन्‍नागतकथा

    (37) 5. Upekkhāsamannāgatakathā

    ३९७. अरहा छहि उपेक्खाहि समन्‍नागतोति? आमन्ता। अरहा छहि फस्सेहि, छहि वेदनाहि, छहि सञ्‍ञाहि…पे॰… छहि पञ्‍ञाहि समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    397. Arahā chahi upekkhāhi samannāgatoti? Āmantā. Arahā chahi phassehi, chahi vedanāhi, chahi saññāhi…pe… chahi paññāhi samannāgatoti? Na hevaṃ vattabbe…pe….

    अरहा छहि उपेक्खाहि समन्‍नागतोति? आमन्ता। अरहा चक्खुना रूपं पस्सन्तो सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसति, मनसा धम्मं विजानाति…पे॰… मनसा धम्मं विजानन्तो चक्खुना रूपं पस्सति, सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फुसतीति? न हेवं वत्तब्बे…पे॰…।

    Arahā chahi upekkhāhi samannāgatoti? Āmantā. Arahā cakkhunā rūpaṃ passanto sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānāti…pe… manasā dhammaṃ vijānanto cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusatīti? Na hevaṃ vattabbe…pe….

    अरहा छहि उपेक्खाहि समन्‍नागतोति? आमन्ता। सततं समितं अब्बोकिण्णं छहि उपेक्खाहि समन्‍नागतो समोहितो 1, छ उपेक्खायो पच्‍चुपट्ठिताति? न हेवं वत्तब्बे…पे॰…।

    Arahā chahi upekkhāhi samannāgatoti? Āmantā. Satataṃ samitaṃ abbokiṇṇaṃ chahi upekkhāhi samannāgato samohito 2, cha upekkhāyo paccupaṭṭhitāti? Na hevaṃ vattabbe…pe….

    न वत्तब्बं – ‘‘अरहा छहि उपेक्खाहि समन्‍नागतो’’ति? आमन्ता। ननु अरहा छळङ्गुपेक्खोति? आमन्ता। हञ्‍चि अरहा छळङ्गुपेक्खो, तेन वत रे वत्तब्बे – ‘‘अरहा छहि उपेक्खाहि समन्‍नागतो’’ति…पे॰…।

    Na vattabbaṃ – ‘‘arahā chahi upekkhāhi samannāgato’’ti? Āmantā. Nanu arahā chaḷaṅgupekkhoti? Āmantā. Hañci arahā chaḷaṅgupekkho, tena vata re vattabbe – ‘‘arahā chahi upekkhāhi samannāgato’’ti…pe….

    उपेक्खासमन्‍नागतकथा निट्ठिता।

    Upekkhāsamannāgatakathā niṭṭhitā.







    Footnotes:
    1. समाहितो (स्या॰)
    2. samāhito (syā.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. उपेक्खासमन्‍नागतकथावण्णना • 5. Upekkhāsamannāgatakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. उपेक्खासमन्‍नागतकथावण्णना • 5. Upekkhāsamannāgatakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. उपेक्खासमन्‍नागतकथावण्णना • 5. Upekkhāsamannāgatakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact