Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi

    ဥပောသထာဒိပုစ္ဆာဝိသ္သဇ္ဇနာ

    Uposathādipucchāvissajjanā

    ၃၃၂. ဝိသ္သဇ္ဇနေ ဧဝမတ္ထော ဝေဒိတဗ္ဗောတိ ယောဇနာ။ ကာယသာမဂ္ဂီ အာဒိ နာမာတိ ယောဇနာ။ ဩသာရဏကိရိယာတိ ကထနကိရိယာ။ ဆန္ဒပဝာရဏံ အာဟရိတ္ဝာတိ ဆန္ဒဉ္စ ပဝာရဏဉ္စ အာဟရိတ္ဝာ။ ပဝာရဏာကထာတိ ‘‘သင္ဃံ ဘန္တေ ပဝာရေမီ’’တိအာဒိကာ (မဟာဝ. ၂၁၀) ပဝာရဏာကထာ။ တဇ္ဇနီယကမ္မာဒီသု ဝတ္ထု နာမ ကိံ? ပုဂ္ဂလော နာမ ကောတိ အာဟ ‘‘ဝတ္ထု နာမာ’’တိအာဒိ။ တတ္ထ ယေန ဝတ္ထုနာတိ ဘဏ္ဍနကာရကာဒိနာ ယေန ဝတ္ထုနာ ကရဏဘူတေန, ဟေတုဘူတေန ဝာ ။ ယေနာတိ ပုဂ္ဂလေန ကတ္တုဘူတေန, ကတန္တိ သမ္ဗန္ဓော။ ‘‘တသ္သာ တသ္သာ ကမ္မဝာစာယာ’’တိ ပဒံ ‘‘အဝသာနဝစန’’န္တိ ပဒေ အဝယဝိသမ္ဗန္ဓော။ သဗ္ဗတ္ထာတိ သဗ္ဗေသု ဝိသ္သဇ္ဇနေသု။

    332. Vissajjane evamattho veditabboti yojanā. Kāyasāmaggī ādi nāmāti yojanā. Osāraṇakiriyāti kathanakiriyā. Chandapavāraṇaṃāharitvāti chandañca pavāraṇañca āharitvā. Pavāraṇākathāti ‘‘saṅghaṃ bhante pavāremī’’tiādikā (mahāva. 210) pavāraṇākathā. Tajjanīyakammādīsu vatthu nāma kiṃ? Puggalo nāma koti āha ‘‘vatthu nāmā’’tiādi. Tattha yena vatthunāti bhaṇḍanakārakādinā yena vatthunā karaṇabhūtena, hetubhūtena vā . Yenāti puggalena kattubhūtena, katanti sambandho. ‘‘Tassā tassā kammavācāyā’’ti padaṃ ‘‘avasānavacana’’nti pade avayavisambandho. Sabbatthāti sabbesu vissajjanesu.

    ဣတိ ဥပောသထာဒိပုစ္ဆာဝိသ္သဇ္ဇနဝဏ္ဏနာယ ယောဇနာ

    Iti uposathādipucchāvissajjanavaṇṇanāya yojanā

    သမတ္တာ။

    Samattā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / ဝိနယပိဋက • Vinayapiṭaka / ပရိဝာရပာဠိ • Parivārapāḷi / အာဒိမဇ္ဈန္တပုစ္ဆနံ • Ādimajjhantapucchanaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / ပရိဝာရ-အဋ္ဌကထာ • Parivāra-aṭṭhakathā / အတ္ထဝသပကရဏာဝဏ္ဏနာ • Atthavasapakaraṇāvaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / သာရတ္ထဒီပနီ-ဋီကာ • Sāratthadīpanī-ṭīkā / အတ္ထဝသပကရဏဝဏ္ဏနာ • Atthavasapakaraṇavaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā / ဥပောသထာဒိပုစ္ဆာဝိသ္သဇ္ဇနာဝဏ္ဏနာ • Uposathādipucchāvissajjanāvaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / ဥပောသထာဒိပုစ္ဆာဝိသ္သဇ္ဇနာဝဏ္ဏနာ • Uposathādipucchāvissajjanāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact