Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २. दुतियवग्गो

    2. Dutiyavaggo

    (१४) ५. वचीभेदकथा

    (14) 5. Vacībhedakathā

    ३२६. समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। सब्बत्थ समापन्‍नानं अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    326. Samāpannassa atthi vacībhedoti? Āmantā. Sabbattha samāpannānaṃ atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। सब्बदा समापन्‍नानं अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa atthi vacībhedoti? Āmantā. Sabbadā samāpannānaṃ atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। सब्बेसं समापन्‍नानं अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa atthi vacībhedoti? Āmantā. Sabbesaṃ samāpannānaṃ atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। सब्बसमापत्तीसु अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa atthi vacībhedoti? Āmantā. Sabbasamāpattīsu atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। समापन्‍नस्स अत्थि कायभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa atthi vacībhedoti? Āmantā. Samāpannassa atthi kāyabhedoti? Na hevaṃ vattabbe…pe….

    समापन्‍नस्स नत्थि कायभेदोति? आमन्ता। समापन्‍नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa natthi kāyabhedoti? Āmantā. Samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

    समापन्‍नस्स अत्थि वाचा, अत्थि वचीभेदोति? आमन्ता। समापन्‍नस्स अत्थि कायो, अत्थि कायभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa atthi vācā, atthi vacībhedoti? Āmantā. Samāpannassa atthi kāyo, atthi kāyabhedoti? Na hevaṃ vattabbe…pe….

    समापन्‍नस्स अत्थि कायो, नत्थि कायभेदोति? आमन्ता। समापन्‍नस्स अत्थि वाचा, नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa atthi kāyo, natthi kāyabhedoti? Āmantā. Samāpannassa atthi vācā, natthi vacībhedoti? Na hevaṃ vattabbe…pe….

    ३२७. दुक्खन्ति जानन्तो दुक्खन्ति वाचं भासतीति? आमन्ता। समुदयोति जानन्तो समुदयोति वाचं भासतीति? न हेवं वत्तब्बे…पे॰…।

    327. Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti? Āmantā. Samudayoti jānanto samudayoti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

    दुक्खन्ति जानन्तो दुक्खन्ति वाचं भासतीति? आमन्ता। निरोधोति जानन्तो निरोधोति वाचं भासतीति? न हेवं वत्तब्बे…पे॰…।

    Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti? Āmantā. Nirodhoti jānanto nirodhoti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

    दुक्खन्ति जानन्तो दुक्खन्ति वाचं भासतीति? आमन्ता। मग्गोति जानन्तो मग्गोति वाचं भासतीति? न हेवं वत्तब्बे…पे॰…।

    Dukkhanti jānanto dukkhanti vācaṃ bhāsatīti? Āmantā. Maggoti jānanto maggoti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

    समुदयोति जानन्तो न च समुदयोति वाचं भासतीति? आमन्ता। दुक्खन्ति जानन्तो न च दुक्खन्ति वाचं भासतीति? न हेवं वत्तब्बे…पे॰…।

    Samudayoti jānanto na ca samudayoti vācaṃ bhāsatīti? Āmantā. Dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

    निरोधोति जानन्तो न च निरोधोति वाचं भासतीति? आमन्ता। दुक्खन्ति जानन्तो न च दुक्खन्ति वाचं भासतीति? न हेवं वत्तब्बे…पे॰…।

    Nirodhoti jānanto na ca nirodhoti vācaṃ bhāsatīti? Āmantā. Dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

    मग्गोति जानन्तो न च मग्गोति वाचं भासतीति? आमन्ता। दुक्खन्ति जानन्तो न च दुक्खन्ति वाचं भासतीति? न हेवं वत्तब्बे…पे॰…।

    Maggoti jānanto na ca maggoti vācaṃ bhāsatīti? Āmantā. Dukkhanti jānanto na ca dukkhanti vācaṃ bhāsatīti? Na hevaṃ vattabbe…pe….

    ३२८. समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता । ञाणं किंगोचरन्ति? ञाणं सच्‍चगोचरन्ति। सोतं सच्‍चगोचरन्ति? न हेवं वत्तब्बे…पे॰…।

    328. Samāpannassa atthi vacībhedoti? Āmantā . Ñāṇaṃ kiṃgocaranti? Ñāṇaṃ saccagocaranti. Sotaṃ saccagocaranti? Na hevaṃ vattabbe…pe….

    समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। सोतं किं गोचरन्ति? सोतं सद्दगोचरन्ति। ञाणं सद्दगोचरन्ति? न हेवं वत्तब्बे।

    Samāpannassa atthi vacībhedoti? Āmantā. Sotaṃ kiṃ gocaranti? Sotaṃ saddagocaranti. Ñāṇaṃ saddagocaranti? Na hevaṃ vattabbe.

    समापन्‍नस्स अत्थि वचीभेदो ञाणं सच्‍चगोचरं, सोतं सद्दगोचरन्ति? आमन्ता। हञ्‍चि ञाणं सच्‍चगोचरं, सोतं सद्दगोचरं, नो च वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    Samāpannassa atthi vacībhedo ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaranti? Āmantā. Hañci ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaraṃ, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    समापन्‍नस्स अत्थि वचीभेदो ञाणं सच्‍चगोचरं, सोतं सद्दगोचरन्ति? आमन्ता। द्विन्‍नं फस्सानं, द्विन्‍नं वेदनानं, द्विन्‍नं सञ्‍ञानं, द्विन्‍नं चेतनानं, द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे।

    Samāpannassa atthi vacībhedo ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaranti? Āmantā. Dvinnaṃ phassānaṃ, dvinnaṃ vedanānaṃ, dvinnaṃ saññānaṃ, dvinnaṃ cetanānaṃ, dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe.

    ३२९. समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। पथवीकसिणं समापत्तिं समापन्‍नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे।

    329. Samāpannassa atthi vacībhedoti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe.

    समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। आपोकसिणं…पे॰… तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं… आकासानञ्‍चायतनं … विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं…पे॰… नेवसञ्‍ञानासञ्‍ञायतनं समापन्‍नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa atthi vacībhedoti? Āmantā. Āpokasiṇaṃ…pe… tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ… ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ…pe… nevasaññānāsaññāyatanaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    पथवीकसिणं समापत्तिं समापन्‍नस्स नत्थि वचीभेदोति? आमन्ता। हञ्‍चि पथवीकसिणं समापत्तिं समापन्‍नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    Pathavīkasiṇaṃ samāpattiṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci pathavīkasiṇaṃ samāpattiṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    आपोकसिणं … तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं… आकासानञ्‍चायतनं … विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… नेवसञ्‍ञानासञ्‍ञायतनं समापन्‍नस्स नत्थि वचीभेदोति? आमन्ता। हञ्‍चि नेवसञ्‍ञानासञ्‍ञायतनं समापन्‍नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    Āpokasiṇaṃ … tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ… ākāsānañcāyatanaṃ … viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। लोकियसमापत्तिं समापन्‍नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa atthi vacībhedoti? Āmantā. Lokiyasamāpattiṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। लोकियं पठमं झानं समापन्‍नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…। समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्‍नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe…. Samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    लोकियं समापत्तिं समापन्‍नस्स नत्थि वचीभेदोति? आमन्ता। हञ्‍चि लोकियं समापत्तिं समापन्‍नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    Lokiyaṃ samāpattiṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci lokiyaṃ samāpattiṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    लोकियं पठमं झानं समापन्‍नस्स नत्थि वचीभेदोति? आमन्ता । हञ्‍चि लोकियं पठमं झानं समापन्‍नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā . Hañci lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्‍नस्स नत्थि वचीभेदोति? आमन्ता। हञ्‍चि लोकियं चतुत्थं झानं समापन्‍नस्स नत्थि वचीभेदो, नो च वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Hañci lokiyaṃ catutthaṃ jhānaṃ samāpannassa natthi vacībhedo, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    ३३०. लोकुत्तरं पठमं झानं समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। लोकियं पठमं झानं समापन्‍नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    330. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    लोकुत्तरं पठमं झानं समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्‍नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    लोकियं पठमं झानं समापन्‍नस्स नत्थि वचीभेदोति? आमन्ता। लोकुत्तरं पठमं झानं समापन्‍नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

    लोकियं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्‍नस्स नत्थि वचीभेदोति? आमन्ता। लोकुत्तरं पठमं झानं समापन्‍नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Lokiyaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

    ३३१. लोकुत्तरं पठमं झानं समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। लोकुत्तरं दुतियं झानं समापन्‍नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    331. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    लोकुत्तरं पठमं झानं समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। लोकुत्तरं ततियं झानं… चतुत्थं झानं समापन्‍नस्स अत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedoti? Āmantā. Lokuttaraṃ tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa atthi vacībhedoti? Na hevaṃ vattabbe…pe….

    लोकुत्तरं दुतियं झानं समापन्‍नस्स नत्थि वचीभेदोति? आमन्ता । लोकुत्तरं पठमं झानं समापन्‍नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa natthi vacībhedoti? Āmantā . Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

    लोकुत्तरं दुतियं झानं… ततियं झानं… चतुत्थं झानं समापन्‍नस्स नत्थि वचीभेदोति ? आमन्ता। लोकुत्तरं पठमं झानं समापन्‍नस्स नत्थि वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Lokuttaraṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpannassa natthi vacībhedoti ? Āmantā. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa natthi vacībhedoti? Na hevaṃ vattabbe…pe….

    ३३२. न वत्तब्बं – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति? आमन्ता। ननु वितक्‍कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा’’ति? आमन्ता। हञ्‍चि वितक्‍कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा,’’ तेन वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    332. Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti? Āmantā. Hañci vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā,’’ tena vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    वितक्‍कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा’’ति 1, अत्थि तस्स वचीभेदोति? आमन्ता। पथवीकसिणं पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा, अत्थि तस्स वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti 2, atthi tassa vacībhedoti? Āmantā. Pathavīkasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedoti? Na hevaṃ vattabbe…pe….

    वितक्‍कविचारा वचीसङ्खारा वुत्ता भगवता – ‘‘पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा’’ति, अत्थि तस्स वचीभेदोति? आमन्ता । आपोकसिणं… तेजोकसिणं… वायोकसिणं… नीलकसिणं… पीतकसिणं… लोहितकसिणं… ओदातकसिणं पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा, अत्थि तस्स वचीभेदोति? न हेवं वत्तब्बे…पे॰…।

    Vitakkavicārā vacīsaṅkhārā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti, atthi tassa vacībhedoti? Āmantā . Āpokasiṇaṃ… tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedoti? Na hevaṃ vattabbe…pe….

    न वत्तब्बं – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति? आमन्ता। ननु वितक्‍कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा’’ति? आमन्ता। हञ्‍चि वितक्‍कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा,’’ तेन वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti? Āmantā. Hañci vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā,’’ tena vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    वितक्‍कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा’’ति, अत्थि तस्स वचीभेदोति? आमन्ता। सञ्‍ञासमुट्ठाना वाचा वुत्ता भगवता – ‘‘दुतियं झानं समापन्‍नस्स अत्थि सञ्‍ञा, अत्थि तस्स वितक्‍कविचारा’’ति? न हेवं वत्तब्बे…पे॰…।

    Vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti, atthi tassa vacībhedoti? Āmantā. Saññāsamuṭṭhānā vācā vuttā bhagavatā – ‘‘dutiyaṃ jhānaṃ samāpannassa atthi saññā, atthi tassa vitakkavicārā’’ti? Na hevaṃ vattabbe…pe….

    वितक्‍कसमुट्ठाना वाचा वुत्ता भगवता – ‘‘पठमं झानं समापन्‍नस्स अत्थि वितक्‍कविचारा’’ति, अत्थि तस्स वचीभेदोति? आमन्ता। सञ्‍ञासमुट्ठाना वाचा वुत्ता भगवता – ततियं झानं…पे॰… चतुत्थं झानं… आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं समापन्‍नस्स अत्थि सञ्‍ञा, अत्थि तस्स वितक्‍कविचाराति? न हेवं वत्तब्बे…पे॰…।

    Vitakkasamuṭṭhānā vācā vuttā bhagavatā – ‘‘paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā’’ti, atthi tassa vacībhedoti? Āmantā. Saññāsamuṭṭhānā vācā vuttā bhagavatā – tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ samāpannassa atthi saññā, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

    ३३३. समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। ननु ‘‘पठमं झानं समापन्‍नस्स वाचा निरुद्धा होती’’ति 3! अत्थेव सुत्तन्तोति? आमन्ता । हञ्‍चि ‘‘पठमं झानं समापन्‍नस्स वाचा निरुद्धा होती’’ति, अत्थेव सुत्तन्तोति, नो च वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    333. Samāpannassa atthi vacībhedoti? Āmantā. Nanu ‘‘paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti 4! Attheva suttantoti? Āmantā . Hañci ‘‘paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti, attheva suttantoti, no ca vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    ‘‘पठमं झानं समापन्‍नस्स वाचा निरुद्धा होती’’ति 5, अत्थेव सुत्तन्तोति, अत्थि तस्स वचीभेदोति? आमन्ता। ‘‘दुतियं झानं समापन्‍नस्स वितक्‍कविचारा निरुद्धा होन्ती’’ति 6, अत्थेव सुत्तन्तोति, अत्थि तस्स वितक्‍कविचाराति? न हेवं वत्तब्बे…पे॰…।

    ‘‘Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti 7, attheva suttantoti, atthi tassa vacībhedoti? Āmantā. ‘‘Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā hontī’’ti 8, attheva suttantoti, atthi tassa vitakkavicārāti? Na hevaṃ vattabbe…pe….

    ‘‘पठमं झानं समापन्‍नस्स वाचा निरुद्धा होती’’ति 9, अत्थेव सुत्तन्तोति, अत्थि तस्स वचीभेदोति? आमन्ता। ‘‘ततियं झानं समापन्‍नस्स पीति निरुद्धा होति, चतुत्थं झानं समापन्‍नस्स अस्सासपस्सासा निरुद्धा होन्ति, आकासानञ्‍चायतनं समापन्‍नस्स रूपसञ्‍ञा निरुद्धा होति, विञ्‍ञाणञ्‍चायतनं समापन्‍नस्स आकासानञ्‍चायतनसञ्‍ञा निरुद्धा होति, आकिञ्‍चञ्‍ञायतनं समापन्‍नस्स विञ्‍ञाणञ्‍चायतनसञ्‍ञा निरुद्धा होति, नेवसञ्‍ञानासञ्‍ञायतनं समापन्‍नस्स आकिञ्‍चञ्‍ञायतनसञ्‍ञा निरुद्धा होति, सञ्‍ञावेदयितनिरोधं समापन्‍नस्स सञ्‍ञा च वेदना च निरुद्धा होन्ती’’ति 10, अत्थेव सुत्तन्तोति, अत्थि तस्स सञ्‍ञा च वेदना चाति? न हेवं वत्तब्बे…पे॰…।

    ‘‘Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotī’’ti 11, attheva suttantoti, atthi tassa vacībhedoti? Āmantā. ‘‘Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā hontī’’ti 12, attheva suttantoti, atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

    न वत्तब्बं – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति? आमन्ता। ननु पठमस्स झानस्स सद्दो कण्टको 13 वुत्तो भगवताति 14? आमन्ता। हञ्‍चि पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवता, तेन वत रे वत्तब्बे – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति।

    Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu paṭhamassa jhānassa saddo kaṇṭako 15 vutto bhagavatāti 16? Āmantā. Hañci paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatā, tena vata re vattabbe – ‘‘samāpannassa atthi vacībhedo’’ti.

    पठमस्स झानस्स सद्दो कण्टको वुत्तो भगवताति, समापन्‍नस्स अत्थि वचीभेदोति? आमन्ता। दुतियस्स झानस्स वितक्‍कविचारा कण्टको वुत्तो भगवता… ततियस्स झानस्स पीति कण्टको वुत्तो भगवता… चतुत्थस्स झानस्स अस्सासपस्सासा कण्टको वुत्तो भगवता 17 … आकासानञ्‍चायतनं समापन्‍नस्स रूपसञ्‍ञा कण्टको वुत्तो भगवता… विञ्‍ञाणञ्‍चायतनं समापन्‍नस्स आकासानञ्‍चायतनसञ्‍ञा कण्टको वुत्तो भगवता… आकिञ्‍चञ्‍ञायतनं समापन्‍नस्स विञ्‍ञाणञ्‍चायतनसञ्‍ञा कण्टको वुत्तो भगवता… नेवसञ्‍ञानासञ्‍ञायतनं समापन्‍नस्स आकिञ्‍चञ्‍ञायतनसञ्‍ञा कण्टको वुत्तो भगवता… सञ्‍ञावेदयितनिरोधं समापन्‍नस्स सञ्‍ञा च वेदना च कण्टको वुत्तो भगवता 18, अत्थि तस्स सञ्‍ञा च वेदना चाति? न हेवं वत्तब्बे…पे॰…।

    Paṭhamassa jhānassa saddo kaṇṭako vutto bhagavatāti, samāpannassa atthi vacībhedoti? Āmantā. Dutiyassa jhānassa vitakkavicārā kaṇṭako vutto bhagavatā… tatiyassa jhānassa pīti kaṇṭako vutto bhagavatā… catutthassa jhānassa assāsapassāsā kaṇṭako vutto bhagavatā 19 … ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭako vutto bhagavatā… viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭako vutto bhagavatā… ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭako vutto bhagavatā… nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭako vutto bhagavatā… saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭako vutto bhagavatā 20, atthi tassa saññā ca vedanā cāti? Na hevaṃ vattabbe…pe….

    न वत्तब्बं – ‘‘समापन्‍नस्स अत्थि वचीभेदो’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘सिखिस्स, आनन्द, भगवतो अरहतो सम्मासम्बुद्धस्स अभिभू नाम सावको ब्रह्मलोके ठितो दससहस्सिलोकधातुं सरेन विञ्‍ञापेसि –

    Na vattabbaṃ – ‘‘samāpannassa atthi vacībhedo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sikhissa, ānanda, bhagavato arahato sammāsambuddhassa abhibhū nāma sāvako brahmaloke ṭhito dasasahassilokadhātuṃ sarena viññāpesi –

    ‘आरब्भथ निक्‍कमथ, युञ्‍जथ बुद्धसासने।

    ‘Ārabbhatha nikkamatha, yuñjatha buddhasāsane;

    धुनाथ मच्‍चुनो सेनं, नळागारंव कुञ्‍जरो॥

    Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

    ‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति 21

    ‘Yo imasmiṃ dhammavinaye, appamatto vihassati 22;

    पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’’ति 23

    Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’’ti 24.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि समापन्‍नस्स अत्थि वचीभेदोति।

    Attheva suttantoti? Āmantā. Tena hi samāpannassa atthi vacībhedoti.

    वचीभेदकथा निट्ठिता।

    Vacībhedakathā niṭṭhitā.







    Footnotes:
    1. अत्थि वितक्‍कविचारा (स्या॰) एवमुपरिपि
    2. atthi vitakkavicārā (syā.) evamuparipi
    3. सं॰ नि॰ ४.२५९, २६३
    4. saṃ. ni. 4.259, 263
    5. सं॰ नि॰ ४.२५९, २६३
    6. सं॰ नि॰ ४.२५९, २६३
    7. saṃ. ni. 4.259, 263
    8. saṃ. ni. 4.259, 263
    9. सं॰ नि॰ ४.२५९, २६३
    10. सं॰ नि॰ ४.२५९, २६३; अ॰ नि॰ ९.३१; दी॰ नि॰ ३.३४४
    11. saṃ. ni. 4.259, 263
    12. saṃ. ni. 4.259, 263; a. ni. 9.31; dī. ni. 3.344
    13. क्ण्टको (स्या॰) अ॰ नि॰ १०.७२
    14. अ॰ नि॰ १०.७२ कण्टकसुत्तं निस्साय पुच्छति
    15. kṇṭako (syā.) a. ni. 10.72
    16. a. ni. 10.72 kaṇṭakasuttaṃ nissāya pucchati
    17. अ॰ नि॰ १०.७२
    18. अ॰ नि॰ १०.७२
    19. a. ni. 10.72
    20. a. ni. 10.72
    21. विहेस्सति (सी॰ स्या॰ कं॰) विहरिस्सति (क॰)
    22. vihessati (sī. syā. kaṃ.) viharissati (ka.)
    23. अ॰ नि॰ १ तिकनिपाते; सं॰ नि॰ १.२८५
    24. a. ni. 1 tikanipāte; saṃ. ni. 1.285



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. वचीभेदकथावण्णना • 5. Vacībhedakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. वचीभेदकथावण्णना • 5. Vacībhedakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. वचीभेदकथावण्णना • 5. Vacībhedakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact