Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သာရတ္ထဒီပနီ-ဋီကာ • Sāratthadīpanī-ṭīkā

    ဝနပ္ပတိကထာဝဏ္ဏနာ

    Vanappatikathāvaṇṇanā

    ၁၁၀. ဝနပ္ပတိကထာယံ ‘‘ဥဇုကမေဝ တိဋ္ဌတီတိ ရုက္ခဘာရေန ကိဉ္စိဒေဝ ဘသ္သိတ္ဝာ ဌိတတ္တာ ဟောတိယေဝ ဌာနာစာဝနန္တိ အဓိပ္ပာယေန ဝုတ္တ’’န္တိ ဝဒန္တိ။ ဝာတမုခံ သောဓေတီတိ ယထာ ဝာတော အာဂန္တ္ဝာ ရုက္ခံ ပာတေတိ, ဧဝံ ဝာတသ္သ အာဂမနမဂ္ဂံ ရုန္ဓိတ္ဝာ ဌိတာနိ သာခာဂုမ္ဗာဒီနိ ဆိန္ဒိတ္ဝာ အပနေန္တော သောဓေတိ။ ‘‘မဏ္ဍူကကဏ္ဋကံ ဝာ ဝိသန္တိ မဏ္ဍူကာနံ နင္ဂုဋ္ဌေ အဂ္ဂကောဋိယံ ဌိတကဏ္ဋက’’န္တိ ဝဒန္တိ, ‘‘ဧကံ ဝိသမစ္ဆကဏ္ဋက’’န္တိပိ ဝဒန္တိ။

    110. Vanappatikathāyaṃ ‘‘ujukameva tiṭṭhatīti rukkhabhārena kiñcideva bhassitvā ṭhitattā hotiyeva ṭhānācāvananti adhippāyena vutta’’nti vadanti. Vātamukhaṃ sodhetīti yathā vāto āgantvā rukkhaṃ pāteti, evaṃ vātassa āgamanamaggaṃ rundhitvā ṭhitāni sākhāgumbādīni chinditvā apanento sodheti. ‘‘Maṇḍūkakaṇṭakaṃ vā visanti maṇḍūkānaṃ naṅguṭṭhe aggakoṭiyaṃ ṭhitakaṇṭaka’’nti vadanti, ‘‘ekaṃ visamacchakaṇṭaka’’ntipi vadanti.

    ဝနပ္ပတိကထာဝဏ္ဏနာ နိဋ္ဌိတာ။

    Vanappatikathāvaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / ဝိနယပိဋက • Vinayapiṭaka / မဟာဝိဘင္ဂ • Mahāvibhaṅga / ၂. ဒုတိယပာရာဇိကံ • 2. Dutiyapārājikaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / မဟာဝိဘင္ဂ-အဋ္ဌကထာ • Mahāvibhaṅga-aṭṭhakathā / ၂. ဒုတိယပာရာဇိကံ • 2. Dutiyapārājikaṃ

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā / ဘူမဋ္ဌကထာဒိဝဏ္ဏနာ • Bhūmaṭṭhakathādivaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / ဝနပ္ပတိကထာဝဏ္ဏနာ • Vanappatikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact