Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၆. ဝဏ္ဏနာသုတ္တံ

    6. Vaṇṇanāsuttaṃ

    ၁၁၆. ‘‘ပဉ္စဟိ , ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတာ ဘိက္ခုနီ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ နိရယေ။ ကတမေဟိ ပဉ္စဟိ? အနနုဝိစ္စ အပရိယောဂာဟေတ္ဝာ အဝဏ္ဏာရဟသ္သ ဝဏ္ဏံ ဘာသတိ, အနနုဝိစ္စ အပရိယောဂာဟေတ္ဝာ ဝဏ္ဏာရဟသ္သ အဝဏ္ဏံ ဘာသတိ, အနနုဝိစ္စ အပရိယောဂာဟေတ္ဝာ အပ္ပသာဒနီယေ ဌာနေ ပသာဒံ ဥပဒံသေတိ, အနနုဝိစ္စ အပရိယောဂာဟေတ္ဝာ ပသာဒနီယေ ဌာနေ အပ္ပသာဒံ ဥပဒံသေတိ, သဒ္ဓာဒေယ္ယံ ဝိနိပာတေတိ။ ဣမေဟိ ခော, ဘိက္ခဝေ, ပဉ္စဟိ ဓမ္မေဟိ သမန္နာဂတာ ဘိက္ခုနီ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ နိရယေ။

    116. ‘‘Pañcahi , bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti, saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

    ‘‘ပဉ္စဟိ, ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတာ ဘိက္ခုနီ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ သဂ္ဂေ။ ကတမေဟိ ပဉ္စဟိ? အနုဝိစ္စ ပရိယောဂာဟေတ္ဝာ အဝဏ္ဏာရဟသ္သ အဝဏ္ဏံ ဘာသတိ, အနုဝိစ္စ ပရိယောဂာဟေတ္ဝာ ဝဏ္ဏာရဟသ္သ ဝဏ္ဏံ ဘာသတိ, အနုဝိစ္စ ပရိယောဂာဟေတ္ဝာ အပ္ပသာဒနီယေ ဌာနေ အပ္ပသာဒံ ဥပဒံသေတိ, အနုဝိစ္စ ပရိယောဂာဟေတ္ဝာ ပသာဒနီယေ ဌာနေ ပသာဒံ ဥပဒံသေတိ, သဒ္ဓာဒေယ္ယံ န ဝိနိပာတေတိ။ ဣမေဟိ ခော, ဘိက္ခဝေ, ပဉ္စဟိ ဓမ္မေဟိ သမန္နာဂတာ ဘိက္ခုနီ ယထာဘတံ နိက္ခိတ္တာ ဧဝံ သဂ္ဂေ’’တိ။ ဆဋ္ဌံ။

    ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti, saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၆-၇. ဝဏ္ဏနာသုတ္တာဒိဝဏ္ဏနာ • 6-7. Vaṇṇanāsuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၅-၁၃. မစ္ဆရိနီသုတ္တာဒိဝဏ္ဏနာ • 5-13. Maccharinīsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact