Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ဝာသိဇဋသုတ္တံ

    9. Vāsijaṭasuttaṃ

    ၁၀၁. သာဝတ္ထိနိဒာနံ ။ ‘‘ဇာနတော အဟံ, ဘိက္ခဝေ, ပသ္သတော အာသဝာနံ ခယံ ဝဒာမိ, နော အဇာနတော နော အပသ္သတော။ ကိဉ္စ, ဘိက္ခဝေ, ဇာနတော ကိံ ပသ္သတော အာသဝာနံ ခယော ဟောတိ? ‘ဣတိ ရူပံ, ဣတိ ရူပသ္သ သမုဒယော, ဣတိ ရူပသ္သ အတ္ထင္ဂမော; ဣတိ ဝေဒနာ။ ဣတိ သညာ။ ဣတိ သင္ခာရာ။ ဣတိ ဝိညာဏံ, ဣတိ ဝိညာဏသ္သ သမုဒယော, ဣတိ ဝိညာဏသ္သ အတ္ထင္ဂမော’တိ – ဧဝံ ခော, ဘိက္ခဝေ, ဇာနတော ဧဝံ ပသ္သတော အာသဝာနံ ခယော ဟောတိ’’။

    101. Sāvatthinidānaṃ . ‘‘Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti’’.

    ‘‘ဘာဝနာနုယောဂံ အနနုယုတ္တသ္သ, ဘိက္ခဝေ, ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စေယ္ယာ’တိ, အထ ခ္ဝသ္သ နေဝ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စတိ။ တံ ကိသ္သ ဟေတု? ‘အဘာဝိတတ္တာ’ တိသ္သ ဝစနီယံ။ ကိသ္သ အဘာဝိတတ္တာ? အဘာဝိတတ္တာ စတုန္နံ သတိပဋ္ဌာနာနံ, အဘာဝိတတ္တာ စတုန္နံ သမ္မပ္ပဓာနာနံ, အဘာဝိတတ္တာ စတုန္နံ ဣဒ္ဓိပာဒာနံ, အဘာဝိတတ္တာ ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ, အဘာဝိတတ္တာ ပဉ္စန္နံ ဗလာနံ, အဘာဝိတတ္တာ သတ္တန္နံ ဗောဇ္ဈင္ဂာနံ, အဘာဝိတတ္တာ အရိယသ္သ အဋ္ဌင္ဂိကသ္သ မဂ္ဂသ္သ။

    ‘‘Bhāvanānuyogaṃ ananuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Abhāvitattā’ tissa vacanīyaṃ. Kissa abhāvitattā? Abhāvitattā catunnaṃ satipaṭṭhānānaṃ, abhāvitattā catunnaṃ sammappadhānānaṃ, abhāvitattā catunnaṃ iddhipādānaṃ, abhāvitattā pañcannaṃ indriyānaṃ, abhāvitattā pañcannaṃ balānaṃ, abhāvitattā sattannaṃ bojjhaṅgānaṃ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ကုက္ကုဋိယာ အဏ္ဍာနိ အဋ္ဌ ဝာ ဒသ ဝာ ဒ္ဝာဒသ ဝာ။ တာနသ္သု ကုက္ကုဋိယာ န သမ္မာ အဓိသယိတာနိ, န သမ္မာ ပရိသေဒိတာနိ, န သမ္မာ ပရိဘာဝိတာနိ။ ကိဉ္စာပိ တသ္သာ ကုက္ကုဋိယာ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော, ဝတ မေ ကုက္ကုဋပောတကာ ပာဒနခသိခာယ ဝာ မုခတုဏ္ဍကေန ဝာ အဏ္ဍကောသံ ပဒာလေတ္ဝာ သောတ္ထိနာ အဘိနိဗ္ဘိဇ္ဇေယ္ယု’န္တိ, အထ ခော အဘဗ္ဗာဝ တေ ကုက္ကုဋပောတကာ ပာဒနခသိခာယ ဝာ မုခတုဏ္ဍကေန ဝာ အဏ္ဍကောသံ ပဒာလေတ္ဝာ သောတ္ထိနာ အဘိနိဗ္ဘိဇ္ဇိတုံ။ တံ ကိသ္သ ဟေတု? တထာ ဟိ ပန, ဘိက္ခဝေ, ကုက္ကုဋိယာ အဏ္ဍာနိ အဋ္ဌ ဝာ ဒသ ဝာ ဒ္ဝာဒသ ဝာ; တာနိ ကုက္ကုဋိယာ န သမ္မာ အဓိသယိတာနိ, န သမ္မာ ပရိသေဒိတာနိ, န သမ္မာ ပရိဘာဝိတာနိ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘာဝနာနုယောဂံ အနနုယုတ္တသ္သ ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော, ဝတ မေ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စေယ္ယာ’တိ, အထ ခ္ဝသ္သ နေဝ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စတိ။ တံ ကိသ္သ ဟေတု? ‘အဘာဝိတတ္တာ’တိသ္သ ဝစနီယံ။ ကိသ္သ အဘာဝိတတ္တာ? အဘာဝိတတ္တာ စတုန္နံ သတိပဋ္ဌာနာနံ။ပေ.။ အဋ္ဌင္ဂိကသ္သ မဂ္ဂသ္သ။

    ‘‘Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya – ‘aho, vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti, atha kho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi pana, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā; tāni kukkuṭiyā na sammā adhisayitāni, na sammā pariseditāni, na sammā paribhāvitāni. Evameva kho, bhikkhave, bhāvanānuyogaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya – ‘aho, vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Abhāvitattā’tissa vacanīyaṃ. Kissa abhāvitattā? Abhāvitattā catunnaṃ satipaṭṭhānānaṃ…pe… aṭṭhaṅgikassa maggassa.

    ‘‘ဘာဝနာနုယောဂံ အနုယုတ္တသ္သ, ဘိက္ခဝေ, ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ န ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စေယ္ယာ’တိ, အထ ခ္ဝသ္သ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စတိ။ တံ ကိသ္သ ဟေတု? ‘ဘာဝိတတ္တာ’တိသ္သ ဝစနီယံ။ ကိသ္သ ဘာဝိတတ္တာ? ဘာဝိတတ္တာ စတုန္နံ သတိပဋ္ဌာနာနံ, ဘာဝိတတ္တာ စတုန္နံ သမ္မပ္ပဓာနာနံ, ဘာဝိတတ္တာ စတုန္နံ ဣဒ္ဓိပာဒာနံ, ဘာဝိတတ္တာ ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ, ဘာဝိတတ္တာ ပဉ္စန္နံ ဗလာနံ, ဘာဝိတတ္တာ သတ္တန္နံ ဗောဇ္ဈင္ဂာနံ, ဘာဝိတတ္တာ အရိယသ္သ အဋ္ဌင္ဂိကသ္သ မဂ္ဂသ္သ။

    ‘‘Bhāvanānuyogaṃ anuyuttassa, bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Bhāvitattā’tissa vacanīyaṃ. Kissa bhāvitattā? Bhāvitattā catunnaṃ satipaṭṭhānānaṃ, bhāvitattā catunnaṃ sammappadhānānaṃ, bhāvitattā catunnaṃ iddhipādānaṃ, bhāvitattā pañcannaṃ indriyānaṃ, bhāvitattā pañcannaṃ balānaṃ, bhāvitattā sattannaṃ bojjhaṅgānaṃ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ကုက္ကုဋိယာ အဏ္ဍာနိ အဋ္ဌ ဝာ ဒသ ဝာ ဒ္ဝာဒသ ဝာ။ တာနသ္သု ကုက္ကုဋိယာ သမ္မာ အဓိသယိတာနိ, သမ္မာ ပရိသေဒိတာနိ, သမ္မာ ပရိဘာဝိတာနိ ။ ကိဉ္စာပိ တသ္သာ ကုက္ကုဋိယာ န ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ ကုက္ကုဋပောတကာ ပာဒနခသိခာယ ဝာ မုခတုဏ္ဍကေန ဝာ အဏ္ဍကောသံ ပဒာလေတ္ဝာ သောတ္ထိနာ အဘိနိဗ္ဘိဇ္ဇေယ္ယု’န္တိ, အထ ခော ဘဗ္ဗာဝ တေ ကုက္ကုဋပောတကာ ပာဒနခသိခာယ ဝာ မုခတုဏ္ဍကေန ဝာ အဏ္ဍကောသံ ပဒာလေတ္ဝာ သောတ္ထိနာ အဘိနိဗ္ဘိဇ္ဇိတုံ။ တံ ကိသ္သ ဟေတု? တထာ ဟိ ပန, ဘိက္ခဝေ, ကုက္ကုဋိယာ အဏ္ဍာနိ အဋ္ဌ ဝာ ဒသ ဝာ ဒ္ဝာဒသ ဝာ; တာနသ္သု ကုက္ကုဋိယာ သမ္မာ အဓိသယိတာနိ, သမ္မာ ပရိသေဒိတာနိ, သမ္မာ ပရိဘာဝိတာနိ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘာဝနာနုယောဂံ အနုယုတ္တသ္သ ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ န ဧဝံ ဣစ္ဆာ ဥပ္ပဇ္ဇေယ္ယ – ‘အဟော ဝတ မေ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စေယ္ယာ’တိ, အထ ခ္ဝသ္သ အနုပာဒာယ အာသဝေဟိ စိတ္တံ ဝိမုစ္စတိ။ တံ ကိသ္သ ဟေတု? ‘ဘာဝိတတ္တာ’တိသ္သ ဝစနီယံ။ ကိသ္သ ဘာဝိတတ္တာ? ဘာဝိတတ္တာ စတုန္နံ သတိပဋ္ဌာနာနံ။ပေ.။ ဘာဝိတတ္တာ အရိယသ္သ အဋ္ဌင္ဂိကသ္သ မဂ္ဂသ္သ။

    ‘‘Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni . Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya – ‘aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti, atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu? Tathā hi pana, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā; tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni. Evameva kho, bhikkhave, bhāvanānuyogaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya – ‘aho vata me anupādāya āsavehi cittaṃ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu? ‘Bhāvitattā’tissa vacanīyaṃ. Kissa bhāvitattā? Bhāvitattā catunnaṃ satipaṭṭhānānaṃ…pe… bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

    ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ပလဂဏ္ဍသ္သ ဝာ ပလဂဏ္ဍန္တေဝာသိသ္သ ဝာ ဝာသိဇဋေ ဒိသ္သန္တေဝ အင္ဂုလိပဒာနိ ဒိသ္သတိ အင္ဂုဋ္ဌပဒံ။ နော စ ခ္ဝသ္သ ဧဝံ ဉာဏံ ဟောတိ – ‘ဧတ္တကံ ဝတ မေ အဇ္ဇ ဝာသိဇဋသ္သ ခီဏံ, ဧတ္တကံ ဟိယ္ယော, ဧတ္တကံ ပရေ’တိ။ အထ ခ္ဝသ္သ ခီဏေ ခီဏန္တ္ဝေဝ ဉာဏံ ဟောတိ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘာဝနာနုယောဂံ အနုယုတ္တသ္သ ဘိက္ခုနော ဝိဟရတော ကိဉ္စာပိ န ဧဝံ ဉာဏံ ဟောတိ – ‘ဧတ္တကံ ဝတ မေ အဇ္ဇ အာသဝာနံ ခီဏံ, ဧတ္တကံ ဟိယ္ယော, ဧတ္တကံ ပရေ’တိ, အထ ခ္ဝသ္သ ခီဏေ ခီဏန္တ္ဝေဝ ဉာဏံ ဟောတိ။ သေယ္ယထာပိ, ဘိက္ခဝေ, သာမုဒ္ဒိကာယ နာဝာယ ဝေတ္တဗန္ဓနဗဒ္ဓာယ ဝသ္သမာသာနိ ဥဒကေ ပရိယာဒာယ ဟေမန္တိကေန ထလံ ဥက္ခိတ္တာယ ဝာတာတပပရေတာနိ ဝေတ္တဗန္ဓနာနိ။ တာနိ ပာဝုသကေန မေဃေန အဘိပ္ပဝုဋ္ဌာနိ အပ္ပကသိရေနေဝ ပဋိပ္ပသ္သမ္ဘန္တိ ပူတိကာနိ ဘဝန္တိ; ဧဝမေဝ ခော, ဘိက္ခဝေ, ဘာဝနာနုယောဂံ အနုယုတ္တသ္သ ဘိက္ခုနော ဝိဟရတော အပ္ပကသိရေနေဝ သံယောဇနာနိ ပဋိပ္ပသ္သမ္ဘန္တိ ပူတိကာနိ ဘဝန္တီ’’တိ။ နဝမံ။

    ‘‘Seyyathāpi, bhikkhave, palagaṇḍassa vā palagaṇḍantevāsissa vā vāsijaṭe dissanteva aṅgulipadāni dissati aṅguṭṭhapadaṃ. No ca khvassa evaṃ ñāṇaṃ hoti – ‘ettakaṃ vata me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare’ti. Atha khvassa khīṇe khīṇantveva ñāṇaṃ hoti. Evameva kho, bhikkhave, bhāvanānuyogaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti – ‘ettakaṃ vata me ajja āsavānaṃ khīṇaṃ, ettakaṃ hiyyo, ettakaṃ pare’ti, atha khvassa khīṇe khīṇantveva ñāṇaṃ hoti. Seyyathāpi, bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya vassamāsāni udake pariyādāya hemantikena thalaṃ ukkhittāya vātātapaparetāni vettabandhanāni. Tāni pāvusakena meghena abhippavuṭṭhāni appakasireneva paṭippassambhanti pūtikāni bhavanti; evameva kho, bhikkhave, bhāvanānuyogaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantī’’ti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉. ဝာသိဇဋသုတ္တဝဏ္ဏနာ • 9. Vāsijaṭasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၉. ဝာသိဇဋသုတ္တဝဏ္ဏနာ • 9. Vāsijaṭasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact