Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. वस्सिकसाटिकसिक्खापदवण्णना

    4. Vassikasāṭikasikkhāpadavaṇṇanā

    ६२७. चतुत्थे सिब्बनरजनकप्पपरियोसानेन निट्ठापेत्वाति सूचिकम्मनिट्ठानेन सकिम्पि वण्णभेदमत्तरजनेन कप्पबिन्दुकरणेन च निट्ठापेत्वा। समयेति वस्सानसमये।

    627. Catutthe sibbanarajanakappapariyosānena niṭṭhāpetvāti sūcikammaniṭṭhānena sakimpi vaṇṇabhedamattarajanena kappabindukaraṇena ca niṭṭhāpetvā. Samayeti vassānasamaye.

    ६२८. कुच्छिसमयोति अन्तोसमयो। ‘‘अयमेको अड्ढमासो परियेसनक्खेत्तञ्‍चेव करणक्खेत्तञ्‍च। एतस्मिञ्हि अन्तरे वस्सिकसाटिकं अलद्धं परियेसितुं लद्धं कातुञ्‍च वट्टति, निवासेतुं अधिट्ठातुञ्‍च न वट्टती’’ति पोत्थकेसु पाठो दिस्सति, सो अपाठो। एवं पनेत्थ पाठेन भवितब्बं ‘‘अयमेको अड्ढमासो परियेसनक्खेत्तं। एतस्मिञ्हि अन्तरे वस्सिकसाटिकं अलद्धं परियेसितुं वट्टति, लद्धं कातुं निवासेतुं अधिट्ठातुञ्‍च न वट्टती’’ति। न हि गिम्हानं पच्छिममासस्स पठमो अड्ढमासो करणक्खेत्तं होति। ‘‘अड्ढमासो सेसो गिम्हानन्ति कत्वा निवासेतब्ब’’न्ति वचनतो पन गिम्हानं पच्छिममासस्स पच्छिमो अड्ढमासो करणक्खेत्तञ्‍चेव निवासनक्खेत्तञ्‍च होति। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ वहिसकसाटिकसिक्खापदवण्णना) ‘‘गिम्हानं पच्छिमो मासो परियेसनक्खेत्तं, पच्छिमो अड्ढमासो करणनिवासनक्खेत्तम्पी’’ति वुत्तं। तस्मा पाळिया मातिकाट्ठकथाय च अविरोधं इच्छन्तेन वुत्तनयेनेव पाठो गहेतब्बो।

    628.Kucchisamayoti antosamayo. ‘‘Ayameko aḍḍhamāso pariyesanakkhettañceva karaṇakkhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ laddhaṃ kātuñca vaṭṭati, nivāsetuṃ adhiṭṭhātuñca na vaṭṭatī’’ti potthakesu pāṭho dissati, so apāṭho. Evaṃ panettha pāṭhena bhavitabbaṃ ‘‘ayameko aḍḍhamāso pariyesanakkhettaṃ. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ vaṭṭati, laddhaṃ kātuṃ nivāsetuṃ adhiṭṭhātuñca na vaṭṭatī’’ti. Na hi gimhānaṃ pacchimamāsassa paṭhamo aḍḍhamāso karaṇakkhettaṃ hoti. ‘‘Aḍḍhamāso seso gimhānanti katvā nivāsetabba’’nti vacanato pana gimhānaṃ pacchimamāsassa pacchimo aḍḍhamāso karaṇakkhettañceva nivāsanakkhettañca hoti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. vahisakasāṭikasikkhāpadavaṇṇanā) ‘‘gimhānaṃ pacchimo māso pariyesanakkhettaṃ, pacchimo aḍḍhamāso karaṇanivāsanakkhettampī’’ti vuttaṃ. Tasmā pāḷiyā mātikāṭṭhakathāya ca avirodhaṃ icchantena vuttanayeneva pāṭho gahetabbo.

    ‘‘विञ्‍ञत्तिं कत्वा निप्फादेन्तस्स अञ्‍ञातकविञ्‍ञत्तिसिक्खापदेन अनापत्ती’’ति वदन्तेन ‘‘पिट्ठिसमयत्ता इमिना सिक्खापदेन आपत्ती’’ति दीपिता होति। न हि ञातकपवारितट्ठानतो पिट्ठिसमये सतुप्पादकरणमत्तेनपि सम्भवन्ती आपत्ति ततो गरुकतराय विञ्‍ञत्तिया न होतीति सक्‍का वत्तुं। तेनेव भदन्तबुद्धदत्ताचरियेन वुत्तं –

    ‘‘Viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpattī’’ti vadantena ‘‘piṭṭhisamayattā iminā sikkhāpadena āpattī’’ti dīpitā hoti. Na hi ñātakapavāritaṭṭhānato piṭṭhisamaye satuppādakaraṇamattenapi sambhavantī āpatti tato garukatarāya viññattiyā na hotīti sakkā vattuṃ. Teneva bhadantabuddhadattācariyena vuttaṃ –

    ‘‘कत्वा पन सतुप्पादं, वस्सिकसाटिचीवरं।

    ‘‘Katvā pana satuppādaṃ, vassikasāṭicīvaraṃ;

    निप्फादेन्तस्स भिक्खुस्स, समये पिट्ठिसम्मते॥

    Nipphādentassa bhikkhussa, samaye piṭṭhisammate.

    ‘‘होति निस्सग्गियापत्ति, ञातकाञातकादिनो।

    ‘‘Hoti nissaggiyāpatti, ñātakāñātakādino;

    तेसुयेव च विञ्‍ञत्तिं, कत्वा निप्फादने तथा’’ति॥

    Tesuyeva ca viññattiṃ, katvā nipphādane tathā’’ti.

    केनस्स होति आपत्तीति अस्स मातरं चीवरं याचन्तस्स केन सिक्खापदेन आपत्तीति पुच्छति। ‘‘परिणतं विञ्‍ञापेन्तस्स परिणामनसिक्खापदेन आपत्ती’’ति चोदनाभावं दस्सेति नो च सङ्घे परिणतन्ति। अथ अञ्‍ञातकविञ्‍ञत्तिसिक्खापदेनाति चे, एतम्पि नत्थीति आह ‘‘अनापत्ति च ञातके’’ति। ‘‘ञातके विञ्‍ञापेन्तस्सा’’ति पाठसेसो। इममत्थं सन्धायाति पिट्ठिसमये वस्सिकसाटिकत्थं ञातकपवारितट्ठाने सतुप्पादकरणेन आपत्तिं, अञ्‍ञातकविञ्‍ञत्तिसिक्खापदेन अनापत्तिञ्‍च सन्धाय।

    Kenassahoti āpattīti assa mātaraṃ cīvaraṃ yācantassa kena sikkhāpadena āpattīti pucchati. ‘‘Pariṇataṃ viññāpentassa pariṇāmanasikkhāpadena āpattī’’ti codanābhāvaṃ dasseti no ca saṅghe pariṇatanti. Atha aññātakaviññattisikkhāpadenāti ce, etampi natthīti āha ‘‘anāpatti ca ñātake’’ti. ‘‘Ñātake viññāpentassā’’ti pāṭhaseso. Imamatthaṃ sandhāyāti piṭṭhisamaye vassikasāṭikatthaṃ ñātakapavāritaṭṭhāne satuppādakaraṇena āpattiṃ, aññātakaviññattisikkhāpadena anāpattiñca sandhāya.

    अञ्‍ञातकअप्पवारितट्ठानतो…पे॰… दुक्‍कटन्ति इदं वस्सिकसाटिकं अदिन्‍नपुब्बे सन्धाय वुत्तं। तेनेवेत्थ वत्तभेदे दुक्‍कटं वुत्तं, दिन्‍नपुब्बेसु पन वत्तभेदो नत्थि। तेनेवाह – ‘‘ये मनुस्सा…पे॰… वत्तभेदो नत्थी’’ति। इदन्ति यथावुत्तनिस्सग्गियपाचित्तियं। विञ्‍ञत्तिं कत्वा निप्फादेन्तस्साति अञ्‍ञातकअप्पवारितट्ठानतो विञ्‍ञत्तिं कत्वा निप्फादेन्तस्स। पकतिया वस्सिकसाटिकदायका नाम सङ्घवसेन वा पुग्गलवसेन वा अपवारेत्वा अनुसंवच्छरं वस्सिकसाटिकानं दायका। अञ्‍ञातकविञ्‍ञत्तिसिक्खापदेन अनापत्तीति एत्थ इमिनापि सिक्खापदेन अनापत्तीति वेदितब्बं। कुच्छिसमये हि अत्तनो ञातकपवारितट्ठानतो ‘‘देथ मे वस्सिकसाटिक’’न्तिआदिना विञ्‍ञापेन्तस्सपि अनापत्ति। तेनेवाह – ‘‘न वत्तब्बा देथ मेति इदञ्हि परियेसनकाले अञ्‍ञातकअप्पवारिते एव सन्धाय वुत्त’’न्ति। मातिकाट्ठकथायञ्हि (कङ्खा॰ अट्ठ॰ वस्सिकसाटिकसिक्खापदवण्णना) वुत्तं ‘‘अत्तनो ञातकपवारितट्ठानतो पन ‘देथ मे वस्सिकसाटिकचीवर’न्तिआदिकाय विञ्‍ञत्तियापि परियेसितब्ब’’न्ति।

    Aññātakaappavāritaṭṭhānato…pe… dukkaṭanti idaṃ vassikasāṭikaṃ adinnapubbe sandhāya vuttaṃ. Tenevettha vattabhede dukkaṭaṃ vuttaṃ, dinnapubbesu pana vattabhedo natthi. Tenevāha – ‘‘ye manussā…pe… vattabhedo natthī’’ti. Idanti yathāvuttanissaggiyapācittiyaṃ. Viññattiṃ katvā nipphādentassāti aññātakaappavāritaṭṭhānato viññattiṃ katvā nipphādentassa. Pakatiyā vassikasāṭikadāyakā nāma saṅghavasena vā puggalavasena vā apavāretvā anusaṃvaccharaṃ vassikasāṭikānaṃ dāyakā. Aññātakaviññattisikkhāpadena anāpattīti ettha imināpi sikkhāpadena anāpattīti veditabbaṃ. Kucchisamaye hi attano ñātakapavāritaṭṭhānato ‘‘detha me vassikasāṭika’’ntiādinā viññāpentassapi anāpatti. Tenevāha – ‘‘na vattabbā detha meti idañhi pariyesanakāle aññātakaappavārite eva sandhāya vutta’’nti. Mātikāṭṭhakathāyañhi (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ ‘‘attano ñātakapavāritaṭṭhānato pana ‘detha me vassikasāṭikacīvara’ntiādikāya viññattiyāpi pariyesitabba’’nti.

    ६२९. ‘‘आकासतो पतितउदकेनेवाति वचनतो छदनकोटिया पतितउदकेन नहायन्तस्स अनापत्ती’’ति तीसुपि गण्ठिपदेसु वुत्तं।

    629.‘‘Ākāsato patitaudakenevāti vacanato chadanakoṭiyā patitaudakena nahāyantassa anāpattī’’ti tīsupi gaṇṭhipadesu vuttaṃ.

    ६३०. छ मासे परिहारं लभतीति एतेन अन्तोवस्सेपि याव वस्सानस्स पच्छिमदिवसा अकता परिहारं लभतीति दीपितं होति। यस्मा मूलचीवरं करोन्तेन हेमन्तस्स पच्छिमुपोसथदिवसेयेव कातब्बं, तस्मा गिम्हानतो एकूनतिंसदिवसे परिहारं लभति, एवं सन्तेपि अप्पकं ऊनमधिकं वा गणनूपगं न होतीति कत्वा ‘‘ततो परम्पि…पे॰… एकमास’’न्ति वुत्तं। एकाहद्वीहादिवसेन…पे॰… लद्धा चेव निट्ठिता चाति इमिना एकाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता च, द्वीहानागताय…पे॰… दसाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता च, अन्तोवस्से वा लद्धा चेव निट्ठिता चाति अयमत्थो दस्सितो। तत्थ आसाळ्हिमासस्स जुण्हपक्खपुण्णमियं लद्धा चेव निट्ठिता च वस्सिकसाटिका ‘‘एकाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता चा’’ति वुच्‍चति। एतेनेव नयेन जुण्हपक्खस्स छट्ठियं लद्धा चेव निट्ठिता च ‘‘दसाहानागताय वस्सूपनायिकाय लद्धा चेव निट्ठिता चा’’ति वुच्‍चति। याव पठमकत्तिकतेमासपुण्णमी, ताव अन्तोतेमासे लद्धा चेव निट्ठिता च ‘‘अन्तोवस्से लद्धा चेव निट्ठिता चा’’ति वुच्‍चति। पठमकत्तिकतेमासपुण्णमितो परञ्हि लद्धा चेव निट्ठिता च याव चीवरकालो नातिक्‍कमति, ताव अनधिट्ठहित्वा ठपेतुं वट्टतीति न तत्रायं विचारणा सम्भवति।

    630.Cha māse parihāraṃ labhatīti etena antovassepi yāva vassānassa pacchimadivasā akatā parihāraṃ labhatīti dīpitaṃ hoti. Yasmā mūlacīvaraṃ karontena hemantassa pacchimuposathadivaseyeva kātabbaṃ, tasmā gimhānato ekūnatiṃsadivase parihāraṃ labhati, evaṃ santepi appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti katvā ‘‘tato parampi…pe… ekamāsa’’nti vuttaṃ. Ekāhadvīhādivasena…pe… laddhā ceva niṭṭhitā cāti iminā ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca, dvīhānāgatāya…pe… dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca, antovasse vā laddhā ceva niṭṭhitā cāti ayamattho dassito. Tattha āsāḷhimāsassa juṇhapakkhapuṇṇamiyaṃ laddhā ceva niṭṭhitā ca vassikasāṭikā ‘‘ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā’’ti vuccati. Eteneva nayena juṇhapakkhassa chaṭṭhiyaṃ laddhā ceva niṭṭhitā ca ‘‘dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā’’ti vuccati. Yāva paṭhamakattikatemāsapuṇṇamī, tāva antotemāse laddhā ceva niṭṭhitā ca ‘‘antovasse laddhā ceva niṭṭhitā cā’’ti vuccati. Paṭhamakattikatemāsapuṇṇamito parañhi laddhā ceva niṭṭhitā ca yāva cīvarakālo nātikkamati, tāva anadhiṭṭhahitvā ṭhapetuṃ vaṭṭatīti na tatrāyaṃ vicāraṇā sambhavati.

    तस्मिंयेव अन्तोदसाहे अधिट्ठातब्बाति अविसेसेन वुत्तेपि वस्सानतो पुब्बे एकाहद्वीहादिवसेन अनागताय वस्सूपनायिकाय लद्धा तेहि दिवसेहि सद्धिं दसाहं अनतिक्‍कमन्तेन वस्सूपनायिकदिवसतो पट्ठाय अधिट्ठानक्खेत्तं सम्पत्तायेव अधिट्ठातब्बा, न ततो पुब्बे अधिट्ठानस्स अखेत्तत्ता। अन्तोवस्से पन लद्धा तस्मिंयेव अन्तोवस्से लद्धदिवसतो पट्ठाय दसाहं अनतिक्‍कामेत्वा अधिट्ठातब्बा।

    Tasmiṃyeva antodasāhe adhiṭṭhātabbāti avisesena vuttepi vassānato pubbe ekāhadvīhādivasena anāgatāya vassūpanāyikāya laddhā tehi divasehi saddhiṃ dasāhaṃ anatikkamantena vassūpanāyikadivasato paṭṭhāya adhiṭṭhānakkhettaṃ sampattāyeva adhiṭṭhātabbā, na tato pubbe adhiṭṭhānassa akhettattā. Antovasse pana laddhā tasmiṃyeva antovasse laddhadivasato paṭṭhāya dasāhaṃ anatikkāmetvā adhiṭṭhātabbā.

    ननु च वस्सानतो पुब्बे अनधिट्ठहित्वा दसाहं अतिक्‍कामेतुं वट्टतियेव, तस्मा अधिट्ठानस्स अखेत्तभूतेपि दिवसे गहेत्वा ‘‘अन्तोदसाहे अधिट्ठातब्ब’’न्ति कस्मा वुत्तं? यथा ‘‘अन्तोवस्से लद्धापि याव न निट्ठाति, ताव अनधिट्ठहित्वा दसाहं अतिक्‍कामेतुं वट्टती’’ति अकताय अनधिट्ठानक्खेत्तसदिसापि अतिक्‍कन्तदिवसा दसाहं अतिक्‍कामेत्वा निट्ठिताय गणनूपगा होन्तीति निट्ठितदिवसेयेव अधिट्ठातब्बा, एवमिधापि वस्सानतो पुब्बे अनधिट्ठानक्खेत्तभूतापि दिवसा लद्धदिवसतो पट्ठाय गणनूपगा होन्तीति दस्सनत्थं वुत्तं। यदि एवं ‘‘तस्मिंयेव अन्तोदसाहे’’ति अविसेसेन वुत्तत्ता दसाहानागताय वस्सूपनायिकाय छट्ठियं लद्धा पुण्णमियं अधिट्ठातब्बाति आपज्‍जतीति? नापज्‍जति ‘‘चातुमासं अधिट्ठातु’’न्ति वचनेनेव पटिक्खित्तत्ता। एवं सन्ते ‘‘दसाहानागताया’’ति इमिना किं पयोजनन्ति चे? वस्सानतो पुब्बेयेव दसाहे अतिक्‍कन्ते वस्सूपनायिकदिवसे निट्ठिता तदहेव अधिट्ठातब्बाति दस्सनत्थं वुत्तन्ति इदमेत्थ पयोजनं। तेनेवाह – ‘‘दसाहातिक्‍कमे निट्ठिता तदहेव अधिट्ठातब्बा’’ति।

    Nanu ca vassānato pubbe anadhiṭṭhahitvā dasāhaṃ atikkāmetuṃ vaṭṭatiyeva, tasmā adhiṭṭhānassa akhettabhūtepi divase gahetvā ‘‘antodasāhe adhiṭṭhātabba’’nti kasmā vuttaṃ? Yathā ‘‘antovasse laddhāpi yāva na niṭṭhāti, tāva anadhiṭṭhahitvā dasāhaṃ atikkāmetuṃ vaṭṭatī’’ti akatāya anadhiṭṭhānakkhettasadisāpi atikkantadivasā dasāhaṃ atikkāmetvā niṭṭhitāya gaṇanūpagā hontīti niṭṭhitadivaseyeva adhiṭṭhātabbā, evamidhāpi vassānato pubbe anadhiṭṭhānakkhettabhūtāpi divasā laddhadivasato paṭṭhāya gaṇanūpagā hontīti dassanatthaṃ vuttaṃ. Yadi evaṃ ‘‘tasmiṃyeva antodasāhe’’ti avisesena vuttattā dasāhānāgatāya vassūpanāyikāya chaṭṭhiyaṃ laddhā puṇṇamiyaṃ adhiṭṭhātabbāti āpajjatīti? Nāpajjati ‘‘cātumāsaṃ adhiṭṭhātu’’nti vacaneneva paṭikkhittattā. Evaṃ sante ‘‘dasāhānāgatāyā’’ti iminā kiṃ payojananti ce? Vassānato pubbeyeva dasāhe atikkante vassūpanāyikadivase niṭṭhitā tadaheva adhiṭṭhātabbāti dassanatthaṃ vuttanti idamettha payojanaṃ. Tenevāha – ‘‘dasāhātikkame niṭṭhitā tadaheva adhiṭṭhātabbā’’ti.

    दसाहे अप्पहोन्ते चीवरकालं नातिक्‍कमेतब्बाति तेमासब्भन्तरे दसाहे अप्पहोन्ते लद्धा चेव निट्ठिता च चीवरकालं नातिक्‍कमेतब्बाति अत्थो। इदं वुत्तं होति ‘‘पठमकत्तिकतेमासपुण्णमितो पुब्बे सत्तमितो पट्ठाय लद्धा चेव निट्ठिता च वस्सिकसाटिका दसाहे अनतिक्‍कन्तेयेव चीवरकालं ओतिण्णत्ता तत्थ अनधिट्ठहित्वापि ठपेतुं वट्टती’’ति। इमिना च इमं दीपेति – अकता चे वस्सिकसाटिका, वस्सानं चातुमासं अकतत्तायेव परिहारं लभति, कताय पन दसाहपरमसिक्खापदं अविकोपेत्वा परिहारो वत्तब्बोति।

    Dasāhe appahonte cīvarakālaṃ nātikkametabbāti temāsabbhantare dasāhe appahonte laddhā ceva niṭṭhitā ca cīvarakālaṃ nātikkametabbāti attho. Idaṃ vuttaṃ hoti ‘‘paṭhamakattikatemāsapuṇṇamito pubbe sattamito paṭṭhāya laddhā ceva niṭṭhitā ca vassikasāṭikā dasāhe anatikkanteyeva cīvarakālaṃ otiṇṇattā tattha anadhiṭṭhahitvāpi ṭhapetuṃ vaṭṭatī’’ti. Iminā ca imaṃ dīpeti – akatā ce vassikasāṭikā, vassānaṃ cātumāsaṃ akatattāyeva parihāraṃ labhati, katāya pana dasāhaparamasikkhāpadaṃ avikopetvā parihāro vattabboti.

    यदा वा तदा वा अधिट्ठातुं वट्टतीति चातुमासब्भन्तरे दसाहे अतिक्‍कन्तेपि नत्थि दोसोति अधिप्पायो। ‘‘कदा अधिट्ठातब्बा…पे॰… यदि नप्पहोति, याव कत्तिकपुण्णमा परिहारं लभती’’ति इमिनापि कुरुन्दिवचनेन अकताय वस्सिकसाटिकाय चातुमासं परिहारो, कताय दसाहमेव परिहारोति अयमत्थो दीपितोयेवाति आह ‘‘अपिचा’’तिआदि।

    Yadā vā tadā vā adhiṭṭhātuṃ vaṭṭatīti cātumāsabbhantare dasāhe atikkantepi natthi dosoti adhippāyo. ‘‘Kadā adhiṭṭhātabbā…pe… yadi nappahoti, yāva kattikapuṇṇamā parihāraṃ labhatī’’ti imināpi kurundivacanena akatāya vassikasāṭikāya cātumāsaṃ parihāro, katāya dasāhameva parihāroti ayamattho dīpitoyevāti āha ‘‘apicā’’tiādi.

    पाळियं अच्छिन्‍नचीवरस्स नट्ठचीवरस्सातिआदिना निस्सग्गियेन अनापत्ति वुत्ता, उदाहु नग्गस्स नहायतो दुक्‍कटेन अनापत्ति वुत्ताति? किमेत्थ पुच्छितब्बं। सब्बसिक्खापदेसु हि यत्थ यत्थ मूलसिक्खापदेन आपत्तिप्पसङ्गो, तत्थ तत्थ अनापत्तिदस्सनत्थं अनापत्तिवारो आरभीयतीति इधापि निस्सग्गियेन अनापत्तिदस्सनत्थन्ति युत्तं वत्तुं। न हि मूलापत्तिया अनापत्तिं अदस्सेत्वा अन्तरा वुत्ताय एव आपत्तिया अनापत्तिदस्सनत्थं अनापत्तिवारो आरभीयतीति। तेनेव तीसुपि गण्ठिपदेसु इदं वुत्तं ‘‘अच्छिन्‍नचीवरस्स नट्ठचीवरस्स चाति एत्थ अच्छिन्‍नसेसचीवरस्स नट्ठसेसचीवरस्स च असमये निवासेन्तस्स परियेसन्तस्स च अनापत्ति । आपदासूति एत्थ अनिवत्थं चोरा हरन्तीति असमये निवासेन्तस्स अनापत्ती’’ति। मातिकाट्ठकथायम्पि (कङ्खा॰ अट्ठ॰ वस्सिकसाटिकसिक्खापदवण्णना) वुत्तं ‘‘अच्छिन्‍नचीवरस्स वा नट्ठचीवरस्स वा अनिवत्थं चोरा हरन्तीति एवं आपदासु वा निवासयतो उम्मत्तकादीनञ्‍च अनापत्ती’’ति। अट्ठकथायं पन नग्गस्स नहायतो दुक्‍कटेनेव अनापत्तिं सन्धाय ‘‘अच्छिन्‍नचीवरस्साति एतं वस्सिकसाटिकमेव सन्धाय वुत्तं। तेसञ्हि नग्गानं कायोवस्सापने अनापत्ति। एत्थ च महग्घवस्सिकसाटिकं निवासेत्वा नहायन्तस्स चोरुपद्दवो आपदा नामा’’ति यं वुत्तं, तत्थ कारणं परियेसितब्बं।

    Pāḷiyaṃ acchinnacīvarassa naṭṭhacīvarassātiādinā nissaggiyena anāpatti vuttā, udāhu naggassa nahāyato dukkaṭena anāpatti vuttāti? Kimettha pucchitabbaṃ. Sabbasikkhāpadesu hi yattha yattha mūlasikkhāpadena āpattippasaṅgo, tattha tattha anāpattidassanatthaṃ anāpattivāro ārabhīyatīti idhāpi nissaggiyena anāpattidassanatthanti yuttaṃ vattuṃ. Na hi mūlāpattiyā anāpattiṃ adassetvā antarā vuttāya eva āpattiyā anāpattidassanatthaṃ anāpattivāro ārabhīyatīti. Teneva tīsupi gaṇṭhipadesu idaṃ vuttaṃ ‘‘acchinnacīvarassa naṭṭhacīvarassa cāti ettha acchinnasesacīvarassa naṭṭhasesacīvarassa ca asamaye nivāsentassa pariyesantassa ca anāpatti . Āpadāsūti ettha anivatthaṃ corā harantīti asamaye nivāsentassa anāpattī’’ti. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ ‘‘acchinnacīvarassa vā naṭṭhacīvarassa vā anivatthaṃ corā harantīti evaṃ āpadāsu vā nivāsayato ummattakādīnañca anāpattī’’ti. Aṭṭhakathāyaṃ pana naggassa nahāyato dukkaṭeneva anāpattiṃ sandhāya ‘‘acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vuttaṃ. Tesañhi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghavassikasāṭikaṃ nivāsetvā nahāyantassa corupaddavo āpadā nāmā’’ti yaṃ vuttaṃ, tattha kāraṇaṃ pariyesitabbaṃ.

    अथ उभयेनपि अनापत्तिदस्सनत्थं ‘‘अच्छिन्‍नचीवरस्सा’’तिआदि आरद्धन्ति एवमधिप्पायो सिया, एवम्पि ‘‘अच्छिन्‍नचीवरस्साति एतं वस्सिकसाटिकमेव सन्धाय वुत्त’’न्तिआदिना विसेसेत्वा न वत्तब्बं। एवञ्हि वत्तब्बं सिया ‘‘अच्छिन्‍नसेसचीवरस्स नट्ठसेसचीवरस्स वा असमये निवासेन्तस्स परियेसन्तस्स च निस्सग्गियेन अनापत्ति, अच्छिन्‍नवस्सिकसाटिकस्स नट्ठवस्सिकसाटिकस्स वा नग्गस्स नहायतो दुक्‍कटेन अनापत्ति, आपदासु अनिवत्थं चोरा हरन्तीति असमये निवासयतो निस्सग्गियेन अनापत्ति, महग्घवस्सिकसाटिकं निवासेत्वा नहायन्तस्स चोरा हरन्ति, नग्गस्स नहायतो दुक्‍कटेन अनापत्ती’’ति। सेसमेत्थ उत्तानमेव।

    Atha ubhayenapi anāpattidassanatthaṃ ‘‘acchinnacīvarassā’’tiādi āraddhanti evamadhippāyo siyā, evampi ‘‘acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vutta’’ntiādinā visesetvā na vattabbaṃ. Evañhi vattabbaṃ siyā ‘‘acchinnasesacīvarassa naṭṭhasesacīvarassa vā asamaye nivāsentassa pariyesantassa ca nissaggiyena anāpatti, acchinnavassikasāṭikassa naṭṭhavassikasāṭikassa vā naggassa nahāyato dukkaṭena anāpatti, āpadāsu anivatthaṃ corā harantīti asamaye nivāsayato nissaggiyena anāpatti, mahagghavassikasāṭikaṃ nivāsetvā nahāyantassa corā haranti, naggassa nahāyato dukkaṭena anāpattī’’ti. Sesamettha uttānameva.

    अङ्गेसु पन वस्सिकसाटिकाय अत्तुद्देसिकता, असमये परियेसनता, ताय च पटिलाभोति इमानि ताव परियेसनापत्तिया तीणि अङ्गानि। सचीवरता, आपदाभावो, वस्सिकसाटिकाय सकभावो, असमये निवासनन्ति इमानि निवासनापत्तिया चत्तारि अङ्गानि।

    Aṅgesu pana vassikasāṭikāya attuddesikatā, asamaye pariyesanatā, tāya ca paṭilābhoti imāni tāva pariyesanāpattiyā tīṇi aṅgāni. Sacīvaratā, āpadābhāvo, vassikasāṭikāya sakabhāvo, asamaye nivāsananti imāni nivāsanāpattiyā cattāri aṅgāni.

    वस्सिकसाटिकसिक्खापदवण्णना निट्ठिता।

    Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. वस्सिकसाटिकसिक्खापदं • 4. Vassikasāṭikasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. वस्सिकसाटिकसिक्खापदवण्णना • 4. Vassikasāṭikasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ४. वस्सिकसाटिकसिक्खापदवण्णना • 4. Vassikasāṭikasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ४. वस्सिकसाटिकसिक्खापदवण्णना • 4. Vassikasāṭikasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact