Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    वत्तुकामवारकथावण्णना

    Vattukāmavārakathāvaṇṇanā

    २१५. केवलञ्हियन्ति केवलञ्हि अयं। ‘‘वारो’’ति अज्झाहरितब्बं। तङ्खणञ्‍ञेव जानातीति ‘‘पठमज्झानं समापज्‍जि’’न्तिआदिम्हि वुत्ते तदत्थस्स पकतिया विजाननलक्खणं सन्धाय वुत्तं। एवं पन वचीभेदं अकत्वा पक्‍कमनादीसु अञ्‍ञतरो भिक्खु ‘‘मं अरहाति जानातू’’ति तम्हा आवासा पठमं पक्‍कमतीति आगतवत्थुम्हि विय तस्मिं खणे अविदितेपि निक्खन्तमत्ते पाराजिकं। जाननलक्खणन्ति ‘‘तङ्खणे जाननं नाम ईदिस’’न्ति वुत्तलक्खणं । विञ्‍ञत्तिपथेति कायवचीविञ्‍ञत्तीनं गहणयोग्गे पदेसे, पकतिचक्खुना पकतिसोतेन च दट्ठुं सोतुञ्‍च अरहट्ठानेति वुत्तं होति। तेन विञ्‍ञत्तिपथं अतिक्‍कमित्वा ठितो चे कोचि दिब्बेन चक्खुना दिब्बाय च सोतधातुया दिस्वा सुत्वा च जानाति, न पाराजिकन्ति दीपेति। अस्सुतपुब्बस्स ‘‘किमिदं वुत्त’’न्ति संसयुप्पत्तिसब्भावतो ‘‘सुतं होती’’ति वुत्तं। पठमं वचनमत्तं अस्सुतपुब्बेनपि ‘‘पठमज्झानं समापज्‍जि’’न्ति वुत्ते ‘‘किमिद’’न्ति सन्देहं अनुप्पादेत्वा ‘‘झानं नाम किरेस समापज्‍जी’’ति एत्तकमत्तेपि ञाते पाराजिकं होतियेव।

    215.Kevalañhiyanti kevalañhi ayaṃ. ‘‘Vāro’’ti ajjhāharitabbaṃ. Taṅkhaṇaññeva jānātīti ‘‘paṭhamajjhānaṃ samāpajji’’ntiādimhi vutte tadatthassa pakatiyā vijānanalakkhaṇaṃ sandhāya vuttaṃ. Evaṃ pana vacībhedaṃ akatvā pakkamanādīsu aññataro bhikkhu ‘‘maṃ arahāti jānātū’’ti tamhā āvāsā paṭhamaṃ pakkamatīti āgatavatthumhi viya tasmiṃ khaṇe aviditepi nikkhantamatte pārājikaṃ. Jānanalakkhaṇanti ‘‘taṅkhaṇe jānanaṃ nāma īdisa’’nti vuttalakkhaṇaṃ . Viññattipatheti kāyavacīviññattīnaṃ gahaṇayogge padese, pakaticakkhunā pakatisotena ca daṭṭhuṃ sotuñca arahaṭṭhāneti vuttaṃ hoti. Tena viññattipathaṃ atikkamitvā ṭhito ce koci dibbena cakkhunā dibbāya ca sotadhātuyā disvā sutvā ca jānāti, na pārājikanti dīpeti. Assutapubbassa ‘‘kimidaṃ vutta’’nti saṃsayuppattisabbhāvato ‘‘sutaṃ hotī’’ti vuttaṃ. Paṭhamaṃ vacanamattaṃ assutapubbenapi ‘‘paṭhamajjhānaṃ samāpajji’’nti vutte ‘‘kimida’’nti sandehaṃ anuppādetvā ‘‘jhānaṃ nāma kiresa samāpajjī’’ti ettakamattepi ñāte pārājikaṃ hotiyeva.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / वत्तुकामवारकथावण्णना • Vattukāmavārakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact