Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. ဝေဒနာနာနတ္တသုတ္တံ

    4. Vedanānānattasuttaṃ

    ၈၈. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ဓာတုနာနတ္တံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ, ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝေဒနာနာနတ္တံ။ ကတမဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ? စက္ခုဓာတု ။ပေ.။ မနောဓာတု – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ’’။

    88. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu …pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ, ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝေဒနာနာနတ္တံ? စက္ခုဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ စက္ခုသမ္ဖသ္သော, စက္ခုသမ္ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ စက္ခုသမ္ဖသ္သဇာ ဝေဒနာ။ပေ.။ မနောဓာတုံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ မနောသမ္ဖသ္သော, မနောသမ္ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ မနောသမ္ဖသ္သဇာ ဝေဒနာ။ ဧဝံ ခော, ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ, ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝေဒနာနာနတ္တ’’န္တိ။ စတုတ္ထံ။

    ‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā…pe… manodhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā. Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti. Catutthaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၄. ဝေဒနာနာနတ္တသုတ္တဝဏ္ဏနာ • 4. Vedanānānattasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၄. ဝေဒနာနာနတ္တသုတ္တဝဏ္ဏနာ • 4. Vedanānānattasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact