Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    वेहासट्ठकथावण्णना

    Vehāsaṭṭhakathāvaṇṇanā

    ९७. वेहासट्ठकथायं पन चीवरवंसे ठपितस्स चीवरस्स आकड्ढने यथावुत्तप्पदेसातिक्‍कमो एकद्वङ्गुलमत्ताकड्ढनेन सियाति अधिप्पायेन वुत्तं ‘‘एकद्वङ्गुलमत्ताकड्ढनेनेव पाराजिक’’न्ति। इदञ्‍च तादिसं नातिमहन्तं चीवरवंसदण्डकं सन्धाय वुत्तं, महन्ते पन ततो अधिकमत्ताकड्ढनेनेव सिया। रज्‍जुकेन बन्धित्वाति एकाय रज्‍जुकोटिया चीवरं बन्धित्वा अपराय कोटिया चीवरवंसं बन्धित्वा ठपितचीवरं। मुत्तमत्ते अट्ठत्वा पतनकसभावत्ता ‘‘मुत्ते पाराजिक’’न्ति वुत्तं।

    97. Vehāsaṭṭhakathāyaṃ pana cīvaravaṃse ṭhapitassa cīvarassa ākaḍḍhane yathāvuttappadesātikkamo ekadvaṅgulamattākaḍḍhanena siyāti adhippāyena vuttaṃ ‘‘ekadvaṅgulamattākaḍḍhaneneva pārājika’’nti. Idañca tādisaṃ nātimahantaṃ cīvaravaṃsadaṇḍakaṃ sandhāya vuttaṃ, mahante pana tato adhikamattākaḍḍhaneneva siyā. Rajjukena bandhitvāti ekāya rajjukoṭiyā cīvaraṃ bandhitvā aparāya koṭiyā cīvaravaṃsaṃ bandhitvā ṭhapitacīvaraṃ. Muttamatte aṭṭhatvā patanakasabhāvattā ‘‘mutte pārājika’’nti vuttaṃ.

    एकमेकस्स फुट्ठोकासमत्ते अतिक्‍कन्ते पाराजिकन्ति भित्तिं अफुसापेत्वा ठपितत्ता वुत्तं। भित्तिं निस्साय ठपितन्ति पटिपाटिया ठपितेसु नागदन्तादीसुयेव आरोपेत्वा भित्तिं फुसापेत्वा ठपितं। पण्णन्तरं आरोपेत्वा ठपिताति अञ्‍ञेहि ठपितं सन्धाय वुत्तं।

    Ekamekassa phuṭṭhokāsamatte atikkante pārājikanti bhittiṃ aphusāpetvā ṭhapitattā vuttaṃ. Bhittiṃ nissāya ṭhapitanti paṭipāṭiyā ṭhapitesu nāgadantādīsuyeva āropetvā bhittiṃ phusāpetvā ṭhapitaṃ. Paṇṇantaraṃ āropetvā ṭhapitāti aññehi ṭhapitaṃ sandhāya vuttaṃ.

    वेहासट्ठकथावण्णना निट्ठिता।

    Vehāsaṭṭhakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / वेहासट्ठकथावण्णना • Vehāsaṭṭhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact