Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဇ္ဈိမနိကာယ (ဋီကာ) • Majjhimanikāya (ṭīkā)

    ၂. ဝေရဉ္ဇကသုတ္တဝဏ္ဏနာ

    2. Verañjakasuttavaṇṇanā

    ၄၄၄. ဝေရဉ္ဇဝာသိနောတိ ဝေရဉ္ဇဂာမဝာသိနော။ ကေစိ ပန ‘‘ဝိဝိဓရဋ္ဌဝာသိနော ဝေရဉ္ဇကာ’’တိ ဧတမတ္ထံ ဝဒန္တိ, တေသံ မတေန ‘‘ဝေရဇ္ဇကာ’’တိ ပာဠိယာ ဘဝိတဗ္ဗန္တိ။ အနိယမိတကိစ္စေနာတိ ‘‘ဣမိနာ နာမာ’’တိ ဧဝံ န နိယမိတေန ကိစ္စေန။ အယံ ဝိသေသောတိ အယံ ပုဂ္ဂလာဓိဋ္ဌာနဓမ္မာဓိဋ္ဌာနကတော ဣမေသု ဒ္ဝီသု သုတ္တေသု ဒေသနာယ ဝိသေသော, အတ္ထော ပန ဒေသနာနယော စ မဇ္ဈေ ဘိန္နသုဝဏ္ဏံ ဝိယ အဝိသိဋ္ဌောတိ ဒသ္သေတိ။ ကသ္မာ ပန ဘဂဝာ ကတ္ထစိ ပုဂ္ဂလာဓိဋ္ဌာနဒေသနံ ဒေသေတိ, ကတ္ထစိ ဓမ္မာဓိဋ္ဌာနန္တိ? ဒေသနာဝိလာသတော ဝေနေယ္ယဇ္ဈာသယတော စ။ ဒေသနာဝိလာသပ္ပတ္တာ ဟိ ဗုဒ္ဓာ ဘဂဝန္တော, တေ ယထာရုစိ ကတ္ထစိ ပုဂ္ဂလာဓိဋ္ဌာနံ ကတ္ဝာ, ကတ္ထစိ ဓမ္မာဓိဋ္ဌာနံ ကတ္ဝာ ဓမ္မံ ဒေသေန္တိ။ ယေ ပန ဝေနေယ္ယာ သာသနက္ကမံ အနောတိဏ္ဏာ, တေသံ ပုဂ္ဂလာဓိဋ္ဌာနဒေသနံ ဒေသေန္တိ။ ယေ ဩတိဏ္ဏာ, တေသံ ဓမ္မာဓိဋ္ဌာနံ။ သမ္မုတိသစ္စဝိသယာ ပုဂ္ဂလာဓိဋ္ဌာနာ, ဣတရာ ပရမတ္ထသစ္စဝိသယာ။ ပုရိမာ ကရုဏာနုကူလာ, ဣတရာ ပညာနုကူလာ။ သဒ္ဓာနုသာရိဂောတ္တာနံ ဝာ ပုရိမာ။ တေ ဟိ ပုဂ္ဂလပ္ပမာဏာ, ပစ္ဆိမာ ဓမ္မာနုသာရီနံ။ သဒ္ဓာစရိတတာယ ဝာ လောကာဓိပတီနံ ဝသေန ပုဂ္ဂလာဓိဋ္ဌာနာ, ပညာစရိတတာယ ဓမ္မာဓိပတီနံ ဝသေန ဓမ္မာဓိဋ္ဌာနာ။ ပုရိမာ စ နေယ္ယတ္ထာ, ပစ္ဆိမာ နီတတ္ထာ။ ဣတိ ဘဂဝာ တံ တံ ဝိသေသံ အဝေက္ခိတ္ဝာ တတ္ထ တတ္ထ ဒုဝိဓံ ဒေသနံ ဒေသေတီတိ ဝေဒိတဗ္ဗံ။

    444.Verañjavāsinoti verañjagāmavāsino. Keci pana ‘‘vividharaṭṭhavāsino verañjakā’’ti etamatthaṃ vadanti, tesaṃ matena ‘‘verajjakā’’ti pāḷiyā bhavitabbanti. Aniyamitakiccenāti ‘‘iminā nāmā’’ti evaṃ na niyamitena kiccena. Ayaṃ visesoti ayaṃ puggalādhiṭṭhānadhammādhiṭṭhānakato imesu dvīsu suttesu desanāya viseso, attho pana desanānayo ca majjhe bhinnasuvaṇṇaṃ viya avisiṭṭhoti dasseti. Kasmā pana bhagavā katthaci puggalādhiṭṭhānadesanaṃ deseti, katthaci dhammādhiṭṭhānanti? Desanāvilāsato veneyyajjhāsayato ca. Desanāvilāsappattā hi buddhā bhagavanto, te yathāruci katthaci puggalādhiṭṭhānaṃ katvā, katthaci dhammādhiṭṭhānaṃ katvā dhammaṃ desenti. Ye pana veneyyā sāsanakkamaṃ anotiṇṇā, tesaṃ puggalādhiṭṭhānadesanaṃ desenti. Ye otiṇṇā, tesaṃ dhammādhiṭṭhānaṃ. Sammutisaccavisayā puggalādhiṭṭhānā, itarā paramatthasaccavisayā. Purimā karuṇānukūlā, itarā paññānukūlā. Saddhānusārigottānaṃ vā purimā. Te hi puggalappamāṇā, pacchimā dhammānusārīnaṃ. Saddhācaritatāya vā lokādhipatīnaṃ vasena puggalādhiṭṭhānā, paññācaritatāya dhammādhipatīnaṃ vasena dhammādhiṭṭhānā. Purimā ca neyyatthā, pacchimā nītatthā. Iti bhagavā taṃ taṃ visesaṃ avekkhitvā tattha tattha duvidhaṃ desanaṃ desetīti veditabbaṃ.

    ဝေရဉ္ဇကသုတ္တဝဏ္ဏနာယ လီနတ္ထပ္ပကာသနာ သမတ္တာ။

    Verañjakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / မဇ္ဈိမနိကာယ • Majjhimanikāya / ၂. ဝေရဉ္ဇကသုတ္တံ • 2. Verañjakasuttaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / မဇ္ဈိမနိကာယ (အဋ္ဌကထာ) • Majjhimanikāya (aṭṭhakathā) / ၂. ဝေရဉ္ဇကသုတ္တဝဏ္ဏနာ • 2. Verañjakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact