Library / Tipiṭaka / तिपिटक • Tipiṭaka / मिलिन्दपञ्हपाळि • Milindapañhapāḷi

    ३. वेस्सन्तरवग्गो

    3. Vessantaravaggo

    १. वेस्सन्तरपञ्हो

    1. Vessantarapañho

    . ‘‘भन्ते नागसेन, सब्बेव बोधिसत्ता पुत्तदारं देन्ति, उदाहु वेस्सन्तरेनेव रञ्‍ञा पुत्तदारं दिन्‍न’’न्ति? ‘‘सब्बेपि, महाराज, बोधिसत्ता पुत्तदारं देन्ति, न वेस्सन्तरेनेव रञ्‍ञा पुत्तदारं दिन्‍न’’न्ति। ‘‘अपि च खो, भन्ते नागसेन, तेसं अनुमतेन देन्ती’’ति। ‘‘भरिया, महाराज, अनुमता, दारका पन बालताय विलपिंसु 1, यदि ते अत्थतो जानेय्युं, तेपि अनुमोदेय्युं, न ते विलपेय्यु’’न्ति।

    1. ‘‘Bhante nāgasena, sabbeva bodhisattā puttadāraṃ denti, udāhu vessantareneva raññā puttadāraṃ dinna’’nti? ‘‘Sabbepi, mahārāja, bodhisattā puttadāraṃ denti, na vessantareneva raññā puttadāraṃ dinna’’nti. ‘‘Api ca kho, bhante nāgasena, tesaṃ anumatena dentī’’ti. ‘‘Bhariyā, mahārāja, anumatā, dārakā pana bālatāya vilapiṃsu 2, yadi te atthato jāneyyuṃ, tepi anumodeyyuṃ, na te vilapeyyu’’nti.

    ‘‘दुक्‍करं, भन्ते नागसेन, बोधिसत्तेन कतं, यं सो अत्तनो ओरसे पिये पुत्ते ब्राह्मणस्स दासत्थाय अदासि।

    ‘‘Dukkaraṃ, bhante nāgasena, bodhisattena kataṃ, yaṃ so attano orase piye putte brāhmaṇassa dāsatthāya adāsi.

    ‘‘इदम्पि दुतियं दुक्‍करतो दुक्‍करतरं, यं सो अत्तनो ओरसे पिये पुत्ते बालके तरुणके लताय बन्धित्वा तेन ब्राह्मणेन लताय अनुमज्‍जीयन्ते दिस्वा अज्झुपेक्खि।

    ‘‘Idampi dutiyaṃ dukkarato dukkarataraṃ, yaṃ so attano orase piye putte bālake taruṇake latāya bandhitvā tena brāhmaṇena latāya anumajjīyante disvā ajjhupekkhi.

    ‘‘इदम्पि ततियं दुक्‍करतो दुक्‍करतरं, यं सो सकेन बलेन बन्धना मुच्‍चित्वा आगते दारके सारज्‍जमुपगते पुनदेव लताय बन्धित्वा अदासि।

    ‘‘Idampi tatiyaṃ dukkarato dukkarataraṃ, yaṃ so sakena balena bandhanā muccitvā āgate dārake sārajjamupagate punadeva latāya bandhitvā adāsi.

    ‘‘इदम्पि चतुत्थं दुक्‍करतो दुक्‍करतरं, यं सो दारके ‘अयं खो, तात, यक्खो खादितुं नेति अम्हे’ति विलपन्ते ‘मा भायित्था’ति न अस्सासेसि।

    ‘‘Idampi catutthaṃ dukkarato dukkarataraṃ, yaṃ so dārake ‘ayaṃ kho, tāta, yakkho khādituṃ neti amhe’ti vilapante ‘mā bhāyitthā’ti na assāsesi.

    ‘‘इदम्पि पञ्‍चमं दुक्‍करतो दुक्‍करतरं, यं सो जालिस्स कुमारस्स रुदमानस्स पादेसु निपतित्वा ‘अलं, तात, कण्हाजिनं निवत्तेहि, अहमेव गच्छामि यक्खेन सह, खादतु मं यक्खो’ति याचमानस्स एवं न सम्पटिच्छि।

    ‘‘Idampi pañcamaṃ dukkarato dukkarataraṃ, yaṃ so jālissa kumārassa rudamānassa pādesu nipatitvā ‘alaṃ, tāta, kaṇhājinaṃ nivattehi, ahameva gacchāmi yakkhena saha, khādatu maṃ yakkho’ti yācamānassa evaṃ na sampaṭicchi.

    ‘‘इदम्पि छट्ठं दुक्‍करतो दुक्‍करतरं, यं सो जालिस्स कुमारस्स ‘पासाणसमं नून ते, तात, हदयं, यं त्वं अम्हाकं दुक्खितानं पेक्खमानो निम्मनुस्सके ब्रहारञ्‍ञे यक्खेन नीयमाने न निवारेसी’ति विलपमानस्स कारुञ्‍ञं नाकासि।

    ‘‘Idampi chaṭṭhaṃ dukkarato dukkarataraṃ, yaṃ so jālissa kumārassa ‘pāsāṇasamaṃ nūna te, tāta, hadayaṃ, yaṃ tvaṃ amhākaṃ dukkhitānaṃ pekkhamāno nimmanussake brahāraññe yakkhena nīyamāne na nivāresī’ti vilapamānassa kāruññaṃ nākāsi.

    ‘‘इदम्पि सत्तमं दुक्‍करतो दुक्‍करतरं, यं तस्स रुळरुळस्स भीमभीमस्स नीते दारके अदस्सनं गमिते न फलि हदयं सतधा वा सहस्सधा वा, पुञ्‍ञकामेन मनुजेन किं परदुक्खापनेन, ननु नाम सकदानं दातब्बं होती’’ति?

    ‘‘Idampi sattamaṃ dukkarato dukkarataraṃ, yaṃ tassa ruḷaruḷassa bhīmabhīmassa nīte dārake adassanaṃ gamite na phali hadayaṃ satadhā vā sahassadhā vā, puññakāmena manujena kiṃ paradukkhāpanena, nanu nāma sakadānaṃ dātabbaṃ hotī’’ti?

    ‘‘दुक्‍करस्स, महाराज, कतत्ता बोधिसत्तस्स कित्तिसद्दो दससहस्सिया लोकधातुया सदेवमनुस्सेसु अब्भुग्गतो, देवा देवभवने पकित्तेन्ति, असुरा असुरभवने पकित्तेन्ति, गरुळा गरुळभवने पकित्तेन्ति, नागा नागभवने पकित्तेन्ति, यक्खा यक्खभवने पकित्तेन्ति, अनुपुब्बेन तस्स कित्तिसद्दो परम्पराय अज्‍जेतरहि इध अम्हाकं समयं अनुप्पत्तो, तं मयं दानं पकित्तेन्ता विकोपेन्ता निसिन्‍ना सुदिन्‍नं, उदाहु दुद्दिन्‍नन्ति। सो खो पनायं, महाराज, कित्तिसद्दो निपुणानं विञ्‍ञूनं विदूनं विभावीनं बोधिसत्तानं दस गुणे अनुदस्सति। कतमे दस? अगेधता निरालयता चागो पहानं अपुनरावत्तिता सुखुमता महन्तता दुरनुबोधता दुल्‍लभता असदिसता बुद्धधम्मस्स, सो खो पनायं, महाराज, कित्तिसद्दो निपुणानं विञ्‍ञूनं विदूनं विभावीनं बोधिसत्तानं इमे दस गुणे अनुदस्सती’’ति।

    ‘‘Dukkarassa, mahārāja, katattā bodhisattassa kittisaddo dasasahassiyā lokadhātuyā sadevamanussesu abbhuggato, devā devabhavane pakittenti, asurā asurabhavane pakittenti, garuḷā garuḷabhavane pakittenti, nāgā nāgabhavane pakittenti, yakkhā yakkhabhavane pakittenti, anupubbena tassa kittisaddo paramparāya ajjetarahi idha amhākaṃ samayaṃ anuppatto, taṃ mayaṃ dānaṃ pakittentā vikopentā nisinnā sudinnaṃ, udāhu duddinnanti. So kho panāyaṃ, mahārāja, kittisaddo nipuṇānaṃ viññūnaṃ vidūnaṃ vibhāvīnaṃ bodhisattānaṃ dasa guṇe anudassati. Katame dasa? Agedhatā nirālayatā cāgo pahānaṃ apunarāvattitā sukhumatā mahantatā duranubodhatā dullabhatā asadisatā buddhadhammassa, so kho panāyaṃ, mahārāja, kittisaddo nipuṇānaṃ viññūnaṃ vidūnaṃ vibhāvīnaṃ bodhisattānaṃ ime dasa guṇe anudassatī’’ti.

    ‘‘भन्ते नागसेन, यो परं दुक्खापेत्वा दानं देति, अपि नु तं दानं सुखविपाकं होति सग्गसंवत्तनिक’’न्ति? ‘‘आम, महाराज, किं वत्तब्ब’’न्ति। ‘‘इङ्घ, भन्ते नागसेन, कारणं उपदस्सेही’’ति। ‘‘इध, महाराज, कोचि समणो वा ब्राह्मणो वा सीलवा होति कल्याणधम्मो, सो भवेय्य पक्खहतो वा पीठसप्पी वा अञ्‍ञतरं वा ब्याधिं आपन्‍नो, तमेनं यो कोचि पुञ्‍ञकामो यानं आरोपेत्वा पत्थितं देसमनुपापेय्य, अपि नु खो, महाराज, तस्स पुरिसस्स ततोनिदानं किञ्‍चि सुखं निब्बत्तेय्य सग्गसंवत्तनिकं तं कम्म’’न्ति? ‘‘आम, भन्ते, किं वत्तब्बं? हत्थियानं वा सो, भन्ते, पुरिसो लभेय्य अस्सयानं वा रथयानं वा, थले थलयानं जले जलयानं देवेसु देवयानं मनुस्सेसु मनुस्सयानं, तदनुच्छविकं तदनुलोमिकं भवे भवे निब्बत्तेय्य, तदनुच्छविकानि तदनुलोमिकानि चस्स सुखानि निब्बत्तेय्युं, सुगतितो सुगतिं गच्छेय्य, तेनेव कम्माभिसन्देन इद्धियानं अभिरुय्ह पत्थितं निब्बाननगरं पापुणेय्या’’ति। ‘‘तेन हि, महाराज, परदुक्खापनेन दिन्‍नदानं सुखविपाकं होति सग्गसंवत्तनिकं , यं सो पुरिसो बलीबद्दे दुक्खापेत्वा एवरूपं सुखं अनुभवति।

    ‘‘Bhante nāgasena, yo paraṃ dukkhāpetvā dānaṃ deti, api nu taṃ dānaṃ sukhavipākaṃ hoti saggasaṃvattanika’’nti? ‘‘Āma, mahārāja, kiṃ vattabba’’nti. ‘‘Iṅgha, bhante nāgasena, kāraṇaṃ upadassehī’’ti. ‘‘Idha, mahārāja, koci samaṇo vā brāhmaṇo vā sīlavā hoti kalyāṇadhammo, so bhaveyya pakkhahato vā pīṭhasappī vā aññataraṃ vā byādhiṃ āpanno, tamenaṃ yo koci puññakāmo yānaṃ āropetvā patthitaṃ desamanupāpeyya, api nu kho, mahārāja, tassa purisassa tatonidānaṃ kiñci sukhaṃ nibbatteyya saggasaṃvattanikaṃ taṃ kamma’’nti? ‘‘Āma, bhante, kiṃ vattabbaṃ? Hatthiyānaṃ vā so, bhante, puriso labheyya assayānaṃ vā rathayānaṃ vā, thale thalayānaṃ jale jalayānaṃ devesu devayānaṃ manussesu manussayānaṃ, tadanucchavikaṃ tadanulomikaṃ bhave bhave nibbatteyya, tadanucchavikāni tadanulomikāni cassa sukhāni nibbatteyyuṃ, sugatito sugatiṃ gaccheyya, teneva kammābhisandena iddhiyānaṃ abhiruyha patthitaṃ nibbānanagaraṃ pāpuṇeyyā’’ti. ‘‘Tena hi, mahārāja, paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ , yaṃ so puriso balībadde dukkhāpetvā evarūpaṃ sukhaṃ anubhavati.

    ‘‘अपरम्पि , महाराज, उत्तरिं कारणं सुणोहि, यथा परदुक्खापनेन दिन्‍नदानं सुखविपाकं होति सग्गसंवत्तनिकं। इध, महाराज, यो कोचि राजा जनपदतो धम्मिकं बलिं उद्धरापेत्वा आणापवत्तनेन दानं ददेय्य, अपि नु खो सो, महाराज, राजा ततोनिदानं किञ्‍चि सुखं अनुभवेय्य सग्गसंवत्तनिकं तं दान’’न्ति? ‘‘आम, भन्ते, किं वत्तब्बं, ततोनिदानं सो, भन्ते, राजा उत्तरिं अनेकसतसहस्सगुणं लभेय्य। राजूनं अतिराजा भवेय्य, देवानं अतिदेवो भवेय्य, ब्रह्मानं अतिब्रह्मा भवेय्य, समणानं अतिसमणो भवेय्य, ब्राह्मणानं अतिब्राह्मणो भवेय्य, अरहन्तानं अतिअरहा 3 भवेय्या’’ति। ‘‘तेन हि, महाराज, परदुक्खापनेन दिन्‍नदानं सुखविपाकं होति सग्गसंवत्तनिकं, यं सो राजा बलिना जनं पीळेत्वा दिन्‍नदानेन एवरूपं उत्तरिं यससुखं अनुभवती’’ति।

    ‘‘Aparampi , mahārāja, uttariṃ kāraṇaṃ suṇohi, yathā paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ. Idha, mahārāja, yo koci rājā janapadato dhammikaṃ baliṃ uddharāpetvā āṇāpavattanena dānaṃ dadeyya, api nu kho so, mahārāja, rājā tatonidānaṃ kiñci sukhaṃ anubhaveyya saggasaṃvattanikaṃ taṃ dāna’’nti? ‘‘Āma, bhante, kiṃ vattabbaṃ, tatonidānaṃ so, bhante, rājā uttariṃ anekasatasahassaguṇaṃ labheyya. Rājūnaṃ atirājā bhaveyya, devānaṃ atidevo bhaveyya, brahmānaṃ atibrahmā bhaveyya, samaṇānaṃ atisamaṇo bhaveyya, brāhmaṇānaṃ atibrāhmaṇo bhaveyya, arahantānaṃ atiarahā 4 bhaveyyā’’ti. ‘‘Tena hi, mahārāja, paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ, yaṃ so rājā balinā janaṃ pīḷetvā dinnadānena evarūpaṃ uttariṃ yasasukhaṃ anubhavatī’’ti.

    ‘‘अतिदानं, भन्ते नागसेन, वेस्सन्तरेन रञ्‍ञा दिन्‍नं, यं सो सकं भरियं परस्स भरियत्थाय अदासि, सके ओरसे पुत्ते ब्राह्मणस्स दासत्थाय अदासि, अतिदानं नाम, भन्ते नागसेन, लोके विदूहि निन्दितं गरहितं, यथा नाम, भन्ते नागसेन, अतिभारेन सकटस्स अक्खो भिज्‍जति, अतिभारेन नावा ओसीदति, अतिभुत्तेन भोजनं विसमं परिणमति, अतिवस्सेन धञ्‍ञं विनस्सति, अतिदानेन भोगक्खयं उपेति, अतितापेन पथवी उपडय्हति, अतिरागेन उम्मत्तको होति, अतिदोसेन वज्झो होति, अतिमोहेन अनयं आपज्‍जति, अतिलोभेन चोरग्गहणमुपगच्छति, अतिभयेन निरुज्झति, अतिपूरेन नदी उत्तरति, अतिवातेन असनि पतति, अतिअग्गिना ओदनं उत्तरति, अतिसञ्‍चरणेन न चिरं जीवति। एवमेव खो, भन्ते नागसेन, अतिदानं नाम लोके विदूहि निन्दितं गरहितं, अतिदानं, भन्ते नागसेन, वेस्सन्तरेन रञ्‍ञा दिन्‍नं, न तत्थ किञ्‍चि फलं इच्छितब्ब’’न्ति।

    ‘‘Atidānaṃ, bhante nāgasena, vessantarena raññā dinnaṃ, yaṃ so sakaṃ bhariyaṃ parassa bhariyatthāya adāsi, sake orase putte brāhmaṇassa dāsatthāya adāsi, atidānaṃ nāma, bhante nāgasena, loke vidūhi ninditaṃ garahitaṃ, yathā nāma, bhante nāgasena, atibhārena sakaṭassa akkho bhijjati, atibhārena nāvā osīdati, atibhuttena bhojanaṃ visamaṃ pariṇamati, ativassena dhaññaṃ vinassati, atidānena bhogakkhayaṃ upeti, atitāpena pathavī upaḍayhati, atirāgena ummattako hoti, atidosena vajjho hoti, atimohena anayaṃ āpajjati, atilobhena coraggahaṇamupagacchati, atibhayena nirujjhati, atipūrena nadī uttarati, ativātena asani patati, atiagginā odanaṃ uttarati, atisañcaraṇena na ciraṃ jīvati. Evameva kho, bhante nāgasena, atidānaṃ nāma loke vidūhi ninditaṃ garahitaṃ, atidānaṃ, bhante nāgasena, vessantarena raññā dinnaṃ, na tattha kiñci phalaṃ icchitabba’’nti.

    ‘‘अतिदानं, महाराज, लोके विदूहि वण्णितं थुतं पसत्थं, ये केचि यादिसं कीदिसं दानं देन्ति 5, अतिदानदायी लोके कित्तिं पापुणाति। यथा , महाराज, अतिपवरताय दिब्बं वनमूलं गहितम्पि हत्थपासे ठितानं परजनानं न दस्सयति, अगदो अतिजच्‍चताय 6 पीळाय समुग्घातको रोगानं अन्तकरो, अग्गि अतिजोतिताय डहति, उदकं अतिसीतताय निब्बापेति, पदुमं परिसुद्धताय न उपलिम्पति वारिकद्दमेन, मणि अतिगुणताय कामददो, वजिरं अतितिखिणताय विज्झति मणिमुत्ताफलिकं, पथवी अतिमहन्तताय नरोरगमिगपक्खिजलसेलपब्बतदुमे धारेति, समुद्दो अतिमहन्तताय अपरिपूरणो, सिनेरु अतिभारताय अचलो, आकासो अतिवित्थारताय अनन्तो, सूरियो अतिप्पभताय तिमिरं घातेति, सीहो अतिजातिताय विगतभयो, मल्‍लो अतिबलवताय पटिमल्‍लं खिप्पं उक्खिपति , राजा अतिपुञ्‍ञताय अधिपति, भिक्खु अतिसीलवन्तताय नागयक्खनरमरूहि नमस्सनीयो, बुद्धो अतिअग्गताय 7 अनुपमो। एवमेव खो, महाराज, अतिदानं नाम लोके विदूहि वण्णितं थुतं पसत्थं, ये केचि यादिसं कीदिसं दानं देन्ति, अतिदानदायी लोके कित्तिं पापुणाति, अतिदानेन वेस्सन्तरो राजा दससहस्सिया लोकधातुया वण्णितो थुतो पसत्थो महितो कित्तितो, तेनेव अतिदानेन वेस्सन्तरो राजा अज्‍जेतरहि बुद्धो जातो अग्गो सदेवके लोके।

    ‘‘Atidānaṃ, mahārāja, loke vidūhi vaṇṇitaṃ thutaṃ pasatthaṃ, ye keci yādisaṃ kīdisaṃ dānaṃ denti 8, atidānadāyī loke kittiṃ pāpuṇāti. Yathā , mahārāja, atipavaratāya dibbaṃ vanamūlaṃ gahitampi hatthapāse ṭhitānaṃ parajanānaṃ na dassayati, agado atijaccatāya 9 pīḷāya samugghātako rogānaṃ antakaro, aggi atijotitāya ḍahati, udakaṃ atisītatāya nibbāpeti, padumaṃ parisuddhatāya na upalimpati vārikaddamena, maṇi atiguṇatāya kāmadado, vajiraṃ atitikhiṇatāya vijjhati maṇimuttāphalikaṃ, pathavī atimahantatāya naroragamigapakkhijalaselapabbatadume dhāreti, samuddo atimahantatāya aparipūraṇo, sineru atibhāratāya acalo, ākāso ativitthāratāya ananto, sūriyo atippabhatāya timiraṃ ghāteti, sīho atijātitāya vigatabhayo, mallo atibalavatāya paṭimallaṃ khippaṃ ukkhipati , rājā atipuññatāya adhipati, bhikkhu atisīlavantatāya nāgayakkhanaramarūhi namassanīyo, buddho atiaggatāya 10 anupamo. Evameva kho, mahārāja, atidānaṃ nāma loke vidūhi vaṇṇitaṃ thutaṃ pasatthaṃ, ye keci yādisaṃ kīdisaṃ dānaṃ denti, atidānadāyī loke kittiṃ pāpuṇāti, atidānena vessantaro rājā dasasahassiyā lokadhātuyā vaṇṇito thuto pasattho mahito kittito, teneva atidānena vessantaro rājā ajjetarahi buddho jāto aggo sadevake loke.

    ‘‘अत्थि पन, महाराज, लोके ठपनीयं दानं, यं दक्खिणेय्ये अनुप्पत्ते न दातब्ब’’न्ति? ‘‘दस खो पनिमानि, भन्ते नागसेन, दानानि, यानि लोके अदानसम्मतानि, यो तानि दानानि देति, सो अपायगामी होति। कतमानि दस? मज्‍जदानं, भन्ते नागसेन, लोके अदानसम्मतं, यो तं दानं देति, सो अपायगामी होति। समज्‍जदानं…पे॰… इत्थिदानं…पे॰… उसभदानं…पे॰… चित्तकम्मदानं…पे॰… सत्थदानं …पे॰… विसदानं…पे॰… सङ्खलिकदानं…पे॰… कुक्‍कुटसूकरदानं…पे॰… तुलाकूटमानकूटदानं, भन्ते नागसेन, लोके अदानसम्मतं होति, यो तं दानं देति, सो अपायगामी होति। इमानि खो, भन्ते नागसेन, दस दानानि लोके अदानसम्मतानि, यो तानि दानानि देति, सो अपायगामी होती’’ति।

    ‘‘Atthi pana, mahārāja, loke ṭhapanīyaṃ dānaṃ, yaṃ dakkhiṇeyye anuppatte na dātabba’’nti? ‘‘Dasa kho panimāni, bhante nāgasena, dānāni, yāni loke adānasammatāni, yo tāni dānāni deti, so apāyagāmī hoti. Katamāni dasa? Majjadānaṃ, bhante nāgasena, loke adānasammataṃ, yo taṃ dānaṃ deti, so apāyagāmī hoti. Samajjadānaṃ…pe… itthidānaṃ…pe… usabhadānaṃ…pe… cittakammadānaṃ…pe… satthadānaṃ …pe… visadānaṃ…pe… saṅkhalikadānaṃ…pe… kukkuṭasūkaradānaṃ…pe… tulākūṭamānakūṭadānaṃ, bhante nāgasena, loke adānasammataṃ hoti, yo taṃ dānaṃ deti, so apāyagāmī hoti. Imāni kho, bhante nāgasena, dasa dānāni loke adānasammatāni, yo tāni dānāni deti, so apāyagāmī hotī’’ti.

    ‘‘नाहं तं, महाराज, अदानसम्मतं पुच्छामि, इमं ख्वाहं, महाराज, तं पुच्छामि ‘अत्थि पन, महाराज, लोके ठपनीयं दानं, यं दक्खिणेय्ये अनुप्पत्ते न दातब्ब’न्ति। ‘‘नत्थि, भन्ते नागसेन, लोके ठपनीयं दानं। यं दक्खिणेय्ये अनुप्पत्ते न दातब्बं, चित्तप्पसादे उप्पन्‍ने केचि दक्खिणेय्यानं भोजनं देन्ति, केचि अच्छादनं, केचि सयनं, केचि आवसथं, केचि अत्थरणपावुरणं, केचि दासिदासं, केचि खेत्तवत्थुं, केचि द्विपदचतुप्पदं, केचि सतं सहस्सं सतसहस्सं, केचि महारज्‍जं, केचि जीवितम्पि देन्ती’’ति। ‘‘यदि पन, महाराज, केचि जीवितम्पि देन्ति, किं कारणा वेस्सन्तरं दानपतिं अतिबाळ्हं परिपातेसि सुदिन्‍ने पुत्ते च दारे च?

    ‘‘Nāhaṃ taṃ, mahārāja, adānasammataṃ pucchāmi, imaṃ khvāhaṃ, mahārāja, taṃ pucchāmi ‘atthi pana, mahārāja, loke ṭhapanīyaṃ dānaṃ, yaṃ dakkhiṇeyye anuppatte na dātabba’nti. ‘‘Natthi, bhante nāgasena, loke ṭhapanīyaṃ dānaṃ. Yaṃ dakkhiṇeyye anuppatte na dātabbaṃ, cittappasāde uppanne keci dakkhiṇeyyānaṃ bhojanaṃ denti, keci acchādanaṃ, keci sayanaṃ, keci āvasathaṃ, keci attharaṇapāvuraṇaṃ, keci dāsidāsaṃ, keci khettavatthuṃ, keci dvipadacatuppadaṃ, keci sataṃ sahassaṃ satasahassaṃ, keci mahārajjaṃ, keci jīvitampi dentī’’ti. ‘‘Yadi pana, mahārāja, keci jīvitampi denti, kiṃ kāraṇā vessantaraṃ dānapatiṃ atibāḷhaṃ paripātesi sudinne putte ca dāre ca?

    ‘‘अपि नु खो, महाराज, अत्थि लोकपकति लोकाचिण्णं, लभति पिता पुत्तं इणट्टो वा आजीविकपकतो वा आवपितुं वा 11 विक्‍किणितुं वा’’ति? ‘‘आम, भन्ते, लभति पिता पुत्तं इणट्टो वा आजीविकपकतो वा आवपितुं वा विक्‍किणितुं वा’’ति। ‘‘यदि, महाराज, लभति पिता पुत्तं इणट्टो वा आजीविकपकतो वा आवपितुं वा विक्‍किणितुं वा , वेस्सन्तरोपि, महाराज, राजा अलभमानो सब्बञ्‍ञुतञाणं उपद्दुतो दुक्खितो तस्स धम्मधनस्स पटिलाभाय पुत्तदारं आवपेसि च विक्‍किणि च। इति, महाराज, वेस्सन्तरेन रञ्‍ञा अञ्‍ञेसं दिन्‍नं येव दिन्‍नं, कतं येव कतं। किस्स पन त्वं, महाराज, तेन दानेन वेस्सन्तरं दानपतिं अतिबाळ्हं अपसादेसी’’ति?

    ‘‘Api nu kho, mahārāja, atthi lokapakati lokāciṇṇaṃ, labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā 12 vikkiṇituṃ vā’’ti? ‘‘Āma, bhante, labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā vikkiṇituṃ vā’’ti. ‘‘Yadi, mahārāja, labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā vikkiṇituṃ vā , vessantaropi, mahārāja, rājā alabhamāno sabbaññutañāṇaṃ upadduto dukkhito tassa dhammadhanassa paṭilābhāya puttadāraṃ āvapesi ca vikkiṇi ca. Iti, mahārāja, vessantarena raññā aññesaṃ dinnaṃ yeva dinnaṃ, kataṃ yeva kataṃ. Kissa pana tvaṃ, mahārāja, tena dānena vessantaraṃ dānapatiṃ atibāḷhaṃ apasādesī’’ti?

    ‘‘नाहं, भन्ते नागसेन, वेस्सन्तरस्स दानपतिनो दानं गरहामि, अपि च पुत्तदारं याचन्ते निमिनित्वा अत्तानं दातब्ब’’न्ति। ‘‘एतं खो, महाराज, असब्भिकारणं, यं पुत्तदारं याचन्ते अत्तानं ददेय्य, यं यं हि याचन्ते तं तदेव दातब्बं, एतं सप्पुरिसानं कम्मं। यथा, महाराज, कोचि पुरिसो पानीयं आहरापेय्य, तस्स यो भोजनं ददेय्य, अपि नु सो, महाराज, पुरिसो तस्स किच्‍चकारी अस्सा’’ति? ‘‘न हि, भन्ते, यं सो आहरापेति, तमेव तस्स देन्तो किच्‍चकारी अस्सा’’ति। ‘‘एवमेव खो, महाराज, वेस्सन्तरो राजा ब्राह्मणे पुत्तदारं याचन्ते पुत्तदारं येव अदासि। सचे, महाराज, ब्राह्मणो वेस्सन्तरस्स सरीरं याचेय्य, न सो, महाराज, अत्तानं रक्खेय्य न कम्पेय्य न रज्‍जेय्य, तस्स दिन्‍नं परिच्‍चत्तं येव सरीरं भवेय्य। सचे, महाराज, कोचि वेस्सन्तरं दानपतिं उपगन्त्वा याचेय्य ‘दासत्तं मे उपेही’ति, दिन्‍नं परिच्‍चत्तं येवस्स सरीरं भवेय्य, न सो दत्वा तपेय्य 13, रञ्‍ञो, महाराज, वेस्सन्तरस्स कायो बहुसाधारणो।

    ‘‘Nāhaṃ, bhante nāgasena, vessantarassa dānapatino dānaṃ garahāmi, api ca puttadāraṃ yācante niminitvā attānaṃ dātabba’’nti. ‘‘Etaṃ kho, mahārāja, asabbhikāraṇaṃ, yaṃ puttadāraṃ yācante attānaṃ dadeyya, yaṃ yaṃ hi yācante taṃ tadeva dātabbaṃ, etaṃ sappurisānaṃ kammaṃ. Yathā, mahārāja, koci puriso pānīyaṃ āharāpeyya, tassa yo bhojanaṃ dadeyya, api nu so, mahārāja, puriso tassa kiccakārī assā’’ti? ‘‘Na hi, bhante, yaṃ so āharāpeti, tameva tassa dento kiccakārī assā’’ti. ‘‘Evameva kho, mahārāja, vessantaro rājā brāhmaṇe puttadāraṃ yācante puttadāraṃ yeva adāsi. Sace, mahārāja, brāhmaṇo vessantarassa sarīraṃ yāceyya, na so, mahārāja, attānaṃ rakkheyya na kampeyya na rajjeyya, tassa dinnaṃ pariccattaṃ yeva sarīraṃ bhaveyya. Sace, mahārāja, koci vessantaraṃ dānapatiṃ upagantvā yāceyya ‘dāsattaṃ me upehī’ti, dinnaṃ pariccattaṃ yevassa sarīraṃ bhaveyya, na so datvā tapeyya 14, rañño, mahārāja, vessantarassa kāyo bahusādhāraṇo.

    ‘‘यथा, महाराज, पक्‍का मंसपेसि बहुसाधारणा, एवमेव खो, महाराज, रञ्‍ञो वेस्सन्तरस्स कायो बहुसाधारणो। यथा वा पन, महाराज, फलितो 15 रुक्खो नानादिजगणसाधारणो, एवमेव खो, महाराज, रञ्‍ञो वेस्सन्तरस्स कायो बहुसाधारणो। किं कारणा? ‘एवाहं पटिपज्‍जन्तो सम्मासम्बोधिं पापुणिस्सामी’ति।

    ‘‘Yathā, mahārāja, pakkā maṃsapesi bahusādhāraṇā, evameva kho, mahārāja, rañño vessantarassa kāyo bahusādhāraṇo. Yathā vā pana, mahārāja, phalito 16 rukkho nānādijagaṇasādhāraṇo, evameva kho, mahārāja, rañño vessantarassa kāyo bahusādhāraṇo. Kiṃ kāraṇā? ‘Evāhaṃ paṭipajjanto sammāsambodhiṃ pāpuṇissāmī’ti.

    ‘‘यथा, महाराज, पुरिसो अधनो धनत्थिको धनपरियेसनं चरमानो अजपथं सङ्कुपथं वेत्तपथं गच्छति, जलथलवाणिज्‍जं करोति, कायेन वाचाय मनसा धनं आराधेति, धनप्पटिलाभाय वायमति। एवमेव खो, महाराज, वेस्सन्तरो दानपति अधनो बुद्धधनेन सब्बञ्‍ञुतञाणरतनप्पटिलाभाय याचकानं धनधञ्‍ञं दासिदासं यानवाहनं सकलसापतेय्यं सकं पुत्तदारं अत्तानञ्‍च चजित्वा सम्मासम्बोधिं येव परियेसति।

    ‘‘Yathā, mahārāja, puriso adhano dhanatthiko dhanapariyesanaṃ caramāno ajapathaṃ saṅkupathaṃ vettapathaṃ gacchati, jalathalavāṇijjaṃ karoti, kāyena vācāya manasā dhanaṃ ārādheti, dhanappaṭilābhāya vāyamati. Evameva kho, mahārāja, vessantaro dānapati adhano buddhadhanena sabbaññutañāṇaratanappaṭilābhāya yācakānaṃ dhanadhaññaṃ dāsidāsaṃ yānavāhanaṃ sakalasāpateyyaṃ sakaṃ puttadāraṃ attānañca cajitvā sammāsambodhiṃ yeva pariyesati.

    ‘‘यथा वा पन, महाराज, अमच्‍चो मुद्दकामो मुद्दाधिकरणं यं किञ्‍चि गेहे धनधञ्‍ञं हिरञ्‍ञसुवण्णं, तं सब्बं दत्वापि मुद्दप्पटिलाभाय वायमति। एवमेव खो, महाराज, वेस्सन्तरो दानपति सब्बं तं बाहिरब्भन्तरधनं दत्वा जीवितम्पि परेसं दत्वा सम्मासम्बोधिं येव परियेसति।

    ‘‘Yathā vā pana, mahārāja, amacco muddakāmo muddādhikaraṇaṃ yaṃ kiñci gehe dhanadhaññaṃ hiraññasuvaṇṇaṃ, taṃ sabbaṃ datvāpi muddappaṭilābhāya vāyamati. Evameva kho, mahārāja, vessantaro dānapati sabbaṃ taṃ bāhirabbhantaradhanaṃ datvā jīvitampi paresaṃ datvā sammāsambodhiṃ yeva pariyesati.

    ‘‘अपि च, महाराज, वेस्सन्तरस्स दानपतिनो एवं अहोसि ‘यं सो ब्राह्मणो याचति, तमेवाहं तस्स देन्तो किच्‍चकारी नाम होमी’ति, एवं सो तस्स पुत्तदारमदासि। न खो, महाराज, वेस्सन्तरो दानपति देस्सताय ब्राह्मणस्स पुत्तदारमदासि, न अदस्सनकामताय पुत्तदारमदासि, न अतिबहुका मे पुत्तदारा, ‘न सक्‍कोमि ते पोसेतु’न्ति पुत्तदारमदासि, न उक्‍कण्ठितो ‘अप्पिया मे’ति नीहरितुकामताय पुत्तदारमदासि। अथ खो सब्बञ्‍ञुतञाणरतनस्सेव पियत्ता सब्बञ्‍ञुतञाणस्स कारणा वेस्सन्तरो राजा एवरूपं अतुलं विपुलमनुत्तरं पियं मनापं दयितं पाणसमं पुत्तदारदानवरं ब्राह्मणस्स अदासि।

    ‘‘Api ca, mahārāja, vessantarassa dānapatino evaṃ ahosi ‘yaṃ so brāhmaṇo yācati, tamevāhaṃ tassa dento kiccakārī nāma homī’ti, evaṃ so tassa puttadāramadāsi. Na kho, mahārāja, vessantaro dānapati dessatāya brāhmaṇassa puttadāramadāsi, na adassanakāmatāya puttadāramadāsi, na atibahukā me puttadārā, ‘na sakkomi te posetu’nti puttadāramadāsi, na ukkaṇṭhito ‘appiyā me’ti nīharitukāmatāya puttadāramadāsi. Atha kho sabbaññutañāṇaratanasseva piyattā sabbaññutañāṇassa kāraṇā vessantaro rājā evarūpaṃ atulaṃ vipulamanuttaraṃ piyaṃ manāpaṃ dayitaṃ pāṇasamaṃ puttadāradānavaraṃ brāhmaṇassa adāsi.

    ‘‘भासितम्पेतं , महाराज, भगवता देवातिदेवेन चरियापिटके

    ‘‘Bhāsitampetaṃ , mahārāja, bhagavatā devātidevena cariyāpiṭake

    ‘‘‘न मे देस्सा उभो पुत्ता, मद्दी देवी न देस्सिया।

    ‘‘‘Na me dessā ubho puttā, maddī devī na dessiyā;

    सब्बञ्‍ञुतं पियं मय्हं, तस्मा पिये अदासह’न्ति॥

    Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha’nti.

    ‘‘तस्मा, महाराज, वेस्सतरो राजा पुत्तदानं 17 दत्वा पण्णसालं पविसित्वा निपज्‍जि। तस्स अतिपेमेन दुक्खितस्स बलवसोको उप्पज्‍जि, हदयवत्थु उण्हमहोसि। नासिकाय अप्पहोन्तिया मुखेन उण्हे अस्सासपस्सासे विस्सज्‍जेसि, अस्सूनि परिवत्तित्वा लोहितबिन्दूनि हुत्वा नेत्तेहि निक्खमिंसु। एवमेव खो, महाराज, दुक्खेन वेस्सन्तरो राजा ब्राह्मणस्स पुत्तदारमदासि ‘मा मे दानपथो परिहायी’ति।

    ‘‘Tasmā, mahārāja, vessataro rājā puttadānaṃ 18 datvā paṇṇasālaṃ pavisitvā nipajji. Tassa atipemena dukkhitassa balavasoko uppajji, hadayavatthu uṇhamahosi. Nāsikāya appahontiyā mukhena uṇhe assāsapassāse vissajjesi, assūni parivattitvā lohitabindūni hutvā nettehi nikkhamiṃsu. Evameva kho, mahārāja, dukkhena vessantaro rājā brāhmaṇassa puttadāramadāsi ‘mā me dānapatho parihāyī’ti.

    ‘‘अपि च, महाराज, वेस्सन्तरो राजा द्वे अत्थवसे पटिच्‍च ब्राह्मणस्स द्वे दारके अदासि। कतमे द्वे? दानपथो च मे अपरिहीनो भविस्सति, दुक्खिते च मे पुत्तके वनमूलफलेहि इतोनिदानं अय्यको मोचेस्सतीति। जानाति हि, महाराज, वेस्सन्तरो राजा ‘न मे दारका सक्‍का केनचि दासभोगेन भुञ्‍जितुं, इमे च दारके अय्यको निक्‍किणिस्सति, एवं अम्हाकम्पि गमनं भविस्सती’ति। इमे खो, महाराज, द्वे अत्थवसे पटिच्‍च ब्राह्मणस्स द्वे दारके अदासि।

    ‘‘Api ca, mahārāja, vessantaro rājā dve atthavase paṭicca brāhmaṇassa dve dārake adāsi. Katame dve? Dānapatho ca me aparihīno bhavissati, dukkhite ca me puttake vanamūlaphalehi itonidānaṃ ayyako mocessatīti. Jānāti hi, mahārāja, vessantaro rājā ‘na me dārakā sakkā kenaci dāsabhogena bhuñjituṃ, ime ca dārake ayyako nikkiṇissati, evaṃ amhākampi gamanaṃ bhavissatī’ti. Ime kho, mahārāja, dve atthavase paṭicca brāhmaṇassa dve dārake adāsi.

    ‘‘अपि च, महाराज, वेस्सन्तरो राजा जानाति ‘अयं खो ब्राह्मणो जिण्णो वुड्ढो महल्‍लको दुब्बलो भग्गो दण्डपरायणो खीणायुको परित्तपुञ्‍ञो, नेसो समत्थो इमे दारके दासभोगेन भुञ्‍जितु’न्ति। सक्‍कुणेय्य पन, महाराज, पुरिसो पाकतिकेन बलेन इमे चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे गहेत्वा पेळाय वा समुग्गे वा पक्खिपित्वा निप्पभे कत्वा थालकपरिभोगेन 19 परिभुञ्‍जितु’’न्ति? ‘‘न हि, भन्ते’’ति। ‘‘एवमेव खो, महाराज, इमस्मिं लोके चन्दिमसूरियप्पटिभागस्स वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुन्ति।

    ‘‘Api ca, mahārāja, vessantaro rājā jānāti ‘ayaṃ kho brāhmaṇo jiṇṇo vuḍḍho mahallako dubbalo bhaggo daṇḍaparāyaṇo khīṇāyuko parittapuñño, neso samattho ime dārake dāsabhogena bhuñjitu’nti. Sakkuṇeyya pana, mahārāja, puriso pākatikena balena ime candimasūriye evaṃmahiddhike evaṃmahānubhāve gahetvā peḷāya vā samugge vā pakkhipitvā nippabhe katvā thālakaparibhogena 20 paribhuñjitu’’nti? ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, imasmiṃ loke candimasūriyappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjitunti.

    ‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं। यथा, महाराज, रञ्‍ञो चक्‍कवत्तिस्स मणिरतनं सुभं जातिमन्तं अट्ठंसं सुपरिकम्मकतं चतुहत्थायामं सकटनाभिपरिणाहं न सक्‍का केनचि पिलोतिकाय वेठेत्वा पेळाय पक्खिपित्वा सत्थकनिसानपरिभोगेन परिभुञ्‍जितुं, एवमेव खो, महाराज, लोके चक्‍कवत्तिरञ्‍ञो मणिरतनप्पटिभागस्स वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं।

    ‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, rañño cakkavattissa maṇiratanaṃ subhaṃ jātimantaṃ aṭṭhaṃsaṃ suparikammakataṃ catuhatthāyāmaṃ sakaṭanābhipariṇāhaṃ na sakkā kenaci pilotikāya veṭhetvā peḷāya pakkhipitvā satthakanisānaparibhogena paribhuñjituṃ, evameva kho, mahārāja, loke cakkavattirañño maṇiratanappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

    ‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं। यथा, महाराज, तिधा पभिन्‍नो सब्बसेतो सत्तप्पतिट्ठितो अट्ठरतनुब्बेधो नवरतनायामपरिणाहो पासादिको दस्सनीयो उपोसथो नागराजा न सक्‍का केनचि सुप्पेन वा सरावेन वा पिदहितुं, गोवच्छको विय वच्छकसालाय पक्खिपित्वा परिहरितुं वा, एवमेव खो, महाराज, लोके उपोसथनागराजप्पटिभागस्स वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं।

    ‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, tidhā pabhinno sabbaseto sattappatiṭṭhito aṭṭharatanubbedho navaratanāyāmapariṇāho pāsādiko dassanīyo uposatho nāgarājā na sakkā kenaci suppena vā sarāvena vā pidahituṃ, govacchako viya vacchakasālāya pakkhipitvā pariharituṃ vā, evameva kho, mahārāja, loke uposathanāgarājappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

    ‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं। यथा, महाराज, महासमुद्दो दीघपुथुलवित्थिण्णो गम्भीरो अप्पमेय्यो दुरुत्तरो अपरियोगाळ्हो अनावटो न सक्‍का केनचि सब्बत्थ पिदहित्वा एकतित्थेन परिभोगं कातुं, एवमेव खो, महाराज, लोके महासमुद्दप्पटिभागस्स वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं।

    ‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, mahāsamuddo dīghaputhulavitthiṇṇo gambhīro appameyyo duruttaro apariyogāḷho anāvaṭo na sakkā kenaci sabbattha pidahitvā ekatitthena paribhogaṃ kātuṃ, evameva kho, mahārāja, loke mahāsamuddappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

    ‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं। यथा, महाराज, हिमवन्तो पब्बतराजा पञ्‍चयोजनसतं अच्‍चुग्गतो नभे तिसहस्सयोजनायामवित्थारो चतुरासीतिकूटसहस्सप्पटिमण्डितो पञ्‍चन्‍नं महानदीसतानं पभवो महाभूतगणालयो नानाविधगन्धधरो दिब्बोसधसतसमलङ्कतो नभे वलाहको विय अच्‍चुग्गतो दिस्सति, एवमेव खो, महाराज, लोके हिमवन्तपब्बतराजप्पटिभागस्स वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं।

    ‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, himavanto pabbatarājā pañcayojanasataṃ accuggato nabhe tisahassayojanāyāmavitthāro caturāsītikūṭasahassappaṭimaṇḍito pañcannaṃ mahānadīsatānaṃ pabhavo mahābhūtagaṇālayo nānāvidhagandhadharo dibbosadhasatasamalaṅkato nabhe valāhako viya accuggato dissati, evameva kho, mahārāja, loke himavantapabbatarājappaṭibhāgassa vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

    ‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं। यथा, महाराज, रत्तन्धकारतिमिसायं उपरिपब्बतग्गे जलमानो महाअग्गिक्खन्धो सुविदूरेपि पञ्‍ञायति, एवमेव खो, महाराज, वेस्सन्तरो राजा पब्बतग्गे जलमानो महाअग्गिक्खन्धो विय सुविदूरेपि पाकटो पञ्‍ञायति, तस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं।

    ‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, rattandhakāratimisāyaṃ uparipabbatagge jalamāno mahāaggikkhandho suvidūrepi paññāyati, evameva kho, mahārāja, vessantaro rājā pabbatagge jalamāno mahāaggikkhandho viya suvidūrepi pākaṭo paññāyati, tassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.

    ‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं। यथा, महाराज, हिमवन्ते पब्बते नागपुप्फसमये उजुवाते वायन्ते दस द्वादस योजनानि पुप्फगन्धो वायति, एवमेव खो , महाराज, वेस्सन्तरस्स रञ्‍ञो अपि योजनसहस्सेहिपि याव अकनिट्ठभवनं एत्थन्तरे सुरासुरगरुळगन्धब्बयक्खरक्खसमहोरगकिन्‍नरइन्दभवनेसु कित्तिसद्दो अब्भुग्गतो, सीलवरगन्धो चस्स सम्पवायति, तेन तस्स दारका न सक्‍का केनचि दासभोगेन भुञ्‍जितुं। अनुसिट्ठो, महाराज, जाली कुमारो पितरा वेस्सन्तरेन रञ्‍ञा ‘अय्यको ते, तात, तुम्हे ब्राह्मणस्स धनं दत्वा निक्‍किणन्तो तं निक्खसहस्सं दत्वा निक्‍किणातु, कण्हाजिनं निक्‍किणन्तो दाससतं दासिसतं हत्थिसतं अस्ससतं धेनुसतं उसभसतं निक्खसतन्ति सब्बसतं दत्वा निक्‍किणातु, यदि ते, तात, अय्यको तुम्हे ब्राह्मणस्स हत्थतो आणाय बलसा मुधा गण्हाति, मा तुम्हे अय्यकस्स वचनं करित्थ, ब्राह्मणस्सेव अनुयायिनो होथा’ति, एवमनुसासित्वा पुत्ते पेसेसि, ततो जालीकुमारो गन्त्वा अय्यकेन पुट्ठो कथेसि –

    ‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā, mahārāja, himavante pabbate nāgapupphasamaye ujuvāte vāyante dasa dvādasa yojanāni pupphagandho vāyati, evameva kho , mahārāja, vessantarassa rañño api yojanasahassehipi yāva akaniṭṭhabhavanaṃ etthantare surāsuragaruḷagandhabbayakkharakkhasamahoragakinnaraindabhavanesu kittisaddo abbhuggato, sīlavaragandho cassa sampavāyati, tena tassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Anusiṭṭho, mahārāja, jālī kumāro pitarā vessantarena raññā ‘ayyako te, tāta, tumhe brāhmaṇassa dhanaṃ datvā nikkiṇanto taṃ nikkhasahassaṃ datvā nikkiṇātu, kaṇhājinaṃ nikkiṇanto dāsasataṃ dāsisataṃ hatthisataṃ assasataṃ dhenusataṃ usabhasataṃ nikkhasatanti sabbasataṃ datvā nikkiṇātu, yadi te, tāta, ayyako tumhe brāhmaṇassa hatthato āṇāya balasā mudhā gaṇhāti, mā tumhe ayyakassa vacanaṃ karittha, brāhmaṇasseva anuyāyino hothā’ti, evamanusāsitvā putte pesesi, tato jālīkumāro gantvā ayyakena puṭṭho kathesi –

    ‘‘‘सहस्सग्घं हि मं तात, ब्राह्मणस्स पिता अदा।

    ‘‘‘Sahassagghaṃ hi maṃ tāta, brāhmaṇassa pitā adā;

    अथो कण्हाजिनं कञ्‍ञं, हत्थीनञ्‍च सतेन चा’’’ति॥

    Atho kaṇhājinaṃ kaññaṃ, hatthīnañca satena cā’’’ti.

    ‘‘सुनिब्बेठितो, भन्ते नागसेन, पञ्हो; सुभिन्‍नं दिट्ठिजालं; सुमद्दितो परवादो; सकसमयो सुदीपितो; ब्यञ्‍जनं सुपरिसोधितं; सुविभत्तो अत्थो; एवमेतं तथा सम्पटिच्छामी’’ति।

    ‘‘Sunibbeṭhito, bhante nāgasena, pañho; subhinnaṃ diṭṭhijālaṃ; sumaddito paravādo; sakasamayo sudīpito; byañjanaṃ suparisodhitaṃ; suvibhatto attho; evametaṃ tathā sampaṭicchāmī’’ti.

    वेस्सन्तरपञ्हो पठमो।

    Vessantarapañho paṭhamo.







    Footnotes:
    1. लालपिंसु (सी॰ पी॰)
    2. lālapiṃsu (sī. pī.)
    3. अतिअरहन्तो (स्या॰ क॰)
    4. atiarahanto (syā. ka.)
    5. केचि यादिसं तादिसं दानं देन्ति (स्या॰)
    6. अतिउसभताय (क॰)
    7. अतिविसिट्ठताय (स्या॰)
    8. keci yādisaṃ tādisaṃ dānaṃ denti (syā.)
    9. atiusabhatāya (ka.)
    10. ativisiṭṭhatāya (syā.)
    11. आधापेतुं वा (स्या॰), आधपितुं वा (क॰)
    12. ādhāpetuṃ vā (syā.), ādhapituṃ vā (ka.)
    13. ठपेय्य (सी॰)
    14. ṭhapeyya (sī.)
    15. फलिनो (?)
    16. phalino (?)
    17. पुत्तदारं (क॰)
    18. puttadāraṃ (ka.)
    19. पदीपपरिभोगेन (स्या॰)
    20. padīpaparibhogena (syā.)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact