Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. ဝိဘင္ဂသုတ္တံ

    2. Vibhaṅgasuttaṃ

    . သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ပဋိစ္စသမုပ္ပာဒံ ဝော, ဘိက္ခဝေ, ဒေသေသ္သာမိ ဝိဘဇိသ္သာမိ။ တံ သုဏာထ, သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    2. Sāvatthiyaṃ viharati…pe… ‘‘paṭiccasamuppādaṃ vo, bhikkhave, desessāmi vibhajissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ကတမော စ, ဘိက္ခဝေ, ပဋိစ္စသမုပ္ပာဒော? အဝိဇ္ဇာပစ္စယာ, ဘိက္ခဝေ, သင္ခာရာ; သင္ခာရပစ္စယာ ဝိညာဏံ; ဝိညာဏပစ္စယာ နာမရူပံ; နာမရူပပစ္စယာ သဠာယတနံ; သဠာယတနပစ္စယာ ဖသ္သော; ဖသ္သပစ္စယာ ဝေဒနာ; ဝေဒနာပစ္စယာ တဏ္ဟာ; တဏ္ဟာပစ္စယာ ဥပာဒာနံ; ဥပာဒာနပစ္စယာ ဘဝော; ဘဝပစ္စယာ ဇာတိ ; ဇာတိပစ္စယာ ဇရာမရဏံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ သမ္ဘဝန္တိ။ ဧဝမေတသ္သ ကေဝလသ္သ ဒုက္ခက္ခန္ဓသ္သ သမုဒယော ဟောတိ။

    ‘‘Katamo ca, bhikkhave, paṭiccasamuppādo? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti ; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဇရာမရဏံ? ယာ တေသံ တေသံ သတ္တာနံ တမ္ဟိ တမ္ဟိ သတ္တနိကာယေ ဇရာ ဇီရဏတာ ခဏ္ဍိစ္စံ ပာလိစ္စံ ဝလိတ္တစတာ အာယုနော သံဟာနိ ဣန္ဒ္ရိယာနံ ပရိပာကော; အယံ ဝုစ္စတိ ဇရာ။ ယာ တေသံ တေသံ သတ္တာနံ တမ္ဟာ တမ္ဟာ သတ္တနိကာယာ စုတိ စဝနတာ ဘေဒော အန္တရဓာနံ မစ္စု မရဏံ ကာလကိရိယာ ခန္ဓာနံ ဘေဒော ကဠေဝရသ္သ နိက္ခေပော ( ) 1, ဣဒံ ဝုစ္စတိ မရဏံ။ ဣတိ အယဉ္စ ဇရာ, ဣဒဉ္စ မရဏံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဇရာမရဏံ။

    ‘‘Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko; ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo ( ) 2, idaṃ vuccati maraṇaṃ. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati, bhikkhave, jarāmaraṇaṃ.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဇာတိ? ယာ တေသံ တေသံ သတ္တာနံ တမ္ဟိ တမ္ဟိ သတ္တနိကာယေ ဇာတိ သဉ္ဇာတိ ဩက္ကန္တိ နိဗ္ဗတ္တိ အဘိနိဗ္ဗတ္တိ ခန္ဓာနံ ပာတုဘာဝော အာယတနာနံ ပဋိလာဘော။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဇာတိ။

    ‘‘Katamā ca, bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Ayaṃ vuccati, bhikkhave, jāti.

    ‘‘ကတမော စ, ဘိက္ခဝေ, ဘဝော? တယော မေ, ဘိက္ခဝေ, ဘဝာ – ကာမဘဝော, ရူပဘဝော, အရူပဘဝော။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဘဝော။

    ‘‘Katamo ca, bhikkhave, bhavo? Tayo me, bhikkhave, bhavā – kāmabhavo, rūpabhavo, arūpabhavo. Ayaṃ vuccati, bhikkhave, bhavo.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဥပာဒာနံ? စတ္တာရိမာနိ, ဘိက္ခဝေ, ဥပာဒာနာနိ – ကာမုပာဒာနံ, ဒိဋ္ဌုပာဒာနံ, သီလဗ္ဗတုပာဒာနံ, အတ္တဝာဒုပာဒာနံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဥပာဒာနံ။

    ‘‘Katamañca, bhikkhave, upādānaṃ? Cattārimāni, bhikkhave, upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Idaṃ vuccati, bhikkhave, upādānaṃ.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, တဏ္ဟာ? ဆယိမေ, ဘိက္ခဝေ, တဏ္ဟာကာယာ – ရူပတဏ္ဟာ, သဒ္ဒတဏ္ဟာ, ဂန္ဓတဏ္ဟာ, ရသတဏ္ဟာ, ဖောဋ္ဌဗ္ဗတဏ္ဟာ, ဓမ္မတဏ္ဟာ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, တဏ္ဟာ။

    ‘‘Katamā ca, bhikkhave, taṇhā? Chayime, bhikkhave, taṇhākāyā – rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ayaṃ vuccati, bhikkhave, taṇhā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဝေဒနာ? ဆယိမေ, ဘိက္ခဝေ, ဝေဒနာကာယာ – စက္ခုသမ္ဖသ္သဇာ ဝေဒနာ, သောတသမ္ဖသ္သဇာ ဝေဒနာ, ဃာနသမ္ဖသ္သဇာ ဝေဒနာ, ဇိဝ္ဟာသမ္ဖသ္သဇာ ဝေဒနာ, ကာယသမ္ဖသ္သဇာ ဝေဒနာ, မနောသမ္ဖသ္သဇာ ဝေဒနာ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဝေဒနာ။

    ‘‘Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā.

    ‘‘ကတမော စ, ဘိက္ခဝေ, ဖသ္သော? ဆယိမေ, ဘိက္ခဝေ, ဖသ္သကာယာ – စက္ခုသမ္ဖသ္သော, သောတသမ္ဖသ္သော, ဃာနသမ္ဖသ္သော, ဇိဝ္ဟာသမ္ဖသ္သော, ကာယသမ္ဖသ္သော, မနောသမ္ဖသ္သော။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဖသ္သော။

    ‘‘Katamo ca, bhikkhave, phasso? Chayime, bhikkhave, phassakāyā – cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati, bhikkhave, phasso.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, သဠာယတနံ? စက္ခာယတနံ, သောတာယတနံ, ဃာနာယတနံ, ဇိဝ္ဟာယတနံ, ကာယာယတနံ, မနာယတနံ – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, သဠာယတနံ။

    ‘‘Katamañca, bhikkhave, saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ – idaṃ vuccati, bhikkhave, saḷāyatanaṃ.

    ‘‘ကတမဉ္စ , ဘိက္ခဝေ, နာမရူပံ? ဝေဒနာ, သညာ, စေတနာ, ဖသ္သော, မနသိကာရော – ဣဒံ ဝုစ္စတိ နာမံ။ စတ္တာရော စ မဟာဘူတာ, စတုန္နဉ္စ မဟာဘူတာနံ ဥပာဒာယရူပံ။ ဣဒံ ဝုစ္စတိ ရူပံ။ ဣတိ ဣဒဉ္စ နာမံ, ဣဒဉ္စ ရူပံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, နာမရူပံ။

    ‘‘Katamañca , bhikkhave, nāmarūpaṃ? Vedanā, saññā, cetanā, phasso, manasikāro – idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ. Idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati, bhikkhave, nāmarūpaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဝိညာဏံ? ဆယိမေ, ဘိက္ခဝေ, ဝိညာဏကာယာ – စက္ခုဝိညာဏံ, သောတဝိညာဏံ, ဃာနဝိညာဏံ, ဇိဝ္ဟာဝိညာဏံ, ကာယဝိညာဏံ, မနောဝိညာဏံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဝိညာဏံ။

    ‘‘Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, သင္ခာရာ? တယောမေ, ဘိက္ခဝေ, သင္ခာရာ – ကာယသင္ခာရော, ဝစီသင္ခာရော, စိတ္တသင္ခာရော။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, သင္ခာရာ။

    ‘‘Katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Ime vuccanti, bhikkhave, saṅkhārā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, အဝိဇ္ဇာ? ယံ ခော, ဘိက္ခဝေ, ဒုက္ခေ အညာဏံ, ဒုက္ခသမုဒယေ အညာဏံ, ဒုက္ခနိရောဓေ အညာဏံ, ဒုက္ခနိရောဓဂာမိနိယာ ပဋိပဒာယ အညာဏံ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, အဝိဇ္ဇာ။

    ‘‘Katamā ca, bhikkhave, avijjā? Yaṃ kho, bhikkhave, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ. Ayaṃ vuccati, bhikkhave, avijjā.

    ‘‘ဣတိ ခော, ဘိက္ခဝေ, အဝိဇ္ဇာပစ္စယာ သင္ခာရာ; သင္ခာရပစ္စယာ ဝိညာဏံ။ပေ.။ ဧဝမေတသ္သ ကေဝလသ္သ ဒုက္ခက္ခန္ဓသ္သ သမုဒယော ဟောတိ။ အဝိဇ္ဇာယ တ္ဝေဝ အသေသဝိရာဂနိရောဓာ သင္ခာရနိရောဓော; သင္ခာရနိရောဓာ ဝိညာဏနိရောဓော။ပေ.။ ဧဝမေတသ္သ ကေဝလသ္သ ဒုက္ခက္ခန္ဓသ္သ နိရောဓော ဟောတီ’’တိ။ ဒုတိယံ။

    ‘‘Iti kho, bhikkhave, avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti. Dutiyaṃ.







    Footnotes:
    1. (ဇီဝိတိန္ဒ္ရိယသ္သ ဥပစ္ဆေဒော) (သ္ယာ. ကံ.) ဧဝမုပရိပိ, အဋ္ဌကထာယံ ပန န ဒိသ္သတိ
    2. (jīvitindriyassa upacchedo) (syā. kaṃ.) evamuparipi, aṭṭhakathāyaṃ pana na dissati



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂. ဝိဘင္ဂသုတ္တဝဏ္ဏနာ • 2. Vibhaṅgasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂. ဝိဘင္ဂသုတ္တဝဏ္ဏနာ • 2. Vibhaṅgasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact