Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. ဝိဘင္ဂသုတ္တံ

    8. Vibhaṅgasuttaṃ

    . သာဝတ္ထိနိဒာနံ။ ‘‘အရိယံ ဝော, ဘိက္ခဝေ, အဋ္ဌင္ဂိကံ မဂ္ဂံ ဒေသေသ္သာမိ ဝိဘဇိသ္သာမိ။ တံ သုဏာထ, သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    8. Sāvatthinidānaṃ. ‘‘Ariyaṃ vo, bhikkhave, aṭṭhaṅgikaṃ maggaṃ desessāmi vibhajissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ကတမော စ, ဘိက္ခဝေ, အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော? သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Katamo ca, bhikkhave, ariyo aṭṭhaṅgiko maggo? Seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမ္မာဒိဋ္ဌိ? ယံ ခော, ဘိက္ခဝေ, ဒုက္ခေ ဉာဏံ, ဒုက္ခသမုဒယေ ဉာဏံ , ဒုက္ခနိရောဓေ ဉာဏံ, ဒုက္ခနိရောဓဂာမိနိယာ ပဋိပဒာယ ဉာဏံ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာဒိဋ္ဌိ။

    ‘‘Katamā ca, bhikkhave, sammādiṭṭhi? Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ , dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ – ayaṃ vuccati, bhikkhave, sammādiṭṭhi.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာသင္ကပ္ပော? ယော ခော, ဘိက္ခဝေ, နေက္ခမ္မသင္ကပ္ပော , အဗ္ယာပာဒသင္ကပ္ပော, အဝိဟိံသာသင္ကပ္ပော – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာသင္ကပ္ပော။

    ‘‘Katamo ca, bhikkhave, sammāsaṅkappo? Yo kho, bhikkhave, nekkhammasaṅkappo , abyāpādasaṅkappo, avihiṃsāsaṅkappo – ayaṃ vuccati, bhikkhave, sammāsaṅkappo.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမ္မာဝာစာ? ယာ ခော, ဘိက္ခဝေ, မုသာဝာဒာ ဝေရမဏီ, ပိသုဏာယ ဝာစာယ ဝေရမဏီ, ဖရုသာယ ဝာစာယ ဝေရမဏီ, သမ္ဖပ္ပလာပာ ဝေရမဏီ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာဝာစာ။

    ‘‘Katamā ca, bhikkhave, sammāvācā? Yā kho, bhikkhave, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ vuccati, bhikkhave, sammāvācā.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာကမ္မန္တော? ယာ ခော, ဘိက္ခဝေ, ပာဏာတိပာတာ ဝေရမဏီ, အဒိန္နာဒာနာ ဝေရမဏီ, အဗ္ရဟ္မစရိယာ ဝေရမဏီ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာကမ္မန္တော။

    ‘‘Katamo ca, bhikkhave, sammākammanto? Yā kho, bhikkhave, pāṇātipātā veramaṇī, adinnādānā veramaṇī, abrahmacariyā veramaṇī – ayaṃ vuccati, bhikkhave, sammākammanto.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာအာဇီဝော? ဣဓ, ဘိက္ခဝေ, အရိယသာဝကော မိစ္ဆာအာဇီဝံ ပဟာယ သမ္မာအာဇီဝေန ဇီဝိတံ ကပ္ပေတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာအာဇီဝော။

    ‘‘Katamo ca, bhikkhave, sammāājīvo? Idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappeti – ayaṃ vuccati, bhikkhave, sammāājīvo.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာဝာယာမော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနုပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ အနုပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ, ဥပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ ဆန္ဒံ ဇနေတိ။ပေ.။ အနုပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဥပ္ပာဒာယ ဆန္ဒံ ဇနေတိ။ပေ.။ ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာဝာယာမော။

    ‘‘Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati – ayaṃ vuccati, bhikkhave, sammāvāyāmo.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သမ္မာသတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; ဝေဒနာသု ဝေဒနာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; စိတ္တေ စိတ္တာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာသတိ။

    ‘‘Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – ayaṃ vuccati, bhikkhave, sammāsati.

    ‘‘ကတမော စ, ဘိက္ခဝေ, သမ္မာသမာဓိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဝိဝိစ္စေဝ ကာမေဟိ ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရံ ဝိဝေကဇံ ပီတိသုခံ ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဝိတက္ကဝိစာရာနံ ဝူပသမာ အဇ္ဈတ္တံ သမ္ပသာဒနံ စေတသော ဧကောဒိဘာဝံ အဝိတက္ကံ အဝိစာရံ သမာဓိဇံ ပီတိသုခံ ဒုတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ပီတိယာ စ ဝိရာဂာ ဥပေက္ခကော စ ဝိဟရတိ သတော စ သမ္ပဇာနော, သုခဉ္စ ကာယေန ပဋိသံဝေဒေတိ, ယံ တံ အရိယာ အာစိက္ခန္တိ – ‘ဥပေက္ခကော သတိမာ သုခဝိဟာရီ’တိ တတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ သုခသ္သ စ ပဟာနာ ဒုက္ခသ္သ စ ပဟာနာ ပုဗ္ဗေဝ သောမနသ္သဒောမနသ္သာနံ အတ္ထင္ဂမာ အဒုက္ခမသုခံ ဥပေက္ခာသတိပာရိသုဒ္ဓိံ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သမ္မာသမာဓီ’’တိ။ အဋ္ဌမံ။

    ‘‘Katamo ca, bhikkhave, sammāsamādhi? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati – ayaṃ vuccati, bhikkhave, sammāsamādhī’’ti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၈. ဝိဘင္ဂသုတ္တဝဏ္ဏနာ • 8. Vibhaṅgasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၈. ဝိဘင္ဂသုတ္တဝဏ္ဏနာ • 8. Vibhaṅgasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact