Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. ဝိဘင္ဂသုတ္တံ

    10. Vibhaṅgasuttaṃ

    ၄၀၆. ‘‘သတိပဋ္ဌာနဉ္စ ဝော, ဘိက္ခဝေ, ဒေသေသ္သာမိ သတိပဋ္ဌာနဘာဝနဉ္စ သတိပဋ္ဌာနဘာဝနာဂာမိနိဉ္စ ပဋိပဒံ။ တံ သုဏာထ’’။ ‘‘ကတမဉ္စ, ဘိက္ခဝေ, သတိပဋ္ဌာနံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; ဝေဒနာသု ဝေဒနာနုပသ္သီ ဝိဟရတိ။ပေ.။ စိတ္တေ စိတ္တာနုပသ္သီ ဝိဟရတိ။ပေ.။ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, သတိပဋ္ဌာနံ’’။

    406. ‘‘Satipaṭṭhānañca vo, bhikkhave, desessāmi satipaṭṭhānabhāvanañca satipaṭṭhānabhāvanāgāminiñca paṭipadaṃ. Taṃ suṇātha’’. ‘‘Katamañca, bhikkhave, satipaṭṭhānaṃ? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati…pe… citte cittānupassī viharati…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Idaṃ vuccati, bhikkhave, satipaṭṭhānaṃ’’.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သတိပဋ္ဌာနဘာဝနာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သမုဒယဓမ္မာနုပသ္သီ ကာယသ္မိံ ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ကာယသ္မိံ ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ကာယသ္မိံ ဝိဟရတိ, အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ သမုဒယဓမ္မာနုပသ္သီ ဝေဒနာသု ဝိဟရတိ။ပေ.။ သမုဒယဓမ္မာနုပသ္သီ စိတ္တေ ဝိဟရတိ။ သမုဒယဓမ္မာနုပသ္သီ ဓမ္မေသု ဝိဟရတိ, ဝယဓမ္မာနုပသ္သီ ဓမ္မေသု ဝိဟရတိ, သမုဒယဝယဓမ္မာနုပသ္သီ ဓမ္မေသု ဝိဟရတိ, အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သတိပဋ္ဌာနဘာဝနာ။

    ‘‘Katamā ca, bhikkhave, satipaṭṭhānabhāvanā? Idha, bhikkhave, bhikkhu samudayadhammānupassī kāyasmiṃ viharati, vayadhammānupassī kāyasmiṃ viharati, samudayavayadhammānupassī kāyasmiṃ viharati, ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Samudayadhammānupassī vedanāsu viharati…pe… samudayadhammānupassī citte viharati… samudayadhammānupassī dhammesu viharati, vayadhammānupassī dhammesu viharati, samudayavayadhammānupassī dhammesu viharati, ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, satipaṭṭhānabhāvanā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သတိပဋ္ဌာနဘာဝနာဂာမိနီ ပဋိပဒာ? အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ, သမ္မာသင္ကပ္ပော, သမ္မာဝာစာ, သမ္မာကမ္မန္တော, သမ္မာအာဇီဝော, သမ္မာဝာယာမော, သမ္မာသတိ, သမ္မာသမာဓိ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သတိပဋ္ဌာနဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ။ ဒသမံ။

    ‘‘Katamā ca, bhikkhave, satipaṭṭhānabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati, bhikkhave, satipaṭṭhānabhāvanāgāminī paṭipadā’’ti. Dasamaṃ.

    အနနုသ္သုတဝဂ္ဂော စတုတ္ထော။

    Ananussutavaggo catuttho.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    အနနုသ္သုတံ ဝိရာဂော၊ ဝိရဒ္ဓော ဘာဝနာ သတိ။

    Ananussutaṃ virāgo, viraddho bhāvanā sati;

    အညာ ဆန္ဒံ ပရိညာယ၊ ဘာဝနာ ဝိဘင္ဂေန စာတိ။

    Aññā chandaṃ pariññāya, bhāvanā vibhaṅgena cāti.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၄. အနနုသ္သုတဝဂ္ဂဝဏ္ဏနာ • 4. Ananussutavaggavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၄. အနနုသ္သုတဝဂ္ဂဝဏ္ဏနာ • 4. Ananussutavaggavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact