Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. विकालगामप्पविसनसिक्खापदवण्णना

    3. Vikālagāmappavisanasikkhāpadavaṇṇanā

    ५०८. ततिये अरियमग्गस्साति एत्थ सग्गमग्गोपि सङ्गहेतब्बो। अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता हि कथा तिरच्छानकथा। तिरच्छानभूतन्ति तिरोकरणभूतं विबन्धनभूतं। राजपटिसंयुत्तं कथन्ति (दी॰ नि॰ अट्ठ॰ १.१७; म॰ नि॰ अट्ठ॰ २.२२३; सं॰ नि॰ अट्ठ॰ ३.५.१०८०; अ॰ नि॰ अट्ठ॰ ३.१०.६९-७०) राजानं आरब्भ ‘‘महासम्मतो मन्धाता धम्मासोको एवंमहानुभावो’’तिआदिना नयेन पवत्तकथं। एत्थ च ‘‘असुको राजा अभिरूपो दस्सनीयो’’तिआदिना नयेन गेहस्सितकथाव तिरच्छानकथा होति। ‘‘सोपि नाम एवंमहानुभावो खयं गतो’’ति एवं पवत्ता पन अनिच्‍चतापटिसंयुत्ता कम्मट्ठानभावे तिट्ठति। चोरेसुपि ‘‘मूलदेवो एवंमहानुभावो, मेघमालो एवंमहानुभावो’’ति तेसं कम्मं पटिच्‍च ‘‘अहो सूरा’’ति गेहस्सितकथाव तिरच्छानकथा। युद्धेपि भरतयुद्धादीसु ‘‘असुकेन असुको एवं मारितो एवं विद्धो’’ति कामस्सादवसेनेव कथा तिरच्छानकथा। ‘‘तेपि नाम खयं गता’’ति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति।

    508. Tatiye ariyamaggassāti ettha saggamaggopi saṅgahetabbo. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā hi kathā tiracchānakathā. Tiracchānabhūtanti tirokaraṇabhūtaṃ vibandhanabhūtaṃ. Rājapaṭisaṃyuttaṃ kathanti (dī. ni. aṭṭha. 1.17; ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080; a. ni. aṭṭha. 3.10.69-70) rājānaṃ ārabbha ‘‘mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo’’tiādinā nayena pavattakathaṃ. Ettha ca ‘‘asuko rājā abhirūpo dassanīyo’’tiādinā nayena gehassitakathāva tiracchānakathā hoti. ‘‘Sopi nāma evaṃmahānubhāvo khayaṃ gato’’ti evaṃ pavattā pana aniccatāpaṭisaṃyuttā kammaṭṭhānabhāve tiṭṭhati. Coresupi ‘‘mūladevo evaṃmahānubhāvo, meghamālo evaṃmahānubhāvo’’ti tesaṃ kammaṃ paṭicca ‘‘aho sūrā’’ti gehassitakathāva tiracchānakathā. Yuddhepi bharatayuddhādīsu ‘‘asukena asuko evaṃ mārito evaṃ viddho’’ti kāmassādavaseneva kathā tiracchānakathā. ‘‘Tepi nāma khayaṃ gatā’’ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti.

    अपिच अन्‍नादीसु ‘‘एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्‍नं खादिम्ह भुञ्‍जिम्ह पिविम्ह परिभुञ्‍जिम्हा’’ति कामस्सादवसेन कथेतुं न वट्टति, सात्थकं पन कत्वा ‘‘पुब्बे एवं वण्णादिसम्पन्‍नं अन्‍नं पानं वत्थं सयनं मालागन्धं सीलवन्तानं अदम्ह, चेतियपूजं अकरिम्हा’’ति कथेतुं वट्टति। ञातिकथादीसुपि ‘‘अम्हाकं ञातका सूरा समत्था’’ति वा ‘‘पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हा’’ति वा अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा ‘‘तेपि नो ञातका खयं गता’’ति वा ‘‘पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा’’ति वा कथेतब्बं। गामकथापि सुनिविट्ठदुन्‍निविट्ठसुभिक्खदुब्भिक्खादिवसेन वा ‘‘असुकगामवासिनो सूरा समत्था’’ति वा एवं अस्सादवसेन न वट्टति, सात्थकं पन कत्वा ‘‘सद्धा पसन्‍ना’’ति वा ‘‘खयवयं गता’’ति वा वत्तुं वट्टति। निगमनगरजनपदकथासुपि एसेव नयो।

    Apica annādīsu ‘‘evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā’’ti kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālāgandhaṃ sīlavantānaṃ adamha, cetiyapūjaṃ akarimhā’’ti kathetuṃ vaṭṭati. Ñātikathādīsupi ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā’’ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetabbaṃ. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavasena na vaṭṭati, sātthakaṃ pana katvā ‘‘saddhā pasannā’’ti vā ‘‘khayavayaṃ gatā’’ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo.

    इत्थिकथापि वण्णसण्ठानादीनि पटिच्‍च अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्‍ना, खयं गता’’ति एवं वत्तुं वट्टति। सूरकथापि ‘‘नन्दिमित्तो नाम योधो सूरो अहोसी’’ति अस्सादवसेन न वट्टति, ‘‘सद्धो अहोसि, खयं गतो’’ति एवमेव वट्टति। विसिखाकथापि ‘‘असुका विसिखा सुनिविट्ठा दुन्‍निविट्ठा सूरा समत्था’’ति अस्सादवसेनेव न वट्टति, ‘‘सद्धा पसन्‍ना, खयं गता’’इच्‍चेव वट्टति।

    Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, ‘‘saddhā pasannā, khayaṃ gatā’’ti evaṃ vattuṃ vaṭṭati. Sūrakathāpi ‘‘nandimitto nāma yodho sūro ahosī’’ti assādavasena na vaṭṭati, ‘‘saddho ahosi, khayaṃ gato’’ti evameva vaṭṭati. Visikhākathāpi ‘‘asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā’’ti assādavaseneva na vaṭṭati, ‘‘saddhā pasannā, khayaṃ gatā’’icceva vaṭṭati.

    कुम्भट्ठानकथाति कुटट्ठानकथा उदकतित्थकथा वुच्‍चति, कुम्भदासीकथा वा। सापि ‘‘पासादिका नच्‍चितुं गायितुं छेका’’ति अस्सादवसेन न वट्टति, ‘‘सद्धा पसन्‍ना’’तिआदिना नयेनेव वट्टति। पुब्बपेतकथाति अतीतञातिकथा। तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो।

    Kumbhaṭṭhānakathāti kuṭaṭṭhānakathā udakatitthakathā vuccati, kumbhadāsīkathā vā. Sāpi ‘‘pāsādikā naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati, ‘‘saddhā pasannā’’tiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo.

    नानत्तकथाति पुरिमपच्छिमकथाविमुत्ता अवसेसा नानासभावा निरत्थककथा। लोकक्खायिकाति ‘‘अयं लोको केन निम्मितो, असुकेन पजापतिना ब्रह्मुना इस्सरेन वा निम्मितो, काको सेतो अट्ठीनं सेतत्ता, बका रत्ता लोहितस्स रत्तत्ता’’ति एवमादिका लोकायतवितण्डसल्‍लापकथा। उप्पत्तिठितिसंहारादिवसेन लोकं अक्खायतीति लोकक्खायिकासमुद्दक्खायिका नाम कस्मा समुद्दो सागरो, सागरस्स रञ्‍ञो पुत्तेहि खतत्ता सागरो। खतो अम्हेहीति हत्थमुद्दाय निवेदितत्ता समुद्दोति एवमादिका निरत्थका समुद्दक्खायिककथा।

    Nānattakathāti purimapacchimakathāvimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ‘‘ayaṃ loko kena nimmito, asukena pajāpatinā brahmunā issarena vā nimmito, kāko seto aṭṭhīnaṃ setattā, bakā rattā lohitassa rattattā’’ti evamādikā lokāyatavitaṇḍasallāpakathā. Uppattiṭhitisaṃhārādivasena lokaṃ akkhāyatīti lokakkhāyikā. Samuddakkhāyikā nāma kasmā samuddo sāgaro, sāgarassa rañño puttehi khatattā sāgaro. Khato amhehīti hatthamuddāya niveditattā samuddoti evamādikā niratthakā samuddakkhāyikakathā.

    इति भवो इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा। एत्थ च भवोति सस्सतं, अभवोति उच्छेदं। भवोति वुद्धि, अभवोति हानि । भवोति कामसुखं, अभवोति अत्तकिलमथो। इति इमाय छब्बिधाय इतिभवाभवकथाय सद्धिं बात्तिंस तिरच्छानकथा नाम होति। अथ वा पाळियं सरूपतो अनागतापि अरञ्‍ञपब्बतनदीदीपकथा इति-सद्देन सङ्गहेत्वा छत्तिंस तिरच्छानकथाति वुच्‍चति। इति वाति हि एत्थ इति-सद्दो पकारत्थे, वा-सद्दो विकप्पत्थे। इदं वुत्तं होति – ‘‘एवंपकारं इतो अञ्‍ञं वा तादिसं निरत्थककथं कथेन्ती’’ति। आदिअत्थे वा इति-सद्दो ‘‘इति वा इति एवरूपा नच्‍चगीतवादितविसूकदस्सना पटिविरतो’’तिआदीसु (दी॰ नि॰ १.१०, १९४) विय, एवमादिं अञ्‍ञम्पि तादिसं कथं कथेन्तीति अत्थो।

    Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni . Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma hoti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā iti-saddena saṅgahetvā chattiṃsa tiracchānakathāti vuccati. Iti vāti hi ettha iti-saddo pakāratthe, -saddo vikappatthe. Idaṃ vuttaṃ hoti – ‘‘evaṃpakāraṃ ito aññaṃ vā tādisaṃ niratthakakathaṃ kathentī’’ti. Ādiatthe vā iti-saddo ‘‘iti vā iti evarūpā naccagītavāditavisūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.10, 194) viya, evamādiṃ aññampi tādisaṃ kathaṃ kathentīti attho.

    ५१२. अपरिक्खित्तस्स गामस्स उपचारो अदिन्‍नादाने वुत्तनयेनेव वेदितब्बोति इमिना दुतियलेड्डुपातो इध उपचारोति दस्सेति। सेसमेत्थ उत्तानमेव। सन्तं भिक्खुं अनापुच्छना, अनुञ्‍ञातकारणाभावो, विकाले गामप्पविसनन्ति इमानि पनेत्थ तीणि अङ्गानि।

    512.Aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabboti iminā dutiyaleḍḍupāto idha upacāroti dasseti. Sesamettha uttānameva. Santaṃ bhikkhuṃ anāpucchanā, anuññātakāraṇābhāvo, vikāle gāmappavisananti imāni panettha tīṇi aṅgāni.

    विकालगामप्पविसनसिक्खापदवण्णना निट्ठिता।

    Vikālagāmappavisanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ९. रतनवग्गो • 9. Ratanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. विकालगामप्पविसनसिक्खापदवण्णना • 3. Vikālagāmappavisanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ३. विकालगामप्पविसनसिक्खापदवण्णना • 3. Vikālagāmappavisanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ३. विकालगामप्पविसनसिक्खापदवण्णना • 3. Vikālagāmappavisanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ३. विकालगामप्पविसनसिक्खापदं • 3. Vikālagāmappavisanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact