Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ३. ततियवग्गो

    3. Tatiyavaggo

    (२४) ४. विमुच्‍चमानकथा

    (24) 4. Vimuccamānakathā

    ३६६. विमुत्तं विमुच्‍चमानन्ति? आमन्ता। एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? न हेवं वत्तब्बे…पे॰…।

    366. Vimuttaṃ vimuccamānanti? Āmantā. Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Na hevaṃ vattabbe…pe….

    एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता। एकदेसं सोतापन्‍नो, एकदेसं न सोतापन्‍नो, एकदेसं सोतापत्तिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं सत्तक्खत्तुपरमो कोलङ्कोलो एकबीजी बुद्धे अवेच्‍चप्पसादेन समन्‍नागतो धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्‍नागतो, एकदेसं अरियकन्तेहि सीलेहि न समन्‍नागतोति? न हेवं वत्तब्बे…पे॰…।

    Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Āmantā. Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno, ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ sattakkhattuparamo kolaṅkolo ekabījī buddhe aveccappasādena samannāgato dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgatoti? Na hevaṃ vattabbe…pe….

    एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता । एकदेसं सकदागामी, एकदेसं न सकदागामी, एकदेसं सकदागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰…।

    Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Āmantā . Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

    एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता। एकदेसं अनागामी, एकदेसं न अनागामी, एकदेसं अनागामिफलप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं अन्तरापरिनिब्बायी , उपहच्‍चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतोअकनिट्ठगामी, एकदेसं न उद्धंसोतोअकनिट्ठगामीति? न हेवं वत्तब्बे…पे॰…।

    Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Āmantā. Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī , upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsotoakaniṭṭhagāmī, ekadesaṃ na uddhaṃsotoakaniṭṭhagāmīti? Na hevaṃ vattabbe…pe….

    एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति? आमन्ता। एकदेसं अरहा एकदेसं न अरहा, एकदेसं अरहत्तप्पत्तो पटिलद्धो अधिगतो सच्छिकतो उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरति, एकदेसं न कायेन फुसित्वा विहरति, एकदेसं वीतरागो वीतदोसो वीतमोहो…पे॰… एकदेसं सच्छिकातब्बं सच्छिकतं, एकदेसं सच्छिकातब्बं न सच्छिकतन्ति? न हेवं वत्तब्बे…पे॰…।

    Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttanti? Āmantā. Ekadesaṃ arahā ekadesaṃ na arahā, ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho…pe… ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatanti? Na hevaṃ vattabbe…pe….

    विमुत्तं विमुच्‍चमानन्ति? आमन्ता। उप्पादक्खणे विमुत्तं, भङ्गक्खणे विमुच्‍चमानन्ति? न हेवं वत्तब्बे…पे॰…।

    Vimuttaṃ vimuccamānanti? Āmantā. Uppādakkhaṇe vimuttaṃ, bhaṅgakkhaṇe vimuccamānanti? Na hevaṃ vattabbe…pe….

    ३६७. न वत्तब्बं – ‘‘विमुत्तं विमुच्‍चमान’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्‍चति, भवासवापि चित्तं विमुच्‍चति, अविज्‍जासवापि चित्तं विमुच्‍चती’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता । तेन हि वत्तब्बं 2 – ‘‘विमुत्तं विमुच्‍चमान’’न्ति।

    367. Na vattabbaṃ – ‘‘vimuttaṃ vimuccamāna’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccatī’’ti 3! Attheva suttantoti? Āmantā . Tena hi vattabbaṃ 4 – ‘‘vimuttaṃ vimuccamāna’’nti.

    विमुत्तं विमुच्‍चमानन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्‍नामेती’’ति! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘विमुत्तं विमुच्‍चमान’’न्ति।

    Vimuttaṃ vimuccamānanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetī’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘vimuttaṃ vimuccamāna’’nti.

    अत्थि चित्तं विमुच्‍चमानन्ति? आमन्ता। अत्थि चित्तं रज्‍जमानं दुस्समानं मुय्हमानं किलिस्समानन्ति? न हेवं वत्तब्बे…पे॰… ननु रत्तञ्‍चेव अरत्तञ्‍च, दुट्ठञ्‍चेव अदुट्ठञ्‍च, मूळ्हञ्‍चेव अमूळ्हञ्‍च, छिन्‍नञ्‍चेव अछिन्‍नञ्‍च, भिन्‍नञ्‍चेव अभिन्‍नञ्‍च, कतञ्‍चेव अकतञ्‍चाति ? आमन्ता। हञ्‍चि रत्तञ्‍चेव अरत्तञ्‍च, दुट्ठञ्‍चेव अदुट्ठञ्‍च, मूळ्हञ्‍चेव अमूळ्हञ्‍च, छिन्‍नञ्‍चेव अछिन्‍नञ्‍च, भिन्‍नञ्‍चेव अभिन्‍नञ्‍च, कतञ्‍चेव अकतञ्‍च, नो च वत रे वत्तब्बे – ‘‘अत्थि चित्तं विमुच्‍चमान’’न्ति।

    Atthi cittaṃ vimuccamānanti? Āmantā. Atthi cittaṃ rajjamānaṃ dussamānaṃ muyhamānaṃ kilissamānanti? Na hevaṃ vattabbe…pe… nanu rattañceva arattañca, duṭṭhañceva aduṭṭhañca, mūḷhañceva amūḷhañca, chinnañceva achinnañca, bhinnañceva abhinnañca, katañceva akatañcāti ? Āmantā. Hañci rattañceva arattañca, duṭṭhañceva aduṭṭhañca, mūḷhañceva amūḷhañca, chinnañceva achinnañca, bhinnañceva abhinnañca, katañceva akatañca, no ca vata re vattabbe – ‘‘atthi cittaṃ vimuccamāna’’nti.

    विमुच्‍चमानकथा निट्ठिता।

    Vimuccamānakathā niṭṭhitā.

    ३. ततियवग्गो

    3. Tatiyavaggo







    Footnotes:
    1. दी॰ नि॰ १.२४८ आदयो
    2. तेन हि (सी॰ स्या॰ कं॰), तेन हि न वत्तब्बं (क॰)
    3. dī. ni. 1.248 ādayo
    4. tena hi (sī. syā. kaṃ.), tena hi na vattabbaṃ (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. विमुच्‍चमानकथावण्णना • 4. Vimuccamānakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. विमुच्‍चमानकथावण्णना • 4. Vimuccamānakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. विमुच्‍चमानकथावण्णना • 4. Vimuccamānakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact