Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    विनीतवत्थुवण्णना

    Vinītavatthuvaṇṇanā

    १३२. विनीतवत्थूसु सन्धावतीति सुट्ठु धावति। विधावतीति विविधा नानप्पकारेन धावति। कायवचीद्वारभेदं विनापीति कायचोपनं वचीभेदञ्‍च विना। पटिसङ्खानबलेनाति तथाविधचित्तुप्पादे आदीनवपच्‍चवेक्खणबलेन।

    132. Vinītavatthūsu sandhāvatīti suṭṭhu dhāvati. Vidhāvatīti vividhā nānappakārena dhāvati. Kāyavacīdvārabhedaṃ vināpīti kāyacopanaṃ vacībhedañca vinā. Paṭisaṅkhānabalenāti tathāvidhacittuppāde ādīnavapaccavekkhaṇabalena.

    १३५. पुच्छासभागेनाति पुच्छानुरूपेन। निरुत्ति एव पथो निरुत्तिपथो, तस्मिं निरुत्तिपथे। तेनाह ‘‘वोहारवचनमत्ते’’ति।

    135.Pucchāsabhāgenāti pucchānurūpena. Nirutti eva patho niruttipatho, tasmiṃ niruttipathe. Tenāha ‘‘vohāravacanamatte’’ti.

    १३७. यथाकम्मं गतोति इमिना तस्स मतभावं दस्सेति। अब्भुण्हेति इमिनापि वुत्तमेव परियायन्तरेन विभावेतुं ‘‘अल्‍लसरीरे’’ति वुत्तं। विसभागसरीरेति इत्थिसरीरे। विसभागसरीरत्ता अच्‍चासन्‍नेन न भवितब्बन्ति आह ‘‘सीसे वा’’तिआदि। वट्टतीति विसभागसरीरेपि अत्तनाव वुत्तविधिं कातुं साटकञ्‍च गहेतुं वट्टति। केचि पन ‘‘किञ्‍चापि इमिना सिक्खापदेन अनापत्ति, इत्थिरूपं पन आमसन्तस्स दुक्‍कट’’न्ति वदन्ति।

    137.Yathākammaṃ gatoti iminā tassa matabhāvaṃ dasseti. Abbhuṇheti imināpi vuttameva pariyāyantarena vibhāvetuṃ ‘‘allasarīre’’ti vuttaṃ. Visabhāgasarīreti itthisarīre. Visabhāgasarīrattā accāsannena na bhavitabbanti āha ‘‘sīse vā’’tiādi. Vaṭṭatīti visabhāgasarīrepi attanāva vuttavidhiṃ kātuṃ sāṭakañca gahetuṃ vaṭṭati. Keci pana ‘‘kiñcāpi iminā sikkhāpadena anāpatti, itthirūpaṃ pana āmasantassa dukkaṭa’’nti vadanti.

    १३८. कुसं सङ्कामेत्वाति कुसं परिवत्तेत्वा। कूटमानकूटकहापणादीहीति आदि-सद्देन तुलाकूटकंसकूटवञ्‍चनादिं सङ्गण्हाति। तत्थ कूटमानं हदयभेदसिखाभेदरज्‍जुभेदवसेन तिविधं होति। तत्थ हदयन्ति नाळिआदिमानभाजनानं अब्भन्तरं, तस्स भेदो छिद्दकरणं हदयभेदो, सो सप्पितेलादिमिननकाले लब्भति। तानि हि गण्हन्तो हेट्ठाछिद्देन मानेन ‘‘सणिकं आसिञ्‍चा’’ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति, ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति। सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति। तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, देन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति। रज्‍जुभेदो खेत्तवत्थुमिननकाले लब्भति। खेत्तादिं मिनन्ता हि अमहन्तम्पि महन्तं कत्वा मिनन्ति, महन्तम्पि अमहन्तं। कूटकहापणो पाकटोयेव।

    138.Kusaṃ saṅkāmetvāti kusaṃ parivattetvā. Kūṭamānakūṭakahāpaṇādīhīti ādi-saddena tulākūṭakaṃsakūṭavañcanādiṃ saṅgaṇhāti. Tattha kūṭamānaṃ hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayanti nāḷiādimānabhājanānaṃ abbhantaraṃ, tassa bhedo chiddakaraṇaṃ hadayabhedo, so sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena ‘‘saṇikaṃ āsiñcā’’ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dento vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Khettādiṃ minantā hi amahantampi mahantaṃ katvā minanti, mahantampi amahantaṃ. Kūṭakahāpaṇo pākaṭoyeva.

    तुलाकूटं पन रूपकूटं अङ्गकूटं गहणकूटं पटिच्छन्‍नकूटन्ति चतुब्बिधं होति। तत्थ रूपकूटं नाम द्वे तुला सरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति। अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्‍कमति, ददन्तो पुब्बभागे अक्‍कमति। गहणकूटं नाम गण्हन्तो मूले रज्‍जुं गण्हाति, ददन्तो अग्गे। पटिच्छन्‍नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे।

    Tulākūṭaṃ pana rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā sarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge akkamati. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

    कंसो वुच्‍चति सुवण्णपाति, ताय वञ्‍चनं कंसकूटं। कथं? एकं सुवण्णपातिं कत्वा अञ्‍ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोन्ति, ततो जनपदं गन्त्वा किञ्‍चिदेव अड्ढं कुलं पविसित्वा ‘‘सुवण्णभाजनानि किणथा’’ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति। ततो तेहि ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बपातियो दत्वा गच्छन्ति।

    Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti, tato janapadaṃ gantvā kiñcideva aḍḍhaṃ kulaṃ pavisitvā ‘‘suvaṇṇabhājanāni kiṇathā’’ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi ‘‘kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo’’ti vutte ‘‘vīmaṃsitvā gaṇhathā’’ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti.

    वञ्‍चनं नाम तेहि तेहि उपायेहि परेसं वञ्‍चनं। तत्रिदमेकं वत्थु – एको किर लुद्दको मिगञ्‍च मिगपोतकञ्‍च गहेत्वा आगच्छति। तमेको धुत्तो ‘‘किं, भो, मिगो अग्घति, किं मिगपोतको’’ति आह। ‘‘मिगो द्वे कहापणे, मिगपोतको एक’’न्ति च वुत्ते एकं कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो ‘‘न मे, भो, मिगपोतकेन अत्थो, मिगं मे देही’’ति आह। तेन हि द्वे कहापणे देहीति। सो आह – ‘‘ननु, भो, मया पठमं एको कहापणो दिन्‍नो’’ति? ‘‘आम दिन्‍नो’’ति। ‘‘इमं मिगपोतकं गण्ह, एवं सो च कहापणो, अयञ्‍च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्ती’’ति। सो ‘‘कारणं वदती’’ति सल्‍लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति।

    Vañcanaṃ nāma tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto ‘‘kiṃ, bho, migo agghati, kiṃ migapotako’’ti āha. ‘‘Migo dve kahāpaṇe, migapotako eka’’nti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto ‘‘na me, bho, migapotakena attho, migaṃ me dehī’’ti āha. Tena hi dve kahāpaṇe dehīti. So āha – ‘‘nanu, bho, mayā paṭhamaṃ eko kahāpaṇo dinno’’ti? ‘‘Āma dinno’’ti. ‘‘Imaṃ migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī’’ti. So ‘‘kāraṇaṃ vadatī’’ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

    बलसाति बलेन। पन्थघात-ग्गहणेन हिमविपरामोसगुम्बविपरामोसापि सङ्गहिता। तत्थ यं हिमपातसमये हिमेन पटिच्छन्‍ना हुत्वा मग्गप्पटिपन्‍नं जनं मूसन्ति, अयं हिमविपरामोसो। यं गुम्मादीहि पटिच्छन्‍ना जनं मूसन्ति, अयं गुम्बविपरामोसो

    Balasāti balena. Panthaghāta-ggahaṇena himaviparāmosagumbaviparāmosāpi saṅgahitā. Tattha yaṃ himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ mūsanti, ayaṃ himaviparāmoso. Yaṃ gummādīhi paṭicchannā janaṃ mūsanti, ayaṃ gumbaviparāmoso.

    उद्धारेयेव पाराजिकन्ति ‘‘सचे साटको भविस्सति, गण्हिस्सामी’’ति परिकप्पस्स पवत्तत्ता साटकस्स च तत्थ सब्भावतो। पदवारेन कारेतब्बोति भूमियं अनिक्खिपित्वाव वीमंसितत्ता वुत्तं। परियुट्ठितोति अनुबद्धो। दिस्वा हटत्ता परिकप्पावहारो न दिस्सतीति इमिना परिकप्पावहारस्स असम्भवं दस्सेन्तो महापच्‍चरिआदीसु वुत्तस्स अयुत्तभावं विभावेति। महाअट्ठकथायन्तिआदिना पन परिकप्पावहारसम्भवं पाळिया संसन्दनभावञ्‍च विभावेन्तो महाअट्ठकथायं वुत्तमेव सुवुत्तन्ति दीपेति। तेनेव मातिकाट्ठकथायम्पि महाअट्ठकथानयोव दस्सितो।

    Uddhāreyevapārājikanti ‘‘sace sāṭako bhavissati, gaṇhissāmī’’ti parikappassa pavattattā sāṭakassa ca tattha sabbhāvato. Padavārena kāretabboti bhūmiyaṃ anikkhipitvāva vīmaṃsitattā vuttaṃ. Pariyuṭṭhitoti anubaddho. Disvā haṭattā parikappāvahāro na dissatīti iminā parikappāvahārassa asambhavaṃ dassento mahāpaccariādīsu vuttassa ayuttabhāvaṃ vibhāveti. Mahāaṭṭhakathāyantiādinā pana parikappāvahārasambhavaṃ pāḷiyā saṃsandanabhāvañca vibhāvento mahāaṭṭhakathāyaṃ vuttameva suvuttanti dīpeti. Teneva mātikāṭṭhakathāyampi mahāaṭṭhakathānayova dassito.

    केचीति महाअट्ठकथायमेव एकच्‍चे आचरिया। महापच्‍चरियं पनाति पन-सद्दो केचिवादतो महापच्‍चरिवादस्स विसेससन्दस्सनत्थो। तेन केचिवादो महापच्‍चरिवादेनपि न समेतीति दस्सेति। महाअट्ठकथानयो एव च महापच्‍चरिवादेनपि संसन्दनतो युत्ततरोति विभावेति।

    Kecīti mahāaṭṭhakathāyameva ekacce ācariyā. Mahāpaccariyaṃ panāti pana-saddo kecivādato mahāpaccarivādassa visesasandassanattho. Tena kecivādo mahāpaccarivādenapi na sametīti dasseti. Mahāaṭṭhakathānayo eva ca mahāpaccarivādenapi saṃsandanato yuttataroti vibhāveti.

    अलङ्कारभण्डन्ति अङ्गुलिमुद्दिकादि अलङ्कारभण्डं। कुसं पातेत्वाति विलीवमयं वा तालपण्णमयं वा कतसञ्‍ञाणं यं किञ्‍चि कुसं पातेत्वा। समग्घतरन्ति अप्पग्घतरं। परकोट्ठासतो कुसे उद्धटेपि न ताव कुसस्स परिवत्तनं जातन्ति वुत्तं ‘‘उद्धारे रक्खती’’ति। सिवेय्यकन्ति सिविरट्ठे जातं।

    Alaṅkārabhaṇḍanti aṅgulimuddikādi alaṅkārabhaṇḍaṃ. Kusaṃ pātetvāti vilīvamayaṃ vā tālapaṇṇamayaṃ vā katasaññāṇaṃ yaṃ kiñci kusaṃ pātetvā. Samagghataranti appagghataraṃ. Parakoṭṭhāsato kuse uddhaṭepi na tāva kusassa parivattanaṃ jātanti vuttaṃ ‘‘uddhāre rakkhatī’’ti. Siveyyakanti siviraṭṭhe jātaṃ.

    १३९. जन्ताघरवत्थुस्मिं यस्मा आनन्दत्थेरो तत्थ अनापत्तिभावं जानाति, तस्मा ‘‘तस्स कुक्‍कुच्‍चं अहोसी’’ति न वुत्तं। यस्मा च सयं भगवतो नारोचेसि, तस्मा ‘‘आरोचेसी’’ति एकवचनं न वुत्तं।

    139. Jantāgharavatthusmiṃ yasmā ānandatthero tattha anāpattibhāvaṃ jānāti, tasmā ‘‘tassa kukkuccaṃ ahosī’’ti na vuttaṃ. Yasmā ca sayaṃ bhagavato nārocesi, tasmā ‘‘ārocesī’’ti ekavacanaṃ na vuttaṃ.

    १४०. विघासन्ति खादितावसेसं उच्छिट्ठं वा। कप्पियं कारापेत्वाति पचापेत्वा। अत्तगुत्तत्थायाति तंनिमित्तउपद्दवतो अत्तानं रक्खणत्थाय। जिघच्छाभिभूता हि सीहादयो अत्तना खादियमानं गण्हन्तानं अनत्थम्पि करेय्युं। परानुद्दयतायाति सीहादीसु परसत्तेसु अनुकम्पाय। जिघच्छाविनोदनत्थञ्हि तेहि खादियमानं ते पलापेत्वा गण्हतो तेसु अनुकम्पा नाम न भविस्सति।

    140.Vighāsanti khāditāvasesaṃ ucchiṭṭhaṃ vā. Kappiyaṃ kārāpetvāti pacāpetvā. Attaguttatthāyāti taṃnimittaupaddavato attānaṃ rakkhaṇatthāya. Jighacchābhibhūtā hi sīhādayo attanā khādiyamānaṃ gaṇhantānaṃ anatthampi kareyyuṃ. Parānuddayatāyāti sīhādīsu parasattesu anukampāya. Jighacchāvinodanatthañhi tehi khādiyamānaṃ te palāpetvā gaṇhato tesu anukampā nāma na bhavissati.

    १४१. तेकटुलयागुवत्थुम्हि वियाति मुसावादसामञ्‍ञतो वुत्तं। आणत्तेहीति सम्मतेन आणत्तेहि। आणत्तेनाति सामिकेहि आणत्तेन। अपरस्स भागं देहीति असन्तं पुग्गलं दस्सेत्वा गहितत्ता ‘‘भण्डदेय्य’’न्ति वुत्तं। अञ्‍ञेनाति यथावुत्तेहि सम्मतादीहि चतूहि अञ्‍ञेन। ‘‘अपरम्पि भागं देही’’ति वुत्तेपि सङ्घसन्तकत्ता अमूलकमेव गहितन्ति ‘‘उद्धारेयेव भण्डग्घेन कारेतब्बो’’ति वुत्तं। इतरेहि दीयमानन्ति सम्मतेन, तेन आणत्तेन वा दीयमानं। एवं गण्हतोति ‘‘अपरम्पि भागं देही’’ति वत्वा वा कूटवस्सानि गणेत्वा वा गण्हतो। सुदिन्‍नन्ति हेट्ठा सामिकेन, तेन आणत्तेन वा दीयमानं गिहिसन्तकं ‘‘अपरस्स भागं देही’’ति वत्वा गण्हतो अपरस्स अभावतो सामिसन्तकमेव होतीति भण्डदेय्यं जातं। इध पन तेहि एवं दीयमानं ‘‘अपरम्पि भागं देहीति वत्वा वा कूटवस्सानि गणेत्वा वा गण्हतो देही’’ति वुत्तत्ता अञ्‍ञातकविञ्‍ञत्तिमत्तं ठपेत्वा नेव पाराजिकं न भण्डदेय्यन्ति सुदिन्‍नमेव होति।

    141.Tekaṭulayāguvatthumhi viyāti musāvādasāmaññato vuttaṃ. Āṇattehīti sammatena āṇattehi. Āṇattenāti sāmikehi āṇattena. Aparassa bhāgaṃ dehīti asantaṃ puggalaṃ dassetvā gahitattā ‘‘bhaṇḍadeyya’’nti vuttaṃ. Aññenāti yathāvuttehi sammatādīhi catūhi aññena. ‘‘Aparampi bhāgaṃ dehī’’ti vuttepi saṅghasantakattā amūlakameva gahitanti ‘‘uddhāreyeva bhaṇḍagghena kāretabbo’’ti vuttaṃ. Itarehi dīyamānanti sammatena, tena āṇattena vā dīyamānaṃ. Evaṃ gaṇhatoti ‘‘aparampi bhāgaṃ dehī’’ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato. Sudinnanti heṭṭhā sāmikena, tena āṇattena vā dīyamānaṃ gihisantakaṃ ‘‘aparassa bhāgaṃ dehī’’ti vatvā gaṇhato aparassa abhāvato sāmisantakameva hotīti bhaṇḍadeyyaṃ jātaṃ. Idha pana tehi evaṃ dīyamānaṃ ‘‘aparampi bhāgaṃ dehīti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato dehī’’ti vuttattā aññātakaviññattimattaṃ ṭhapetvā neva pārājikaṃ na bhaṇḍadeyyanti sudinnameva hoti.

    १४२-३. परिक्खारवत्थूसु वुत्तपरिक्खारस्स हेट्ठा वुत्तभण्डस्स च को विसेसो? यं परिभोगयोग्गं आभरणादिरूपं अकत्वा यथासभावतो ठपितं, तं भण्डं। यं पन तथा कत्वा परिभुञ्‍जितुं अनुच्छविकाकारेन ठपितं आभरणादिकं, तं परिक्खारन्ति वेदितब्बं।

    142-3. Parikkhāravatthūsu vuttaparikkhārassa heṭṭhā vuttabhaṇḍassa ca ko viseso? Yaṃ paribhogayoggaṃ ābharaṇādirūpaṃ akatvā yathāsabhāvato ṭhapitaṃ, taṃ bhaṇḍaṃ. Yaṃ pana tathā katvā paribhuñjituṃ anucchavikākārena ṭhapitaṃ ābharaṇādikaṃ, taṃ parikkhāranti veditabbaṃ.

    १४४-१४६. सङ्कामेत्वाति ठितट्ठानतो अपनेत्वा। थविकन्ति उपाहनत्थविकादि यंकिञ्‍चि थविकं। आहरापेन्तेसु भण्डदेय्यन्ति ‘‘गहिते अत्तमनो होती’’ति (महाव॰ ३५६) वचनतो अनत्तमनस्स सन्तकं गहितम्पि पुन दातब्बमेवाति वुत्तं। ‘‘सम्मुखीभूतेहि भाजेतब्ब’’न्ति (महाव॰ ३७९) वचनतो भाजनीयभण्डं उपचारसीमट्ठानंयेव पापुणातीति आह ‘‘उपचारसीमायं ठितस्सेव गहेतुं वट्टती’’ति।

    144-146.Saṅkāmetvāti ṭhitaṭṭhānato apanetvā. Thavikanti upāhanatthavikādi yaṃkiñci thavikaṃ. Āharāpentesu bhaṇḍadeyyanti ‘‘gahite attamano hotī’’ti (mahāva. 356) vacanato anattamanassa santakaṃ gahitampi puna dātabbamevāti vuttaṃ. ‘‘Sammukhībhūtehi bhājetabba’’nti (mahāva. 379) vacanato bhājanīyabhaṇḍaṃ upacārasīmaṭṭhānaṃyeva pāpuṇātīti āha ‘‘upacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭatī’’ti.

    १४८-९. ‘‘भण्डदेय्यन्ति उभिन्‍नं सालयभावे सति चोरस्स वा सामिकस्स वा सम्पत्तस्स कस्सचि दातुं वट्टती’’ति वदन्ति। एसेव नयोति पंसुकूलसञ्‍ञाय गहिते भण्डदेय्यं, थेय्यचित्तेन पाराजिकन्ति अत्थो। गामेसूति गामिकेसु मनुस्सेसु। गाम-ग्गहणेन हेत्थ गामट्ठा वुत्ता। वुट्ठहन्तेसूति गामं छड्डेत्वा पलायन्तेसु। पुन आवसन्ते जनपदेति जानपदिकेसु पुन आगन्त्वा वसन्तेसु।

    148-9.‘‘Bhaṇḍadeyyanti ubhinnaṃ sālayabhāve sati corassa vā sāmikassa vā sampattassa kassaci dātuṃ vaṭṭatī’’ti vadanti. Eseva nayoti paṃsukūlasaññāya gahite bhaṇḍadeyyaṃ, theyyacittena pārājikanti attho. Gāmesūti gāmikesu manussesu. Gāma-ggahaṇena hettha gāmaṭṭhā vuttā. Vuṭṭhahantesūti gāmaṃ chaḍḍetvā palāyantesu. Puna āvasante janapadeti jānapadikesu puna āgantvā vasantesu.

    अविसेसेन वुत्तन्ति ‘‘सउस्साहा वा निरुस्साहा वा’’ति विसेसं अपरामसित्वा सामञ्‍ञतो वुत्तं। न हि कतिपयानं अनुस्साहे सति सङ्घिकं असङ्घिकं होतीति अयमेत्थ अधिप्पायो। सउस्साहमत्तमेव पमाणन्ति सामिकानं परिच्छिन्‍नभावतो वुत्तं। ततोति गणसन्तकतो पुग्गलसन्तकतो वा। सेनासनत्थाय नियमितन्ति इदं निदस्सनमत्तं, चतूसु पच्‍चयेसु यस्स कस्सचि अत्थाय नियमितेपि वुत्तनयमेव। इस्सरवतायाति परं आपुच्छित्वा वा अनापुच्छित्वा वा दातब्बकिच्‍चं नत्थि, अयमेवेत्थ पमाणन्ति एवं अत्तनो इस्सरभावेन। अग्घेन कारेतब्बोति अग्घानुरूपं दुक्‍कटेन थुल्‍लच्‍चयेन वा कारेतब्बो। इस्सरवताय परिभुञ्‍जतो गीवाति न केवलं एत्थेव गीवा, हेट्ठा कुलसङ्गहत्थाय इस्सरवताय वा दिन्‍नेपि गीवायेव। सुखादितमेवाति अन्तोविहारे निसीदित्वा घण्टिप्पहरणादिवुत्तविधानस्स कतत्ता सुखादितं। सङ्घिकञ्हि वेभङ्गियभण्डं अन्तोविहारे वा बहिसीमाय वा होतु, बहिसीमायं ठितेहि अपलोकेत्वा भाजेतुं न वट्टति, उभयत्थ ठितम्पि पन अन्तोसीमायं ठितेहि अपलोकेत्वा भाजेतुं वट्टतियेव। तेनेव तीसुपि गण्ठिपदेसु वुत्तं ‘‘विहारेयेव निसीदित्वा एवं कतत्ता सुखादितन्ति आहा’’ति। अयञ्‍च अत्थो वस्सूपनायिकक्खन्धकट्ठकथायं आवि भविस्सति।

    Avisesena vuttanti ‘‘saussāhā vā nirussāhā vā’’ti visesaṃ aparāmasitvā sāmaññato vuttaṃ. Na hi katipayānaṃ anussāhe sati saṅghikaṃ asaṅghikaṃ hotīti ayamettha adhippāyo. Saussāhamattameva pamāṇanti sāmikānaṃ paricchinnabhāvato vuttaṃ. Tatoti gaṇasantakato puggalasantakato vā. Senāsanatthāya niyamitanti idaṃ nidassanamattaṃ, catūsu paccayesu yassa kassaci atthāya niyamitepi vuttanayameva. Issaravatāyāti paraṃ āpucchitvā vā anāpucchitvā vā dātabbakiccaṃ natthi, ayamevettha pamāṇanti evaṃ attano issarabhāvena. Agghena kāretabboti agghānurūpaṃ dukkaṭena thullaccayena vā kāretabbo. Issaravatāya paribhuñjato gīvāti na kevalaṃ ettheva gīvā, heṭṭhā kulasaṅgahatthāya issaravatāya vā dinnepi gīvāyeva. Sukhāditamevāti antovihāre nisīditvā ghaṇṭippaharaṇādivuttavidhānassa katattā sukhāditaṃ. Saṅghikañhi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāyaṃ ṭhitehi apaloketvā bhājetuṃ na vaṭṭati, ubhayattha ṭhitampi pana antosīmāyaṃ ṭhitehi apaloketvā bhājetuṃ vaṭṭatiyeva. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘vihāreyeva nisīditvā evaṃ katattā sukhāditanti āhā’’ti. Ayañca attho vassūpanāyikakkhandhakaṭṭhakathāyaṃ āvi bhavissati.

    १५०. वुत्तवादकवत्थूसु पाळियं युगसाटकन्ति साटकयुगं। तुलन्ति पलसतं। दोणन्ति सोळसनाळिमत्तं। परिच्छेदं पन कत्वाति यत्तकं इच्छितं, तत्तकं अग्घवसेन वा चीवरादिपच्‍चयवसेन वा परिच्छेदं कत्वा। उपारम्भाति ‘‘भदन्ता अपरिच्छेदं कत्वा वदन्ती’’ति एवं दोसारोपनतो।

    150. Vuttavādakavatthūsu pāḷiyaṃ yugasāṭakanti sāṭakayugaṃ. Tulanti palasataṃ. Doṇanti soḷasanāḷimattaṃ. Paricchedaṃ pana katvāti yattakaṃ icchitaṃ, tattakaṃ agghavasena vā cīvarādipaccayavasena vā paricchedaṃ katvā. Upārambhāti ‘‘bhadantā aparicchedaṃ katvā vadantī’’ti evaṃ dosāropanato.

    १५३. छातज्झत्तन्ति जिघच्छादुक्खेन पीळितअत्तसन्तानं। धनुकन्ति खुद्दकधनुकं। बद्धो होतीति तिरियं बद्धो होति। सुनखदट्ठन्ति सामिकेहि विस्सज्‍जितसुनखेन गहितं। यट्ठिया सह पातेतीति सूकरस्स आगमनतो पुरेतरमेव तत्थ अबज्झनत्थाय पातेति। मद्दन्तो गच्छति, भण्डदेय्यन्ति एकसूकरग्घनकं भण्डं दातब्बं। न हि तेन मग्गेन गच्छन्ता सब्बेव सूकरा तेन पासेन बज्झन्ति, एकोयेव पठमतरं गच्छन्तो बज्झति, तस्मा एकसूकरग्घनकं भण्डं दातब्बं। पच्छा गच्छतीति तेन कतपयोगेन अगन्त्वा पच्छा सयमेव गच्छति। हेट्ठा वुत्तेसुपि ईदिसेसु ठानेसु एसेव नयो। उद्धरित्वा छड्डेतीति पुरेतरमेव उद्धरित्वा छड्डेति। विहारभूमियन्ति विहारसामन्ता अरञ्‍ञप्पदेसे। रक्खं याचित्वाति राजराजमहामत्तादीनं सन्तिकं गन्त्वा अनुद्दिस्स रक्खं याचित्वा।

    153.Chātajjhattanti jighacchādukkhena pīḷitaattasantānaṃ. Dhanukanti khuddakadhanukaṃ. Baddho hotīti tiriyaṃ baddho hoti. Sunakhadaṭṭhanti sāmikehi vissajjitasunakhena gahitaṃ. Yaṭṭhiyā saha pātetīti sūkarassa āgamanato puretarameva tattha abajjhanatthāya pāteti. Maddanto gacchati, bhaṇḍadeyyanti ekasūkaragghanakaṃ bhaṇḍaṃ dātabbaṃ. Na hi tena maggena gacchantā sabbeva sūkarā tena pāsena bajjhanti, ekoyeva paṭhamataraṃ gacchanto bajjhati, tasmā ekasūkaragghanakaṃ bhaṇḍaṃ dātabbaṃ. Pacchā gacchatīti tena katapayogena agantvā pacchā sayameva gacchati. Heṭṭhā vuttesupi īdisesu ṭhānesu eseva nayo. Uddharitvā chaḍḍetīti puretarameva uddharitvā chaḍḍeti. Vihārabhūmiyanti vihārasāmantā araññappadese. Rakkhaṃ yācitvāti rājarājamahāmattādīnaṃ santikaṃ gantvā anuddissa rakkhaṃ yācitvā.

    कुमीनमुखन्ति कुमीनस्स अन्तो मच्छानं पविसनमुखं। गुम्बे खिपति, भण्डदेय्यमेवाति कुमीनस्स अन्तो पविसितब्बानं मच्छानं अग्घेन भण्डदेय्यं।

    Kumīnamukhanti kumīnassa anto macchānaṃ pavisanamukhaṃ. Gumbe khipati, bhaṇḍadeyyamevāti kumīnassa anto pavisitabbānaṃ macchānaṃ agghena bhaṇḍadeyyaṃ.

    १५६. वीसतिंसादिवसेन परिच्छिन्‍ना भिक्खू एत्थाति परिच्छिन्‍नभिक्खुकंथेरानन्ति आगन्तुकत्थेरानं । तेसम्पीति आवासिकभिक्खूनम्पि। परिभोगत्थायाति सङ्घिकपरिभोगवसेन परिभुञ्‍जनत्थाय। गहणेति पाठसेसो दट्ठब्बो। यत्थाति यस्मिं आवासे। अञ्‍ञेसं अत्थिभावन्ति अञ्‍ञेसं आगन्तुकभिक्खूनं अत्थिभावं। तत्थाति तादिसे आवासे। भाजेत्वा खादन्तीति आगन्तुकानम्पि सम्पत्तानं भाजेत्वा खादन्तीति अधिप्पायो। चतूसु पच्‍चयेसु सम्मा उपनेन्तीति अम्बफलादीनि विक्‍किणित्वा चीवरादीसु चतूसु पच्‍चयेसु सम्मा उपनेन्ति। चीवरत्थाय नियमेत्वा दिन्‍नाति ‘‘इमेसं रुक्खानं फलानि विक्‍किणित्वा चीवरेसुयेव उपनेतब्बानि, न भाजेत्वा खादितब्बानी’’ति एवं नियमेत्वा दिन्‍ना। तेसुपि आगन्तुका अनिस्सराति पच्‍चयपरिभोगत्थाय नियमेत्वा दिन्‍नत्ता भाजेत्वा खादितुं अनिस्सरा।

    156. Vīsatiṃsādivasena paricchinnā bhikkhū etthāti paricchinnabhikkhukaṃ. Therānanti āgantukattherānaṃ . Tesampīti āvāsikabhikkhūnampi. Paribhogatthāyāti saṅghikaparibhogavasena paribhuñjanatthāya. Gahaṇeti pāṭhaseso daṭṭhabbo. Yatthāti yasmiṃ āvāse. Aññesaṃ atthibhāvanti aññesaṃ āgantukabhikkhūnaṃ atthibhāvaṃ. Tatthāti tādise āvāse. Bhājetvā khādantīti āgantukānampi sampattānaṃ bhājetvā khādantīti adhippāyo. Catūsu paccayesu sammā upanentīti ambaphalādīni vikkiṇitvā cīvarādīsu catūsu paccayesu sammā upanenti. Cīvaratthāya niyametvā dinnāti ‘‘imesaṃ rukkhānaṃ phalāni vikkiṇitvā cīvaresuyeva upanetabbāni, na bhājetvā khāditabbānī’’ti evaṃ niyametvā dinnā. Tesupi āgantukāanissarāti paccayaparibhogatthāya niyametvā dinnattā bhājetvā khādituṃ anissarā.

    न तेसु…पे॰… ठातब्बन्ति एत्थ आगन्तुकेहि हेट्ठा वुत्तनयेन भाजेत्वा खादितब्बन्ति अधिप्पायो। तेसं कतिकाय ठातब्बन्ति ‘‘भाजेत्वा न खादितब्ब’’न्ति वा ‘‘एत्तकेसु रुक्खेसु फलानि गण्हिस्सामा’’ति वा ‘‘एत्तकानि फलानि गण्हिस्सामा’’ति वा ‘‘एत्तकानं दिवसानं अब्भन्तरे गण्हिस्सामा’’ति वा ‘‘न किञ्‍चि गण्हिस्सामा’’ति वा एवं कताय आवासिकानं कतिकाय आगन्तुकेहि ठातब्बं। महाअट्ठकथायं ‘‘अनिस्सरा’’ति वचनेन दीपितोयेव अत्थो महापच्‍चरियं ‘‘चतुन्‍नं पच्‍चयान’’न्तिआदिना वित्थारेत्वा दस्सितो। परिभोगवसेनेवाति एत्थ एव-सद्दो अट्ठानप्पयुत्तो। परिभोगवसेन तमेव भाजेत्वाति योजेतब्बं। एत्थाति एतस्मिं विहारे रट्ठे वा। सेनासनपच्‍चयन्ति सेनासनञ्‍च तदत्थाय नियमेत्वा ठपितञ्‍च।

    Na tesu…pe… ṭhātabbanti ettha āgantukehi heṭṭhā vuttanayena bhājetvā khāditabbanti adhippāyo. Tesaṃ katikāya ṭhātabbanti ‘‘bhājetvā na khāditabba’’nti vā ‘‘ettakesu rukkhesu phalāni gaṇhissāmā’’ti vā ‘‘ettakāni phalāni gaṇhissāmā’’ti vā ‘‘ettakānaṃ divasānaṃ abbhantare gaṇhissāmā’’ti vā ‘‘na kiñci gaṇhissāmā’’ti vā evaṃ katāya āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ ‘‘anissarā’’ti vacanena dīpitoyeva attho mahāpaccariyaṃ ‘‘catunnaṃ paccayāna’’ntiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto. Paribhogavasena tameva bhājetvāti yojetabbaṃ. Etthāti etasmiṃ vihāre raṭṭhe vā. Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca.

    लामककोटियाति लामकं आदिं कत्वा, लामकसेनासनतो पट्ठायाति वुत्तं होति। सेनासनेपि तिणादीनि लामककोटियाव विस्सज्‍जेतब्बानि, सेनासनपरिक्खारापि लामककोटियाव विस्सज्‍जेतब्बा। मूलवत्थुच्छेदं पन कत्वा न उपनेतब्बन्ति इमिना किं वुत्तं होतीति? तीसुपि गण्ठिपदेसु ताव इदं वुत्तं ‘‘सब्बानि सेनासनानि न विस्सज्‍जेतब्बानीति वुत्तं होती’’ति। लामककोटिया विस्सज्‍जेन्तेहिपि सेनासनभूमियो न विस्सज्‍जेतब्बाति अयमत्थो वुत्तो होतीति नो खन्ति, वीमंसित्वा यं रुच्‍चति, तं गहेतब्बं।

    Lāmakakoṭiyāti lāmakaṃ ādiṃ katvā, lāmakasenāsanato paṭṭhāyāti vuttaṃ hoti. Senāsanepi tiṇādīni lāmakakoṭiyāva vissajjetabbāni, senāsanaparikkhārāpi lāmakakoṭiyāva vissajjetabbā. Mūlavatthucchedaṃ pana katvā na upanetabbanti iminā kiṃ vuttaṃ hotīti? Tīsupi gaṇṭhipadesu tāva idaṃ vuttaṃ ‘‘sabbāni senāsanāni na vissajjetabbānīti vuttaṃ hotī’’ti. Lāmakakoṭiyā vissajjentehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto hotīti no khanti, vīmaṃsitvā yaṃ ruccati, taṃ gahetabbaṃ.

    धम्मसन्तकेन बुद्धपूजं कातुं, बुद्धसन्तकेन वा धम्मपूजं कातुं वट्टति, न वट्टतीति? ‘‘तथागतस्स खो एतं वासेट्ठ अधिवचनं धम्मकायो इतिपीति च यो खो, वक्‍कलि, धम्मं पस्सति, सो मं पस्सती’’ति (सं॰ नि॰ ३.८७) च वचनतो वट्टतीति वदन्ति। केचि पन ‘‘एवं सन्ते ‘यो, भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या’ति वचनतो बुद्धसन्तकेन गिलानस्सपि भेसज्‍जं कातुं युत्तन्ति आपज्‍जेय्य, तस्मा न वट्टती’’ति वदन्ति, तं अकारणं। न हि ‘‘यो, भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या’’ति इमिना अत्तनो च गिलानस्स च एकसदिसता तदुपट्ठानस्स वा समफलता वुत्ता। अयञ्हेत्थ अत्थो ‘‘यो मं ओवादानुसासनीकरणेन उपट्ठहेय्य, सो गिलानं उपट्ठहेय्य, मम ओवादकरणेन गिलानो उपट्ठातब्बो’’ति। भगवतो च गिलानस्स च उपट्ठानं एकसदिसन्ति एवं पनेत्थ अत्थो न गहेतब्बो। तस्मा ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्‍ञत्तो, सो वो ममच्‍चयेन सत्था’’ति वचनतो ‘‘अहञ्‍च पनिदानि एको ओवदामि अनुसासामि, मयि परिनिब्बुते इमानि चतुरासीति बुद्धसहस्सानि तुम्हे ओवदिस्सन्ति अनुसासिस्सन्ती’’ति वुत्तत्ता च बहुस्सुतं भिक्खुं पसंसन्तेन च ‘‘यो बहुस्सुतो, न सो तुम्हाकं सावको नाम, बुद्धो नाम एस चुन्दा’’ति वुत्तत्ता धम्मगरुकत्ता च तथागतस्स पुब्बनयो एव पसत्थतरोति अम्हाकं खन्ति।

    Dhammasantakena buddhapūjaṃ kātuṃ, buddhasantakena vā dhammapūjaṃ kātuṃ vaṭṭati, na vaṭṭatīti? ‘‘Tathāgatassa kho etaṃ vāseṭṭha adhivacanaṃ dhammakāyo itipīti ca yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87) ca vacanato vaṭṭatīti vadanti. Keci pana ‘‘evaṃ sante ‘yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’ti vacanato buddhasantakena gilānassapi bhesajjaṃ kātuṃ yuttanti āpajjeyya, tasmā na vaṭṭatī’’ti vadanti, taṃ akāraṇaṃ. Na hi ‘‘yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’’ti iminā attano ca gilānassa ca ekasadisatā tadupaṭṭhānassa vā samaphalatā vuttā. Ayañhettha attho ‘‘yo maṃ ovādānusāsanīkaraṇena upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya, mama ovādakaraṇena gilāno upaṭṭhātabbo’’ti. Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evaṃ panettha attho na gahetabbo. Tasmā ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti vacanato ‘‘ahañca panidāni eko ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti buddhasahassāni tumhe ovadissanti anusāsissantī’’ti vuttattā ca bahussutaṃ bhikkhuṃ pasaṃsantena ca ‘‘yo bahussuto, na so tumhākaṃ sāvako nāma, buddho nāma esa cundā’’ti vuttattā dhammagarukattā ca tathāgatassa pubbanayo eva pasatthataroti amhākaṃ khanti.

    पण्णं आरोपेत्वाति ‘‘एत्तकेहेव रुक्खेहि एत्तकमेव गहेतब्ब’’न्ति पण्णं आरोपेत्वा, लिखित्वाति वुत्तं होति। निमित्तसञ्‍ञं कत्वाति सङ्केतं कत्वा। दारकाति तेसं पुत्तनत्तादयो दारका। अञ्‍ञेपि ये केचि गोपका होन्ति, ते सब्बेपि वुत्ता। सब्बत्थापि गिहीनं गोपकदाने यत्तकं गोपका देन्ति, तत्तकं गहेतब्बं। सङ्घिके पन यथापरिच्छेदमेव गहेतब्बन्ति दीपितत्ता ‘‘अत्थतो एक’’न्ति वुत्तं।

    Paṇṇaṃ āropetvāti ‘‘ettakeheva rukkhehi ettakameva gahetabba’’nti paṇṇaṃ āropetvā, likhitvāti vuttaṃ hoti. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo dārakā. Aññepi ye keci gopakā honti, te sabbepi vuttā. Sabbatthāpi gihīnaṃ gopakadāne yattakaṃ gopakā denti, tattakaṃ gahetabbaṃ. Saṅghike pana yathāparicchedameva gahetabbanti dīpitattā ‘‘atthato eka’’nti vuttaṃ.

    ततोति यथावुत्तउपोसथागारादिकरणत्थाय ठपितदारुसम्भारतो। आपुच्छित्वाति कारकसङ्घं आपुच्छित्वा। तं सब्बम्पि आहरित्वाति अनापुच्छित्वापि तावकालिकं आहरित्वा। आहरापेन्तोति एत्थ अनाहरापेन्तेपि दातब्बमेव। अयमेव भिक्खु इस्सरोति एकस्स भिक्खुनो पापुणनट्ठानं, ततोयेव सेनासनतो तस्स दातब्बं, न च सो ततो उट्ठापेतब्बोति वुत्तं होति।

    Tatoti yathāvuttauposathāgārādikaraṇatthāya ṭhapitadārusambhārato. Āpucchitvāti kārakasaṅghaṃ āpucchitvā. Taṃ sabbampi āharitvāti anāpucchitvāpi tāvakālikaṃ āharitvā. Āharāpentoti ettha anāharāpentepi dātabbameva. Ayameva bhikkhu issaroti ekassa bhikkhuno pāpuṇanaṭṭhānaṃ, tatoyeva senāsanato tassa dātabbaṃ, na ca so tato uṭṭhāpetabboti vuttaṃ hoti.

    ‘‘उदकपूजन्ति चेतियट्ठानेसु सिञ्‍चन’’न्ति गण्ठिपदेसु वुत्तं। वत्तसीसेनाति केवलं सद्धाय, न वेतनादिअत्थाय। सवत्थुकन्ति सह भूमिया। तिणमत्तं पन दातब्बन्ति कस्मा वुत्तं, किं तं गरुभण्डं न होतीति? न होति। अरक्खितअगोपितट्ठाने हि विनस्सकभावेन ठितं गरुभण्डं न होति, तस्मा तादिसं सन्धाय ‘‘तिणमत्तं पन दातब्ब’’न्ति वुत्तं। जग्गित्वाति संवच्छरे संवच्छरे जग्गित्वा।

    ‘‘Udakapūjanti cetiyaṭṭhānesu siñcana’’nti gaṇṭhipadesu vuttaṃ. Vattasīsenāti kevalaṃ saddhāya, na vetanādiatthāya. Savatthukanti saha bhūmiyā. Tiṇamattaṃ pana dātabbanti kasmā vuttaṃ, kiṃ taṃ garubhaṇḍaṃ na hotīti? Na hoti. Arakkhitaagopitaṭṭhāne hi vinassakabhāvena ṭhitaṃ garubhaṇḍaṃ na hoti, tasmā tādisaṃ sandhāya ‘‘tiṇamattaṃ pana dātabba’’nti vuttaṃ. Jaggitvāti saṃvacchare saṃvacchare jaggitvā.

    कुट्टन्ति गेहभित्तिं। पाकारन्ति परिक्खेपपाकारं। ततोति छड्डितविहारतो। ततो आहरित्वा सेनासनं कतं होतीति सामन्तगामवासीहि भिक्खूहि छड्डितविहारतो दारुसम्भारादिं आहरित्वा सेनासनं कतं होति।

    Kuṭṭanti gehabhittiṃ. Pākāranti parikkhepapākāraṃ. Tatoti chaḍḍitavihārato. Tatoāharitvā senāsanaṃ kataṃ hotīti sāmantagāmavāsīhi bhikkhūhi chaḍḍitavihārato dārusambhārādiṃ āharitvā senāsanaṃ kataṃ hoti.

    १५७. चतुभागउदकसम्भिन्‍नेति चतुत्थभागेन उदकेन सम्भिन्‍ने। ओदनभाजनीयवत्थुस्मिन्ति ‘‘देहि अपरस्स भाग’’न्ति आगतवत्थुस्मिं।

    157.Catubhāgaudakasambhinneti catutthabhāgena udakena sambhinne. Odanabhājanīyavatthusminti ‘‘dehi aparassa bhāga’’nti āgatavatthusmiṃ.

    १५९. अय्या अत्तना कातुं युत्तम्पि न करोन्ति, अतिविय थद्धाति पसादं भिन्दित्वा चित्तेन कुप्पन्ति, तस्मा ‘‘पसादानुरक्खणत्थाया’’ति वुत्तं। इद्धिं पटिसंहरीति इद्धिं विस्सज्‍जेसि। सकट्ठानेयेव अट्ठासीति इद्धिया विस्सज्‍जितत्ता एव ‘‘पासादो पुन आगच्छतू’’ति अनधिट्ठितेपि सयमेव आगन्त्वा सकट्ठानेयेव अट्ठासि। ‘‘याव दारका पासादं आरोहन्ति, ताव पासादो तेसं सन्तिके होतू’’ति पुब्बे अधिट्ठितत्ता एव च कालपरिच्छेदं कत्वा अधिट्ठितेन ततो परं इद्धि विस्सज्‍जिता नाम होतीति कत्वा वुत्तं ‘‘थेरो इद्धिं पटिसंहरी’’ति। यस्मा ते दारका एवं गहेत्वा गतानं सन्तका न होन्ति, यस्मा च ईदिसेन पयोगेन थेरेन ते आनीता नाम न होन्ति, तस्मा थेरो एवमकासीति दट्ठब्बं। तेनेवाह ‘‘वोहारवसेना’’तिआदि। अत्तनो पकतिवण्णं अविजहित्वा बहिद्धा हत्थिआदिदस्सनं ‘‘एकोपि हुत्वा बहुधा होती’’ति (दी॰ नि॰ १.२३८; म॰ नि॰ १.१४७; सं॰ नि॰ ५.८४२) आगतञ्‍च अधिट्ठानवसेन निप्फन्‍नत्ता अधिट्ठानिद्धि नाम। ‘‘सो पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति नागवण्णं वा…पे॰… विविधम्पि सेनाब्यूहं दस्सेती’’ति (पटि॰ म॰ ३.१३) एवं आगता इद्धि पकतिवण्णविजहनविकारवसेन पवत्तत्ता विकुब्बनिद्धि नाम। अत्तानं अदस्सेत्वा बहिद्धा हत्थिआदिदस्सनम्पि एत्थेव सङ्गहितन्ति दट्ठब्बं। पकतिवण्णविजहनञ्हि नाम अत्तनो पकतिरूपस्स अञ्‍ञेसं अदस्सनं, न सब्बेन सब्बं तस्स निरोधनं। एवञ्‍च कत्वा ‘‘अत्तानं अदस्सेत्वा बहिद्धा हत्थिआदिदस्सनम्पि एत्थेव सङ्गहित’’न्ति इदं ‘‘पकतिवण्णं विजहित्वा’’ति वुत्तमूलपदेन न विरुज्झति।

    159. Ayyā attanā kātuṃ yuttampi na karonti, ativiya thaddhāti pasādaṃ bhinditvā cittena kuppanti, tasmā ‘‘pasādānurakkhaṇatthāyā’’ti vuttaṃ. Iddhiṃ paṭisaṃharīti iddhiṃ vissajjesi. Sakaṭṭhāneyeva aṭṭhāsīti iddhiyā vissajjitattā eva ‘‘pāsādo puna āgacchatū’’ti anadhiṭṭhitepi sayameva āgantvā sakaṭṭhāneyeva aṭṭhāsi. ‘‘Yāva dārakā pāsādaṃ ārohanti, tāva pāsādo tesaṃ santike hotū’’ti pubbe adhiṭṭhitattā eva ca kālaparicchedaṃ katvā adhiṭṭhitena tato paraṃ iddhi vissajjitā nāma hotīti katvā vuttaṃ ‘‘thero iddhiṃ paṭisaṃharī’’ti. Yasmā te dārakā evaṃ gahetvā gatānaṃ santakā na honti, yasmā ca īdisena payogena therena te ānītā nāma na honti, tasmā thero evamakāsīti daṭṭhabbaṃ. Tenevāha ‘‘vohāravasenā’’tiādi. Attano pakativaṇṇaṃ avijahitvā bahiddhā hatthiādidassanaṃ ‘‘ekopi hutvā bahudhā hotī’’ti (dī. ni. 1.238; ma. ni. 1.147; saṃ. ni. 5.842) āgatañca adhiṭṭhānavasena nipphannattā adhiṭṭhāniddhi nāma. ‘‘So pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā…pe… vividhampi senābyūhaṃ dassetī’’ti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma. Attānaṃ adassetvā bahiddhā hatthiādidassanampi ettheva saṅgahitanti daṭṭhabbaṃ. Pakativaṇṇavijahanañhi nāma attano pakatirūpassa aññesaṃ adassanaṃ, na sabbena sabbaṃ tassa nirodhanaṃ. Evañca katvā ‘‘attānaṃ adassetvā bahiddhā hatthiādidassanampi ettheva saṅgahita’’nti idaṃ ‘‘pakativaṇṇaṃ vijahitvā’’ti vuttamūlapadena na virujjhati.

    विनीतवत्थुवण्णना निट्ठिता।

    Vinītavatthuvaṇṇanā niṭṭhitā.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

    दुतियपाराजिकवण्णना समत्ता।

    Dutiyapārājikavaṇṇanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    विनीतवत्थुवण्णना • Vinītavatthuvaṇṇanā
    कुससङ्कामनवत्थुकथावण्णना • Kusasaṅkāmanavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā
    विनीतवत्थुवण्णना • Vinītavatthuvaṇṇanā
    कुससङ्कामनवत्थुकथावण्णना • Kusasaṅkāmanavatthukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact