Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १०. दसमवग्गो

    10. Dasamavaggo

    (१०४) १०. विञ्‍ञत्ति सीलन्तिकथा

    (104) 10. Viññatti sīlantikathā

    ६०१. विञ्‍ञत्ति सीलन्ति? आमन्ता। पाणातिपाता वेरमणीति? न हेवं वत्तब्बे…पे॰… अदिन्‍नादाना वेरमणीति? न हेवं वत्तब्बे…पे॰… कामेसुमिच्छाचारा वेरमणीति? न हेवं वत्तब्बे …पे॰… मुसावादा वेरमणीति? न हेवं वत्तब्बे…पे॰… सुरामेरयमज्‍जपमादट्ठाना वेरमणीति? न हेवं वत्तब्बे…पे॰…।

    601. Viññatti sīlanti? Āmantā. Pāṇātipātā veramaṇīti? Na hevaṃ vattabbe…pe… adinnādānā veramaṇīti? Na hevaṃ vattabbe…pe… kāmesumicchācārā veramaṇīti? Na hevaṃ vattabbe …pe… musāvādā veramaṇīti? Na hevaṃ vattabbe…pe… surāmerayamajjapamādaṭṭhānā veramaṇīti? Na hevaṃ vattabbe…pe….

    अभिवादनं सीलं, पच्‍चुट्ठानं सीलं, अञ्‍जलिकम्मं सीलं, सामीचिकम्मं सीलं, आसनाभिहारो सीलं, सेय्याभिहारो सीलं, पादोदकाभिहारो सीलं, पादकथलिकाभिहारो सीलं, न्हाने पिट्ठिपरिकम्मं सीलन्ति? आमन्ता । पाणातिपाता वेरमणीति? न हेवं वत्तब्बे…पे॰… सुरामेरयमज्‍जपमादट्ठाना वेरमणीति? न हेवं वत्तब्बे…पे॰…।

    Abhivādanaṃ sīlaṃ, paccuṭṭhānaṃ sīlaṃ, añjalikammaṃ sīlaṃ, sāmīcikammaṃ sīlaṃ, āsanābhihāro sīlaṃ, seyyābhihāro sīlaṃ, pādodakābhihāro sīlaṃ, pādakathalikābhihāro sīlaṃ, nhāne piṭṭhiparikammaṃ sīlanti? Āmantā . Pāṇātipātā veramaṇīti? Na hevaṃ vattabbe…pe… surāmerayamajjapamādaṭṭhānā veramaṇīti? Na hevaṃ vattabbe…pe….

    ६०२. न वत्तब्बं – ‘‘विञ्‍ञत्ति सील’’न्ति? आमन्ता। दुस्सिल्यन्ति? न हेवं वत्तब्बे…पे॰… तेन हि विञ्‍ञत्ति सीलन्ति।

    602. Na vattabbaṃ – ‘‘viññatti sīla’’nti? Āmantā. Dussilyanti? Na hevaṃ vattabbe…pe… tena hi viññatti sīlanti.

    विञ्‍ञत्ति सीलन्तिकथा निट्ठिता।

    Viññatti sīlantikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १०. विञ्‍ञत्ति सीलन्तिकथावण्णना • 10. Viññatti sīlantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact