Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ९. नवमवग्गो

    9. Navamavaggo

    (९०) ७. वितक्‍कानुपतितकथा

    (90) 7. Vitakkānupatitakathā

    ५६२. सब्बं चित्तं वितक्‍कानुपतितन्ति? आमन्ता। सब्बं चित्तं विचारानुपतितं पीतानुपतितं सुखानुपतितं दुक्खानुपतितं सोमनस्सानुपतितं दोमनस्सानुपतितं उपेक्खानुपतितं सद्धानुपतितं वीरियानुपतितं सतानुपतितं समाधानुपतितं पञ्‍ञानुपतितं रागानुपतितं दोसानुपतितं…पे॰… अनोत्तप्पानुपतितन्ति? न हेवं वत्तब्बे…पे॰…।

    562. Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Sabbaṃ cittaṃ vicārānupatitaṃ pītānupatitaṃ sukhānupatitaṃ dukkhānupatitaṃ somanassānupatitaṃ domanassānupatitaṃ upekkhānupatitaṃ saddhānupatitaṃ vīriyānupatitaṃ satānupatitaṃ samādhānupatitaṃ paññānupatitaṃ rāgānupatitaṃ dosānupatitaṃ…pe… anottappānupatitanti? Na hevaṃ vattabbe…pe….

    सब्बं चित्तं वितक्‍कानुपतितन्ति? आमन्ता। ननु अत्थि अवितक्‍को विचारमत्तो समाधीति? आमन्ता। हञ्‍चि अत्थि अवितक्‍को विचारमत्तो समाधि, नो च वत रे वत्तब्बे – ‘‘सब्बं चित्तं वितक्‍कानुपतित’’न्ति ।

    Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Nanu atthi avitakko vicāramatto samādhīti? Āmantā. Hañci atthi avitakko vicāramatto samādhi, no ca vata re vattabbe – ‘‘sabbaṃ cittaṃ vitakkānupatita’’nti .

    सब्बं चित्तं वितक्‍कानुपतितन्ति? आमन्ता। ननु अत्थि अवितक्‍को अविचारो समाधीति? आमन्ता। हञ्‍चि अत्थि अवितक्‍को अविचारो समाधि, नो च वत रे वत्तब्बे – ‘‘सब्बं चित्तं वितक्‍कानुपतित’’न्ति। सब्बं चित्तं वितक्‍कानुपतितन्ति? आमन्ता। ननु तयो समाधी वुत्ता भगवता – सवितक्‍को सविचारो समाधि, अवितक्‍को विचारमत्तो समाधि, अवितक्‍को अविचारो समाधीति 1? आमन्ता। हञ्‍चि तयो समाधी वुत्ता भगवता – सवितक्‍को सविचारो समाधि, अवितक्‍को विचारमत्तो समाधि, अवितक्‍को अविचारो समाधि, नो च वत रे वत्तब्बे – ‘‘सब्बं चित्तं वितक्‍कानुपतित’’न्ति।

    Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Nanu atthi avitakko avicāro samādhīti? Āmantā. Hañci atthi avitakko avicāro samādhi, no ca vata re vattabbe – ‘‘sabbaṃ cittaṃ vitakkānupatita’’nti. Sabbaṃ cittaṃ vitakkānupatitanti? Āmantā. Nanu tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhīti 2? Āmantā. Hañci tayo samādhī vuttā bhagavatā – savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi, no ca vata re vattabbe – ‘‘sabbaṃ cittaṃ vitakkānupatita’’nti.

    वितक्‍कानुपतितकथा निट्ठिता।

    Vitakkānupatitakathā niṭṭhitā.







    Footnotes:
    1. दी॰ नि॰ ३.३०५, ३५३
    2. dī. ni. 3.305, 353



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. वितक्‍कानुपतितकथावण्णना • 7. Vitakkānupatitakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. वितक्‍कानुपतितकथावण्णना • 7. Vitakkānupatitakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. वितक्‍कानुपतितकथावण्णना • 7. Vitakkānupatitakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact