Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    यानट्ठकथावण्णना

    Yānaṭṭhakathāvaṇṇanā

    १००. यानट्ठकथायं दुकयुत्तस्साति द्वीहि गोणेहि युत्तस्स। अयुत्तकन्ति गोणेहि अयुत्तं। कप्पकताति यथा द्वीहि भागेहि हेट्ठा पतिट्ठाति, एवं कता। तीणि वा चत्तारि वा ठानानीति अकप्पकताय उपत्थम्भनिया वसेन तीणि ठानानि, कप्पकताय वसेन चत्तारि ठानानीति। तथा पथवियं ठपितस्स तीणि ठानानीति सम्बन्धो। न्ति फलकस्स वा दारुकस्स वा उपरि ठपितं पथवियं ठपितञ्‍च। द्वीहि अक्खसीसेहीति द्वीहि अक्खकोटीहि। दारूनं उपरि ठपितस्साति द्विन्‍नं दारूनं उपरि द्वीहि अक्खकोटीहि ओलम्बेत्वा सकटसालायं ठपितस्स। हेट्ठिमतलस्साति सकटबाहाय भूमिं फुसित्वा ठितस्स हेट्ठिमभागस्स। सेसं नावायं वुत्तसदिसन्ति इमिना ‘‘यदि पन तं एवं गच्छन्तं पकतिगमनं उपच्छिन्दित्वा अञ्‍ञं दिसाभागं नेति, पाराजिकं। सयमेव यं कञ्‍चि गामं सम्पत्तं ठाना अचावेन्तोव विक्‍किणित्वा गच्छति, नेवत्थि अवहारो, भण्डदेय्यं पन होती’’ति इमं नयं अतिदिस्सति।

    100. Yānaṭṭhakathāyaṃ dukayuttassāti dvīhi goṇehi yuttassa. Ayuttakanti goṇehi ayuttaṃ. Kappakatāti yathā dvīhi bhāgehi heṭṭhā patiṭṭhāti, evaṃ katā. Tīṇi vā cattāri vā ṭhānānīti akappakatāya upatthambhaniyā vasena tīṇi ṭhānāni, kappakatāya vasena cattāri ṭhānānīti. Tathā pathaviyaṃ ṭhapitassa tīṇi ṭhānānīti sambandho. Tanti phalakassa vā dārukassa vā upari ṭhapitaṃ pathaviyaṃ ṭhapitañca. Dvīhi akkhasīsehīti dvīhi akkhakoṭīhi. Dārūnaṃ upari ṭhapitassāti dvinnaṃ dārūnaṃ upari dvīhi akkhakoṭīhi olambetvā sakaṭasālāyaṃ ṭhapitassa. Heṭṭhimatalassāti sakaṭabāhāya bhūmiṃ phusitvā ṭhitassa heṭṭhimabhāgassa. Sesaṃ nāvāyaṃ vuttasadisanti iminā ‘‘yadi pana taṃ evaṃ gacchantaṃ pakatigamanaṃ upacchinditvā aññaṃ disābhāgaṃ neti, pārājikaṃ. Sayameva yaṃ kañci gāmaṃ sampattaṃ ṭhānā acāventova vikkiṇitvā gacchati, nevatthi avahāro, bhaṇḍadeyyaṃ pana hotī’’ti imaṃ nayaṃ atidissati.

    यानट्ठकथावण्णना निट्ठिता।

    Yānaṭṭhakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / यानट्ठकथावण्णना • Yānaṭṭhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact