Library / Tipiṭaka / तिपिटक • Tipiṭaka / उदानपाळि • Udānapāḷi

    ३. यसोजसुत्तं

    3. Yasojasuttaṃ

    २३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन यसोजप्पमुखानि पञ्‍चमत्तानि भिक्खुसतानि सावत्थिं अनुप्पत्तानि होन्ति भगवन्तं दस्सनाय। तेध खो आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्‍ञापयमाना पत्तचीवरानि पटिसामयमाना उच्‍चासद्दा महासद्दा 1 अहेसुं ।

    23. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni honti bhagavantaṃ dassanāya. Tedha kho āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā 2 ahesuṃ .

    अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘के पनेते, आनन्द, उच्‍चासद्दा महासद्दा केवट्टा मञ्‍ञे मच्छविलोपे’’ति? ‘‘एतानि, भन्ते, यसोजप्पमुखानि पञ्‍चमत्तानि भिक्खुसतानि सावत्थिं अनुप्पत्तानि भगवन्तं दस्सनाय। तेते आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्‍ञापयमाना पत्तचीवरानि पटिसामयमाना उच्‍चासद्दा महासद्दा’’ति। ‘‘तेनहानन्द, मम वचनेन ते भिक्खू आमन्तेहि – ‘सत्था आयस्मन्ते आमन्तेती’’’ति।

    Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘ke panete, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’’ti? ‘‘Etāni, bhante, yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Tete āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā’’ti. ‘‘Tenahānanda, mama vacanena te bhikkhū āmantehi – ‘satthā āyasmante āmantetī’’’ti.

    ‘‘एवं , भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा येन ते भिक्खू तेनुपसङ्कमि ; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेती’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो आनन्दस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ने खो ते भिक्खू भगवा एतदवोच –

    ‘‘Evaṃ , bhante’’ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami ; upasaṅkamitvā te bhikkhū etadavoca – ‘‘satthā āyasmante āmantetī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca –

    ‘‘किं नु तुम्हे, भिक्खवे, उच्‍चासद्दा महासद्दा, केवट्टा मञ्‍ञे मच्छविलोपे’’ति? एवं वुत्ते, आयस्मा यसोजो भगवन्तं एतदवोच – ‘‘इमानि, भन्ते, पञ्‍चमत्तानि भिक्खुसतानि सावत्थिं अनुप्पत्तानि भगवन्तं दस्सनाय। तेमे आगन्तुका भिक्खू नेवासिकेहि भिक्खूहि सद्धिं पटिसम्मोदमाना सेनासनानि पञ्‍ञापयमाना पत्तचीवरानि पटिसामयमाना उच्‍चासद्दा महासद्दा’’ति। ‘‘गच्छथ, भिक्खवे, पणामेमि वो 3; न वो मम सन्तिके वत्थब्ब’’न्ति।

    ‘‘Kiṃ nu tumhe, bhikkhave, uccāsaddā mahāsaddā, kevaṭṭā maññe macchavilope’’ti? Evaṃ vutte, āyasmā yasojo bhagavantaṃ etadavoca – ‘‘imāni, bhante, pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya. Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā’’ti. ‘‘Gacchatha, bhikkhave, paṇāmemi vo 4; na vo mama santike vatthabba’’nti.

    ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा 5 पत्तचीवरमादाय येन वज्‍जी तेन चारिकं पक्‍कमिंसु। वज्‍जीसु अनुपुब्बेन चारिकं चरमाना येन वग्गुमुदा नदी तेनुपसङ्कमिंसु; उपसङ्कमित्वा वग्गुमुदाय नदिया तीरे पण्णकुटियो करित्वा वस्सं उपगच्छिंसु।

    ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā 6 pattacīvaramādāya yena vajjī tena cārikaṃ pakkamiṃsu. Vajjīsu anupubbena cārikaṃ caramānā yena vaggumudā nadī tenupasaṅkamiṃsu; upasaṅkamitvā vaggumudāya nadiyā tīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu.

    अथ खो आयस्मा यसोजो वस्सूपगतो 7 भिक्खू आमन्तेसि – ‘‘भगवता मयं, आवुसो, पणामिता अत्थकामेन हितेसिना, अनुकम्पकेन अनुकम्पं उपादाय। हन्द मयं, आवुसो, तथा विहारं कप्पेम यथा नो विहरतं भगवा अत्तमनो अस्सा’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो यसोजस्स पच्‍चस्सोसुं। अथ खो ते भिक्खू वूपकट्ठा अप्पमत्ता आतापिनो पहितत्ता विहरन्ता तेनेवन्तरवस्सेन सब्बेव तिस्सो विज्‍जा सच्छाकंसु।

    Atha kho āyasmā yasojo vassūpagato 8 bhikkhū āmantesi – ‘‘bhagavatā mayaṃ, āvuso, paṇāmitā atthakāmena hitesinā, anukampakena anukampaṃ upādāya. Handa mayaṃ, āvuso, tathā vihāraṃ kappema yathā no viharataṃ bhagavā attamano assā’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato yasojassa paccassosuṃ. Atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharantā tenevantaravassena sabbeva tisso vijjā sacchākaṃsu.

    अथ खो भगवा सावत्थियं यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि। तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायं।

    Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

    अथ खो भगवा वग्गुमुदातीरियानं भिक्खूनं चेतसा चेतो परिच्‍च मनसि करित्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आलोकजाता विय मे, आनन्द, एसा दिसा, ओभासजाता विय मे, आनन्द, एसा दिसा; यस्सं दिसायं 9 वग्गुमुदातीरिया भिक्खू विहरन्ति। गन्तुं अप्पटिकूलासि मे मनसि कातुं। पहिणेय्यासि त्वं, आनन्द, वग्गुमुदातीरियानं भिक्खूनं सन्तिके दूतं – ‘सत्था आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं दस्सनकामो’’’ति।

    Atha kho bhagavā vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasi karitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘ālokajātā viya me, ānanda, esā disā, obhāsajātā viya me, ānanda, esā disā; yassaṃ disāyaṃ 10 vaggumudātīriyā bhikkhū viharanti. Gantuṃ appaṭikūlāsi me manasi kātuṃ. Pahiṇeyyāsi tvaṃ, ānanda, vaggumudātīriyānaṃ bhikkhūnaṃ santike dūtaṃ – ‘satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo’’’ti.

    ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा येन अञ्‍ञतरो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘एहि त्वं, आवुसो, येन वग्गुमुदातीरिया भिक्खू तेनुपसङ्कम; उपसङ्कमित्वा वग्गुमुदातीरिये भिक्खू एवं वदेहि – ‘सत्था आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं दस्सनकामो’’’ति।

    ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘ehi tvaṃ, āvuso, yena vaggumudātīriyā bhikkhū tenupasaṅkama; upasaṅkamitvā vaggumudātīriye bhikkhū evaṃ vadehi – ‘satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo’’’ti.

    ‘‘एवमावुसो’’ति खो सो भिक्खु आयस्मतो आनन्दस्स पटिस्सुत्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्‍जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्‍जेय्य, एवमेव – महावने कूटागारसालायं अन्तरहितो वग्गुमुदाय नदिया तीरे तेसं भिक्खूनं पुरतो पातुरहोसि। अथ खो सो भिक्खु वग्गुमुदातीरिये भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेति, सत्था आयस्मन्तानं दस्सनकामो’’ति।

    ‘‘Evamāvuso’’ti kho so bhikkhu āyasmato ānandassa paṭissutvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – mahāvane kūṭāgārasālāyaṃ antarahito vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ purato pāturahosi. Atha kho so bhikkhu vaggumudātīriye bhikkhū etadavoca – ‘‘satthā āyasmante āmanteti, satthā āyasmantānaṃ dassanakāmo’’ti.

    ‘‘एवमावुसो’’ति खो ते भिक्खू तस्स भिक्खुनो पटिस्सुत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय – सेय्यथापि नाम बलवा पुरिसो समिञ्‍जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्‍जेय्य, एवमेव – वग्गुमुदाय नदिया तीरे अन्तरहिता महावने कूटागारसालायं भगवतो सम्मुखे पातुरहेसुं। तेन खो पन समयेन भगवा आनेञ्‍जेन समाधिना निसिन्‍नो होति। अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘कतमेन नु खो भगवा विहारेन एतरहि विहरती’’ति? अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘आनेञ्‍जेन खो भगवा विहारेन एतरहि विहरती’’ति। सब्बेव आनेञ्‍जसमाधिना निसीदिंसु।

    ‘‘Evamāvuso’’ti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṃ saṃsāmetvā pattacīvaramādāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahesuṃ. Tena kho pana samayena bhagavā āneñjena samādhinā nisinno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘katamena nu kho bhagavā vihārena etarahi viharatī’’ti? Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘āneñjena kho bhagavā vihārena etarahi viharatī’’ti. Sabbeva āneñjasamādhinā nisīdiṃsu.

    अथ खो आयस्मा आनन्दो अभिक्‍कन्ताय रत्तिया, निक्खन्ते पठमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं 11 करित्वा येन भगवा तेनञ्‍जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्‍कन्ता, भन्ते, रत्ति; निक्खन्तो पठमो यामो; चिरनिसिन्‍ना आगन्तुका भिक्खू; पटिसम्मोदतु, भन्ते, भगवा आगन्तुकेहि भिक्खूही’’ति। एवं वुत्ते, भगवा तुण्ही अहोसि।

    Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ 12 karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī’’ti. Evaṃ vutte, bhagavā tuṇhī ahosi.

    दुतियम्पि खो आयस्मा आनन्दो अभिक्‍कन्ताय रत्तिया, निक्खन्ते मज्झिमे यामे, उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्‍जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्‍कन्ता, भन्ते, रत्ति; निक्खन्तो मज्झिमो यामो; चिरनिसिन्‍ना आगन्तुका भिक्खू; पटिसम्मोदतु, भन्ते, भगवा आगन्तुकेहि भिक्खूही’’ति। दुतियम्पि खो भगवा तुण्ही अहोसि।

    Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto majjhimo yāmo; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī’’ti. Dutiyampi kho bhagavā tuṇhī ahosi.

    ततियम्पि खो आयस्मा आनन्दो अभिक्‍कन्ताय रत्तिया, निक्खन्ते पच्छिमे यामे, उद्धस्ते अरुणे, नन्दिमुखिया रत्तिया उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्‍जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘अभिक्‍कन्ता, भन्ते, रत्ति; निक्खन्तो पच्छिमो यामो; उद्धस्तो अरुणो; नन्दिमुखी रत्ति; चिरनिसिन्‍ना आगन्तुका भिक्खू; पटिसम्मोदतु, भन्ते, भगवा, आगन्तुकेहि भिक्खूही’’ति।

    Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘abhikkantā, bhante, ratti; nikkhanto pacchimo yāmo; uddhasto aruṇo; nandimukhī ratti; ciranisinnā āgantukā bhikkhū; paṭisammodatu, bhante, bhagavā, āgantukehi bhikkhūhī’’ti.

    अथ खो भगवा तम्हा समाधिम्हा वुट्ठहित्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘सचे खो त्वं, आनन्द, जानेय्यासि एत्तकम्पि ते नप्पटिभासेय्य 13। अहञ्‍च, आनन्द, इमानि च पञ्‍च भिक्खुसतानि सब्बेव आनेञ्‍जसमाधिना निसीदिम्हा’’ति।

    Atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘sace kho tvaṃ, ānanda, jāneyyāsi ettakampi te nappaṭibhāseyya 14. Ahañca, ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisīdimhā’’ti.

    अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –

    Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

    ‘‘यस्स जितो कामकण्टको,

    ‘‘Yassa jito kāmakaṇṭako,

    अक्‍कोसो च वधो च बन्धनञ्‍च।

    Akkoso ca vadho ca bandhanañca;

    पब्बतोव 15 सो ठितो अनेजो,

    Pabbatova 16 so ṭhito anejo,

    सुखदुक्खेसु न वेधती स भिक्खू’’ति॥ ततियं।

    Sukhadukkhesu na vedhatī sa bhikkhū’’ti. tatiyaṃ;







    Footnotes:
    1. उच्‍चासद्दमहासद्दा (क॰)
    2. uccāsaddamahāsaddā (ka.)
    3. वो पणामेमि (सब्बत्थ) म॰ नि॰ २.१५७ पस्सितब्बं
    4. vo paṇāmemi (sabbattha) ma. ni. 2.157 passitabbaṃ
    5. पटिसंसामेत्वा (स्या॰)
    6. paṭisaṃsāmetvā (syā.)
    7. वस्सूपगते (क॰)
    8. vassūpagate (ka.)
    9. यायं (क॰)
    10. yāyaṃ (ka.)
    11. चीवरं (सब्बत्थ)
    12. cīvaraṃ (sabbattha)
    13. नप्पटिभेय्य (?)
    14. nappaṭibheyya (?)
    15. पब्बतो विय (सी॰ स्या॰ पी॰)
    16. pabbato viya (sī. syā. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / उदान-अट्ठकथा • Udāna-aṭṭhakathā / ३. यसोजसुत्तवण्णना • 3. Yasojasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact