Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ३. ततियवग्गो

    3. Tatiyavaggo

    (२९) ९. यथाकम्मूपगतञाणकथा

    (29) 9. Yathākammūpagatañāṇakathā

    ३७७. यथाकम्मूपगतं ञाणं 1 दिब्बचक्खुन्ति? आमन्ता। यथाकम्मूपगतञ्‍च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰…।

    377. Yathākammūpagataṃ ñāṇaṃ 2 dibbacakkhunti? Āmantā. Yathākammūpagatañca manasi karoti, dibbena cakkhunā rūpaṃ passatīti? Na hevaṃ vattabbe…pe….

    यथाकम्मूपगतञ्‍च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? आमन्ता। द्विन्‍नं फस्सानं द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    Yathākammūpagatañca manasi karoti, dibbena cakkhunā rūpaṃ passatīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता। ‘‘इमे वत भोन्तो सत्ता’’ति च मनसि करोति, ‘‘कायदुच्‍चरितेन समन्‍नागता’’ति च मनसि करोति, ‘‘वचीदुच्‍चरितेन समन्‍नागता’’ति च मनसि करोति, ‘‘मनोदुच्‍चरितेन समन्‍नागता’’ति च मनसि करोति, ‘‘अरियानं उपवादका’’ति च मनसि करोति, ‘‘मिच्छादिट्ठिका’’ति च मनसि करोति, ‘‘मिच्छादिट्ठिकम्मसमादाना’’ति च मनसि करोति, ‘‘ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍ना’’ति च मनसि करोति, ‘‘इमे वा पन भोन्तो सत्ता’’ति च मनसि करोति, ‘‘कायसुचरितेन समन्‍नागता’’ति च मनसि करोति, ‘‘वचीसुचरितेन समन्‍नागता’’ति च मनसि करोति, ‘‘मनोसुचरितेन समन्‍नागता’’ति च मनसि करोति, ‘‘अरियानं अनुपवादका’’ति च मनसि करोति, ‘‘सम्मादिट्ठिका’’ति च मनसि करोति, ‘‘सम्मादिट्ठिकम्मसम्मादाना’’ति च मनसि करोति, ‘‘ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍ना’’ति च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? न हेवं वत्तब्बे…पे॰…।

    Yathākammūpagataṃ ñāṇaṃ dibbacakkhunti? Āmantā. ‘‘Ime vata bhonto sattā’’ti ca manasi karoti, ‘‘kāyaduccaritena samannāgatā’’ti ca manasi karoti, ‘‘vacīduccaritena samannāgatā’’ti ca manasi karoti, ‘‘manoduccaritena samannāgatā’’ti ca manasi karoti, ‘‘ariyānaṃ upavādakā’’ti ca manasi karoti, ‘‘micchādiṭṭhikā’’ti ca manasi karoti, ‘‘micchādiṭṭhikammasamādānā’’ti ca manasi karoti, ‘‘te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā’’ti ca manasi karoti, ‘‘ime vā pana bhonto sattā’’ti ca manasi karoti, ‘‘kāyasucaritena samannāgatā’’ti ca manasi karoti, ‘‘vacīsucaritena samannāgatā’’ti ca manasi karoti, ‘‘manosucaritena samannāgatā’’ti ca manasi karoti, ‘‘ariyānaṃ anupavādakā’’ti ca manasi karoti, ‘‘sammādiṭṭhikā’’ti ca manasi karoti, ‘‘sammādiṭṭhikammasammādānā’’ti ca manasi karoti, ‘‘te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti ca manasi karoti, dibbena cakkhunā rūpaṃ passatīti? Na hevaṃ vattabbe…pe….

    ‘‘ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍ना’’ति च मनसि करोति, दिब्बेन चक्खुना रूपं पस्सतीति? आमन्ता। द्विन्‍नं फस्सानं द्विन्‍नं चित्तानं समोधानं होतीति? न हेवं वत्तब्बे…पे॰…।

    ‘‘Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti ca manasi karoti, dibbena cakkhunā rūpaṃ passatīti? Āmantā. Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

    ३७८. यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता। अत्थि कोचि अदिब्बचक्खुको दिब्बचक्खुं अप्पटिलद्धो अनधिगतो असच्छिकतो यथाकम्मूपगतं जानातीति? आमन्ता। हञ्‍चि अत्थि कोचि अदिब्बचक्खुको दिब्बचक्खुं अप्पटिलद्धो अनधिगतो असच्छिकतो यथाकम्मूपगतं जानाति, नो च वत रे वत्तब्बे – ‘‘यथाकम्मूपगतं ञाणं दिब्बचक्खु’’न्ति।

    378. Yathākammūpagataṃ ñāṇaṃ dibbacakkhunti? Āmantā. Atthi koci adibbacakkhuko dibbacakkhuṃ appaṭiladdho anadhigato asacchikato yathākammūpagataṃ jānātīti? Āmantā. Hañci atthi koci adibbacakkhuko dibbacakkhuṃ appaṭiladdho anadhigato asacchikato yathākammūpagataṃ jānāti, no ca vata re vattabbe – ‘‘yathākammūpagataṃ ñāṇaṃ dibbacakkhu’’nti.

    यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता। आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानातीति? आमन्ता। हञ्‍चि आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानाति, नो च वत रे वत्तब्बे – ‘‘यथाकम्मूपगतं ञाणं दिब्बचक्खु’’न्ति।

    Yathākammūpagataṃ ñāṇaṃ dibbacakkhunti? Āmantā. Āyasmā sāriputto yathākammūpagataṃ ñāṇaṃ jānātīti? Āmantā. Hañci āyasmā sāriputto yathākammūpagataṃ ñāṇaṃ jānāti, no ca vata re vattabbe – ‘‘yathākammūpagataṃ ñāṇaṃ dibbacakkhu’’nti.

    यथाकम्मूपगतं ञाणं दिब्बचक्खुन्ति? आमन्ता। आयस्मा सारिपुत्तो यथाकम्मूपगतं ञाणं जानातीति? आमन्ता। अत्थायस्मतो सारिपुत्तस्स दिब्बचक्खुन्ति? न हेवं वत्तब्बे…पे॰…।

    Yathākammūpagataṃ ñāṇaṃ dibbacakkhunti? Āmantā. Āyasmā sāriputto yathākammūpagataṃ ñāṇaṃ jānātīti? Āmantā. Atthāyasmato sāriputtassa dibbacakkhunti? Na hevaṃ vattabbe…pe….

    अत्थायस्मतो सारिपुत्तस्स दिब्बचक्खुन्ति? आमन्ता। ननु आयस्मा सारिपुत्तो एतदवोच –

    Atthāyasmato sāriputtassa dibbacakkhunti? Āmantā. Nanu āyasmā sāriputto etadavoca –

    ‘‘नेव पुब्बेनिवासाय, नपि दिब्बस्स चक्खुनो।

    ‘‘Neva pubbenivāsāya, napi dibbassa cakkhuno;

    चेतोपरियाय इद्धिया, सोतधातुविसुद्धिया।

    Cetopariyāya iddhiyā, sotadhātuvisuddhiyā;

    चुतिया उपपत्तिया, पणिधि मे न विज्‍जती’’ति 3

    Cutiyā upapattiyā, paṇidhi me na vijjatī’’ti 4.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘यथाकम्मूपगतं ञाणं दिब्बचक्खु’’न्ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘yathākammūpagataṃ ñāṇaṃ dibbacakkhu’’nti.

    यथाकम्मूपगतञाणकथा निट्ठिता।

    Yathākammūpagatañāṇakathā niṭṭhitā.







    Footnotes:
    1. यथाकम्मूपगतञाणं (स्या॰ कं॰)
    2. yathākammūpagatañāṇaṃ (syā. kaṃ.)
    3. थेरगा॰ ९९६ थेरगाथायं
    4. theragā. 996 theragāthāyaṃ



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. यथाकम्मूपगतञाणकथावण्णना • 9. Yathākammūpagatañāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. यथाकम्मूपगतञाणकथावण्णना • 9. Yathākammūpagatañāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. यथाकम्मूपगतञाणकथावण्णना • 9. Yathākammūpagatañāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact