Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၁. ယဝကလာပိသုတ္တံ

    11. Yavakalāpisuttaṃ

    ၂၄၈. ‘‘သေယ္ယထာပိ , ဘိက္ခဝေ, ယဝကလာပီ စာတုမဟာပထေ နိက္ခိတ္တာ အသ္သ။ အထ ဆ ပုရိသာ အာဂစ္ဆေယ္ယုံ ဗ္ယာဘင္ဂိဟတ္ထာ။ တေ ယဝကလာပိံ ဆဟိ ဗ္ယာဘင္ဂီဟိ ဟနေယ္ယုံ။ ဧဝဉ္ဟိ သာ, ဘိက္ခဝေ, ယဝကလာပီ သုဟတာ အသ္သ ဆဟိ ဗ္ယာဘင္ဂီဟိ ဟညမာနာ။ အထ သတ္တမော ပုရိသော အာဂစ္ဆေယ္ယ ဗ္ယာဘင္ဂိဟတ္ထော။ သော တံ ယဝကလာပိံ သတ္တမာယ ဗ္ယာဘင္ဂိယာ ဟနေယ္ယ။ ဧဝဉ္ဟိ သာ ဘိက္ခဝေ, ယဝကလာပီ သုဟတတရာ အသ္သ, သတ္တမာယ ဗ္ယာဘင္ဂိယာ ဟညမာနာ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, အသ္သုတဝာ ပုထုဇ္ဇနော စက္ခုသ္မိံ ဟညတိ မနာပာမနာပေဟိ ရူပေဟိ။ပေ.။ ဇိဝ္ဟာယ ဟညတိ မနာပာမနာပေဟိ ရသေဟိ။ပေ.။ မနသ္မိံ ဟညတိ မနာပာမနာပေဟိ ဓမ္မေဟိ။ သစေ သော, ဘိက္ခဝေ, အသ္သုတဝာ ပုထုဇ္ဇနော အာယတိံ ပုနဗ္ဘဝာယ စေတေတိ, ဧဝဉ္ဟိ သော, ဘိက္ခဝေ, မောဃပုရိသော သုဟတတရော ဟောတိ, သေယ္ယထာပိ သာ ယဝကလာပီ သတ္တမာယ ဗ္ယာဘင္ဂိယာ ဟညမာနာ။

    248. ‘‘Seyyathāpi , bhikkhave, yavakalāpī cātumahāpathe nikkhittā assa. Atha cha purisā āgaccheyyuṃ byābhaṅgihatthā. Te yavakalāpiṃ chahi byābhaṅgīhi haneyyuṃ. Evañhi sā, bhikkhave, yavakalāpī suhatā assa chahi byābhaṅgīhi haññamānā. Atha sattamo puriso āgaccheyya byābhaṅgihattho. So taṃ yavakalāpiṃ sattamāya byābhaṅgiyā haneyya. Evañhi sā bhikkhave, yavakalāpī suhatatarā assa, sattamāya byābhaṅgiyā haññamānā. Evameva kho, bhikkhave, assutavā puthujjano cakkhusmiṃ haññati manāpāmanāpehi rūpehi…pe… jivhāya haññati manāpāmanāpehi rasehi…pe… manasmiṃ haññati manāpāmanāpehi dhammehi. Sace so, bhikkhave, assutavā puthujjano āyatiṃ punabbhavāya ceteti, evañhi so, bhikkhave, moghapuriso suhatataro hoti, seyyathāpi sā yavakalāpī sattamāya byābhaṅgiyā haññamānā.

    ‘‘ဘူတပုဗ္ဗံ, ဘိက္ခဝေ, ဒေဝာသုရသင္ဂာမော သမုပဗ္ယူဠ္ဟော 1 အဟောသိ။ အထ ခော, ဘိက္ခဝေ, ဝေပစိတ္တိ အသုရိန္ဒော အသုရေ အာမန္တေသိ – ‘သစေ, မာရိသာ, ဒေဝာသုရသင္ဂာမေ သမုပဗ္ယူဠ္ဟေ အသုရာ ဇိနေယ္ယုံ ဒေဝာ ပရာဇိနေယ္ယုံ, ယေန နံ သက္ကံ ဒေဝာနမိန္ဒံ ကဏ္ဌပဉ္စမေဟိ ဗန္ဓနေဟိ ဗန္ဓိတ္ဝာ မမ သန္တိကေ အာနေယ္ယာထ အသုရပုရ’န္တိ။ သက္ကောပိ ခော, ဘိက္ခဝေ, ဒေဝာနမိန္ဒော ဒေဝေ တာဝတိံသေ အာမန္တေသိ – ‘သစေ, မာရိသာ, ဒေဝာသုရသင္ဂာမေ သမုပဗ္ယူဠ္ဟေ ဒေဝာ ဇိနေယ္ယုံ အသုရာ ပရာဇိနေယ္ယုံ, ယေန နံ ဝေပစိတ္တိံ အသုရိန္ဒံ ကဏ္ဌပဉ္စမေဟိ ဗန္ဓနေဟိ ဗန္ဓိတ္ဝာ မမ သန္တိကေ အာနေယ္ယာထ သုဓမ္မံ ဒေဝသဘ’န္တိ။ တသ္မိံ ခော ပန, ဘိက္ခဝေ, သင္ဂာမေ ဒေဝာ ဇိနိံသု, အသုရာ ပရာဇိနိံသု ။ အထ ခော, ဘိက္ခဝေ, ဒေဝာ တာဝတိံသာ ဝေပစိတ္တိံ အသုရိန္ဒံ ကဏ္ဌပဉ္စမေဟိ ဗန္ဓနေဟိ ဗန္ဓိတ္ဝာ သက္ကသ္သ ဒေဝာနမိန္ဒသ္သ သန္တိကေ အာနေသုံ သုဓမ္မံ ဒေဝသဘံ။ တတ္ရ သုဒံ, ဘိက္ခဝေ, ဝေပစိတ္တိ အသုရိန္ဒော ကဏ္ဌပဉ္စမေဟိ ဗန္ဓနေဟိ ဗဒ္ဓော 2 ဟောတိ။ ယဒာ ခော, ဘိက္ခဝေ, ဝေပစိတ္တိသ္သ အသုရိန္ဒသ္သ ဧဝံ ဟောတိ – ‘ဓမ္မိကာ ခော ဒေဝာ, အဓမ္မိကာ အသုရာ , ဣဓေဝ ဒာနာဟံ ဒေဝပုရံ ဂစ္ဆာမီ’တိ။ အထ ကဏ္ဌပဉ္စမေဟိ ဗန္ဓနေဟိ မုတ္တံ အတ္တာနံ သမနုပသ္သတိ, ဒိဗ္ဗေဟိ စ ပဉ္စဟိ ကာမဂုဏေဟိ သမပ္ပိတော သမင္ဂီဘူတော ပရိစာရေတိ။ ယဒာ စ ခော, ဘိက္ခဝေ, ဝေပစိတ္တိသ္သ အသုရိန္ဒသ္သ ဧဝံ ဟောတိ – ‘ဓမ္မိကာ ခော အသုရာ, အဓမ္မိကာ ဒေဝာ, တတ္ထေဝ ဒာနာဟံ အသုရပုရံ ဂမိသ္သာမီ’တိ, အထ ကဏ္ဌပဉ္စမေဟိ ဗန္ဓနေဟိ ဗဒ္ဓံ အတ္တာနံ သမနုပသ္သတိ။ ဒိဗ္ဗေဟိ စ ပဉ္စဟိ ကာမဂုဏေဟိ ပရိဟာယတိ။ ဧဝံ သုခုမံ ခော, ဘိက္ခဝေ, ဝေပစိတ္တိဗန္ဓနံ။ တတော သုခုမတရံ မာရဗန္ဓနံ။ မညမာနော ခော, ဘိက္ခဝေ, ဗဒ္ဓော မာရသ္သ, အမညမာနော မုတ္တော ပာပိမတော။

    ‘‘Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho 3 ahosi. Atha kho, bhikkhave, vepacitti asurindo asure āmantesi – ‘sace, mārisā, devāsurasaṅgāme samupabyūḷhe asurā jineyyuṃ devā parājineyyuṃ, yena naṃ sakkaṃ devānamindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapura’nti. Sakkopi kho, bhikkhave, devānamindo deve tāvatiṃse āmantesi – ‘sace, mārisā, devāsurasaṅgāme samupabyūḷhe devā jineyyuṃ asurā parājineyyuṃ, yena naṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ devasabha’nti. Tasmiṃ kho pana, bhikkhave, saṅgāme devā jiniṃsu, asurā parājiniṃsu . Atha kho, bhikkhave, devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammaṃ devasabhaṃ. Tatra sudaṃ, bhikkhave, vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho 4 hoti. Yadā kho, bhikkhave, vepacittissa asurindassa evaṃ hoti – ‘dhammikā kho devā, adhammikā asurā , idheva dānāhaṃ devapuraṃ gacchāmī’ti. Atha kaṇṭhapañcamehi bandhanehi muttaṃ attānaṃ samanupassati, dibbehi ca pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Yadā ca kho, bhikkhave, vepacittissa asurindassa evaṃ hoti – ‘dhammikā kho asurā, adhammikā devā, tattheva dānāhaṃ asurapuraṃ gamissāmī’ti, atha kaṇṭhapañcamehi bandhanehi baddhaṃ attānaṃ samanupassati. Dibbehi ca pañcahi kāmaguṇehi parihāyati. Evaṃ sukhumaṃ kho, bhikkhave, vepacittibandhanaṃ. Tato sukhumataraṃ mārabandhanaṃ. Maññamāno kho, bhikkhave, baddho mārassa, amaññamāno mutto pāpimato.

    ‘‘‘အသ္မီ’တိ, ဘိက္ခဝေ, မညိတမေတံ, ‘အယမဟမသ္မီ’တိ မညိတမေတံ, ‘ဘဝိသ္သ’န္တိ မညိတမေတံ, ‘န ဘဝိသ္သ’န္တိ မညိတမေတံ, ‘ရူပီ ဘဝိသ္သ’န္တိ မညိတမေတံ, ‘အရူပီ ဘဝိသ္သ’န္တိ မညိတမေတံ, ‘သညီ ဘဝိသ္သ’န္တိ မညိတမေတံ, ‘အသညီ ဘဝိသ္သ’န္တိ မညိတမေတံ, ‘နေဝသညီနာသညီ ဘဝိသ္သ’န္တိ မညိတမေတံ။ မညိတံ, ဘိက္ခဝေ, ရောဂော, မညိတံ ဂဏ္ဍော, မညိတံ သလ္လံ။ တသ္မာတိဟ, ဘိက္ခဝေ, ‘အမညမာနေန 5 စေတသာ ဝိဟရိသ္သာမာ’တိ – ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗံ။

    ‘‘‘Asmī’ti, bhikkhave, maññitametaṃ, ‘ayamahamasmī’ti maññitametaṃ, ‘bhavissa’nti maññitametaṃ, ‘na bhavissa’nti maññitametaṃ, ‘rūpī bhavissa’nti maññitametaṃ, ‘arūpī bhavissa’nti maññitametaṃ, ‘saññī bhavissa’nti maññitametaṃ, ‘asaññī bhavissa’nti maññitametaṃ, ‘nevasaññīnāsaññī bhavissa’nti maññitametaṃ. Maññitaṃ, bhikkhave, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ. Tasmātiha, bhikkhave, ‘amaññamānena 6 cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabbaṃ.

    ‘‘‘အသ္မီ’တိ, ဘိက္ခဝေ, ဣဉ္ဇိတမေတံ, ‘အယမဟမသ္မီ’တိ ဣဉ္ဇိတမေတံ, ‘ဘဝိသ္သ’န္တိ ဣဉ္ဇိတမေတံ, ‘န ဘဝိသ္သ’န္တိ ဣဉ္ဇိတမေတံ, ‘ရူပီ ဘဝိသ္သ’န္တိ ဣဉ္ဇိတမေတံ, ‘အရူပီ ဘဝိသ္သ’န္တိ ဣဉ္ဇိတမေတံ, ‘သညီ ဘဝိသ္သ’န္တိ ဣဉ္ဇိတမေတံ, ‘အသညီ ဘဝိသ္သ’န္တိ ဣဉ္ဇိတမေတံ, ‘နေဝသညီနာသညီ ဘဝိသ္သ’န္တိ ဣဉ္ဇိတမေတံ။ ဣဉ္ဇိတံ, ဘိက္ခဝေ , ရောဂော, ဣဉ္ဇိတံ ဂဏ္ဍော, ဣဉ္ဇိတံ သလ္လံ။ တသ္မာတိဟ, ဘိက္ခဝေ, ‘အနိဉ္ဇမာနေန 7 စေတသာ ဝိဟရိသ္သာမာ’တိ – ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗံ။

    ‘‘‘Asmī’ti, bhikkhave, iñjitametaṃ, ‘ayamahamasmī’ti iñjitametaṃ, ‘bhavissa’nti iñjitametaṃ, ‘na bhavissa’nti iñjitametaṃ, ‘rūpī bhavissa’nti iñjitametaṃ, ‘arūpī bhavissa’nti iñjitametaṃ, ‘saññī bhavissa’nti iñjitametaṃ, ‘asaññī bhavissa’nti iñjitametaṃ, ‘nevasaññīnāsaññī bhavissa’nti iñjitametaṃ. Iñjitaṃ, bhikkhave , rogo, iñjitaṃ gaṇḍo, iñjitaṃ sallaṃ. Tasmātiha, bhikkhave, ‘aniñjamānena 8 cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabbaṃ.

    ‘‘‘အသ္မီ’တိ , ဘိက္ခဝေ, ဖန္ဒိတမေတံ, ‘အယမဟမသ္မီ’တိ ဖန္ဒိတမေတံ, ‘ဘဝိသ္သ’န္တိ။ပေ.။ ‘န ဘဝိသ္သ’န္တိ။ ‘ရူပီ ဘဝိသ္သ’န္တိ။ ‘အရူပီ ဘဝိသ္သ’န္တိ။ ‘သညီ ဘဝိသ္သ’န္တိ။ ‘အသညီ ဘဝိသ္သ’န္တိ။ ‘နေဝသညီနာသညီ ဘဝိသ္သ’န္တိ ဖန္ဒိတမေတံ။ ဖန္ဒိတံ, ဘိက္ခဝေ, ရောဂော, ဖန္ဒိတံ ဂဏ္ဍော, ဖန္ဒိတံ သလ္လံ။ တသ္မာတိဟ, ဘိက္ခဝေ, ‘အဖန္ဒမာနေန 9 စေတသာ ဝိဟရိသ္သာမာ’တိ – ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗံ။

    ‘‘‘Asmī’ti , bhikkhave, phanditametaṃ, ‘ayamahamasmī’ti phanditametaṃ, ‘bhavissa’nti…pe… ‘na bhavissa’nti… ‘rūpī bhavissa’nti… ‘arūpī bhavissa’nti… ‘saññī bhavissa’nti… ‘asaññī bhavissa’nti… ‘nevasaññīnāsaññī bhavissa’nti phanditametaṃ. Phanditaṃ, bhikkhave, rogo, phanditaṃ gaṇḍo, phanditaṃ sallaṃ. Tasmātiha, bhikkhave, ‘aphandamānena 10 cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabbaṃ.

    ‘‘‘အသ္မီ’တိ, ဘိက္ခဝေ, ပပဉ္စိတမေတံ, ‘အယမဟမသ္မီ’တိ ပပဉ္စိတမေတံ, ‘ဘဝိသ္သ’န္တိ။ပေ.။ ‘န ဘဝိသ္သ’န္တိ။ ‘ရူပီ ဘဝိသ္သ’န္တိ။ ‘အရူပီ ဘဝိသ္သ’န္တိ။ ‘သညီ ဘဝိသ္သ’န္တိ။ ‘အသညီ ဘဝိသ္သ’န္တိ။ ‘နေဝသညီနာသညီ ဘဝိသ္သ’န္တိ ပပဉ္စိတမေတံ ။ ပပဉ္စိတံ, ဘိက္ခဝေ, ရောဂော, ပပဉ္စိတံ ဂဏ္ဍော, ပပဉ္စိတံ သလ္လံ။ တသ္မာတိဟ, ဘိက္ခဝေ, ‘နိပ္ပပဉ္စေန စေတသာ ဝိဟရိသ္သာမာ’တိ – ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗံ။

    ‘‘‘Asmī’ti, bhikkhave, papañcitametaṃ, ‘ayamahamasmī’ti papañcitametaṃ, ‘bhavissa’nti…pe… ‘na bhavissa’nti… ‘rūpī bhavissa’nti… ‘arūpī bhavissa’nti… ‘saññī bhavissa’nti… ‘asaññī bhavissa’nti… ‘nevasaññīnāsaññī bhavissa’nti papañcitametaṃ . Papañcitaṃ, bhikkhave, rogo, papañcitaṃ gaṇḍo, papañcitaṃ sallaṃ. Tasmātiha, bhikkhave, ‘nippapañcena cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabbaṃ.

    ‘‘‘အသ္မီ’တိ, ဘိက္ခဝေ, မာနဂတမေတံ, ‘အယမဟမသ္မီ’တိ မာနဂတမေတံ, ‘ဘဝိသ္သ’န္တိ မာနဂတမေတံ, ‘န ဘဝိသ္သ’န္တိ မာနဂတမေတံ, ‘ရူပီ ဘဝိသ္သ’န္တိ မာနဂတမေတံ, ‘အရူပီ ဘဝိသ္သ’န္တိ မာနဂတမေတံ, ‘သညီ ဘဝိသ္သ’န္တိ မာနဂတမေတံ, ‘အသညီ ဘဝိသ္သ’န္တိ မာနဂတမေတံ, ‘နေဝသညီနာသညီ ဘဝိသ္သ’န္တိ မာနဂတမေတံ။ မာနဂတံ, ဘိက္ခဝေ, ရောဂော, မာနဂတံ ဂဏ္ဍော, မာနဂတံ သလ္လံ။ တသ္မာတိဟ, ဘိက္ခဝေ, ‘နိဟတမာနေန စေတသာ ဝိဟရိသ္သာမာ’တိ – ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗ’’န္တိ။ ဧကာဒသမံ။

    ‘‘‘Asmī’ti, bhikkhave, mānagatametaṃ, ‘ayamahamasmī’ti mānagatametaṃ, ‘bhavissa’nti mānagatametaṃ, ‘na bhavissa’nti mānagatametaṃ, ‘rūpī bhavissa’nti mānagatametaṃ, ‘arūpī bhavissa’nti mānagatametaṃ, ‘saññī bhavissa’nti mānagatametaṃ, ‘asaññī bhavissa’nti mānagatametaṃ, ‘nevasaññīnāsaññī bhavissa’nti mānagatametaṃ. Mānagataṃ, bhikkhave, rogo, mānagataṃ gaṇḍo, mānagataṃ sallaṃ. Tasmātiha, bhikkhave, ‘nihatamānena cetasā viharissāmā’ti – evañhi vo, bhikkhave, sikkhitabba’’nti. Ekādasamaṃ.

    အာသီဝိသဝဂ္ဂော ဧကူနဝီသတိမော။

    Āsīvisavaggo ekūnavīsatimo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    အာသီဝိသော ရထော ကုမ္မော၊ ဒ္ဝေ ဒာရုက္ခန္ဓာ အဝသ္သုတော။

    Āsīviso ratho kummo, dve dārukkhandhā avassuto;

    ဒုက္ခဓမ္မာ ကိံသုကာ ဝီဏာ၊ ဆပ္ပာဏာ ယဝကလာပီတိ။

    Dukkhadhammā kiṃsukā vīṇā, chappāṇā yavakalāpīti.

    သဠာယတနဝဂ္ဂေ စတုတ္ထပဏ္ဏာသကော သမတ္တော။

    Saḷāyatanavagge catutthapaṇṇāsako samatto.

    တသ္သ ဝဂ္ဂုဒ္ဒာနံ –

    Tassa vagguddānaṃ –

    နန္ဒိက္ခယော သဋ္ဌိနယော၊ သမုဒ္ဒော ဥရဂေန စ။

    Nandikkhayo saṭṭhinayo, samuddo uragena ca;

    စတုပဏ္ဏာသကာ ဧတေ၊ နိပာတေသု ပကာသိတာတိ။

    Catupaṇṇāsakā ete, nipātesu pakāsitāti.

    သဠာယတနသံယုတ္တံ သမတ္တံ။

    Saḷāyatanasaṃyuttaṃ samattaṃ.







    Footnotes:
    1. သမုပဗ္ဗူဠ္ဟော (သီ. ပီ.)
    2. ဗန္ဓော (သီ. သ္ယာ. ကံ. က.)
    3. samupabbūḷho (sī. pī.)
    4. bandho (sī. syā. kaṃ. ka.)
    5. အမညိတမာနေန (ပီ. က.)
    6. amaññitamānena (pī. ka.)
    7. အနိဉ္ဇိယမာနေန (သ္ယာ. ကံ. က.)
    8. aniñjiyamānena (syā. kaṃ. ka.)
    9. အဖန္ဒိယမာနေန (သ္ယာ. ကံ. က.)
    10. aphandiyamānena (syā. kaṃ. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁၁. ယဝကလာပိသုတ္တဝဏ္ဏနာ • 11. Yavakalāpisuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁၁. ယဝကလာပိသုတ္တဝဏ္ဏနာ • 11. Yavakalāpisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact