Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    (၁၁). ရာဂပေယ္ယာလံ

    (11). Rāgapeyyālaṃ

    ၁၁၇. ‘‘ရာဂသ္သ , ဘိက္ခဝေ, အဘိညာယ အဋ္ဌ ဓမ္မာ ဘာဝေတဗ္ဗာ။ ကတမေ အဋ္ဌ? သမ္မာဒိဋ္ဌိ, သမ္မာသင္ကပ္ပော, သမ္မာဝာစာ, သမ္မာကမ္မန္တော, သမ္မာအာဇီဝော, သမ္မာဝာယာမော, သမ္မာသတိ, သမ္မာသမာဓိ – ရာဂသ္သ, ဘိက္ခဝေ, အဘိညာယ ဣမေ အဋ္ဌ ဓမ္မာ ဘာဝေတဗ္ဗာ’’တိ။

    117. ‘‘Rāgassa , bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā’’ti.

    ၁၁၈. ‘‘ရာဂသ္သ, ဘိက္ခဝေ, အဘိညာယ အဋ္ဌ ဓမ္မာ ဘာဝေတဗ္ဗာ။ ကတမေ အဋ္ဌ? အဇ္ဈတ္တံ ရူပသညီ ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ပရိတ္တာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ, တာနိ အဘိဘုယ္ယ ‘ဇာနာမိ ပသ္သာမီ’တိ ဧဝံသညီ ဟောတိ။ အဇ္ဈတ္တံ ရူပသညီ ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ အပ္ပမာဏာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ, တာနိ အဘိဘုယ္ယ ‘ဇာနာမိ ပသ္သာမီ’တိ ဧဝံသညီ ဟောတိ။ အဇ္ဈတ္တံ အရူပသညီ ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ ပရိတ္တာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ, တာနိ အဘိဘုယ္ယ ‘ဇာနာမိ ပသ္သာမီ’တိ ဧဝံသညီ ဟောတိ။ အဇ္ဈတ္တံ အရူပသညီ ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ အပ္ပမာဏာနိ သုဝဏ္ဏဒုဗ္ဗဏ္ဏာနိ, တာနိ အဘိဘုယ္ယ ‘ဇာနာမိ ပသ္သာမီ’တိ ဧဝံသညီ ဟောတိ။ အဇ္ဈတ္တံ အရူပသညီ ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ နီလာနိ နီလဝဏ္ဏာနိ နီလနိဒသ္သနာနိ နီလနိဘာသာနိ ပီတာနိ ပီတဝဏ္ဏာနိ။ပေ.။ လောဟိတကာနိ လောဟိတကဝဏ္ဏာနိ။ပေ.။ ဩဒာတာနိ ဩဒာတဝဏ္ဏာနိ။ပေ.။ ဩဒာတနိဘာသာနိ, တာနိ အဘိဘုယ္ယ ‘ဇာနာမိ ပသ္သာမီ’တိ ဧဝံသညီ ဟောတိ – ရာဂသ္သ, ဘိက္ခဝေ, အဘိညာယ ဣမေ အဋ္ဌ ဓမ္မာ ဘာဝေတဗ္ဗာ’’။

    118. ‘‘Rāgassa, bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṃsaññī hoti. Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṃsaññī hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṃsaññī hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṃsaññī hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni pītāni pītavaṇṇāni…pe… lohitakāni lohitakavaṇṇāni…pe… odātāni odātavaṇṇāni…pe… odātanibhāsāni, tāni abhibhuyya ‘jānāmi passāmī’ti evaṃsaññī hoti – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā’’.

    ၁၁၉. ‘‘ရာဂသ္သ, ဘိက္ခဝေ, အဘိညာယ အဋ္ဌ ဓမ္မာ ဘာဝေတဗ္ဗာ။ ကတမေ အဋ္ဌ? ရူပီ ရူပာနိ ပသ္သတိ, အဇ္ဈတ္တံ အရူပသညီ ဗဟိဒ္ဓာ ရူပာနိ ပသ္သတိ, သုဘန္တေဝ အဓိမုတ္တော ဟောတိ, သဗ္ဗသော ရူပသညာနံ သမတိက္ကမာ ပဋိဃသညာနံ အတ္ထင္ဂမာ နာနတ္တသညာနံ အမနသိကာရာ ‘အနန္တော အာကာသော’တိ အာကာသာနဉ္စာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ, သဗ္ဗသော အာကာသာနဉ္စာယတနံ သမတိက္ကမ္မ ‘အနန္တံ ဝိညာဏ’န္တိ ဝိညာဏဉ္စာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ, သဗ္ဗသော ဝိညာဏဉ္စာယတနံ သမတိက္ကမ္မ ‘နတ္ထိ ကိဉ္စီ’တိ အာကိဉ္စညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ, သဗ္ဗသော အာကိဉ္စညာယတနံ သမတိက္ကမ္မ နေဝသညာနာသညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ, သဗ္ဗသော နေဝသညာနာသညာယတနံ သမတိက္ကမ္မ သညာဝေဒယိတနိရောဓံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ – ရာဂသ္သ, ဘိက္ခဝေ, အဘိညာယ ဣမေ အဋ္ဌ ဓမ္မာ ဘာဝေတဗ္ဗာ’’။

    119. ‘‘Rāgassa, bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Rūpī rūpāni passati, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, subhanteva adhimutto hoti, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati – rāgassa, bhikkhave, abhiññāya ime aṭṭha dhammā bhāvetabbā’’.

    ၁၂၀-၁၄၆. ‘‘ရာဂသ္သ , ဘိက္ခဝေ, ပရိညာယ။ပေ.။ ပရိက္ခယာယ။ ပဟာနာယ။ ခယာယ။ ဝယာယ။ ဝိရာဂာယ။ နိရောဓာယ။ စာဂာယ။ ပဋိနိသ္သဂ္ဂာယ။ပေ.။ ဣမေ အဋ္ဌ ဓမ္မာ ဘာဝေတဗ္ဗာ’’။

    120-146. ‘‘Rāgassa , bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya…pe… ime aṭṭha dhammā bhāvetabbā’’.

    ၁၄၇-၆၂၆. ‘‘ဒောသသ္သ။ပေ.။ မောဟသ္သ။ ကောဓသ္သ။ ဥပနာဟသ္သ။ မက္ခသ္သ။ ပဠာသသ္သ။ ဣသ္သာယ။ မစ္ဆရိယသ္သ ။ မာယာယ။ သာဌေယ္ယသ္သ။ ထမ္ဘသ္သ။ သာရမ္ဘသ္သ။ မာနသ္သ။ အတိမာနသ္သ။ မဒသ္သ။ ပမာဒသ္သ အဘိညာယ။ပေ.။ ပရိညာယ။ ပရိက္ခယာယ။ ပဟာနာယ။ ခယာယ။ ဝယာယ။ ဝိရာဂာယ။ နိရောဓာယ။ စာဂာယ။ ပဋိနိသ္သဂ္ဂာယ။ပေ.။ ဣမေ အဋ္ဌ ဓမ္မာ ဘာဝေတဗ္ဗာ’’တိ။

    147-626. ‘‘Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa … māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya…pe… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya…pe… ime aṭṭha dhammā bhāvetabbā’’ti.

    ရာဂပေယ္ယာလံ နိဋ္ဌိတံ။

    Rāgapeyyālaṃ niṭṭhitaṃ.

    အဋ္ဌကနိပာတပာဠိ နိဋ္ဌိတာ။

    Aṭṭhakanipātapāḷi niṭṭhitā.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၁၀. သဒ္ဓာသုတ္တာဒိဝဏ္ဏနာ • 1-10. Saddhāsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact