Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. ဩဃဝဂ္ဂော

    8. Oghavaggo

    ၁-၁၀. ဩဃာဒိသုတ္တဒသကံ

    1-10. Oghādisuttadasakaṃ

    ၈၈၉-၈၉၈. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဥဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။ ကတမာနိ ပဉ္စ ? ရူပရာဂော, အရူပရာဂော, မာနော, ဥဒ္ဓစ္စံ, အဝိဇ္ဇာ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စုဒ္ဓမ္ဘာဂိယာနိ သံယောဇနာနိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဥဒ္ဓမ္ဘာဂိယာနံ သံယောဇနာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ စတ္တာရော ဣဒ္ဓိပာဒာ ဘာဝေတဗ္ဗာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ ဥဒ္ဓမ္ဘာဂိယာနံ သံယောဇနာနံ အဘိညာယ ပရိညာယ ပရိက္ခယာယ ပဟာနာယ ဣမေ စတ္တာရော ဣဒ္ဓိပာဒာ ဘာဝေတဗ္ဗာ’’တိ။

    889-898. ‘‘Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca ? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro iddhipādā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro iddhipādā bhāvetabbā’’ti.

    (ယထာ မဂ္ဂသံယုတ္တံ တထာ ဝိတ္ထာရေတဗ္ဗံ)။

    (Yathā maggasaṃyuttaṃ tathā vitthāretabbaṃ).

    ဩဃဝဂ္ဂော အဋ္ဌမော။

    Oghavaggo aṭṭhamo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    ဩဃော ယောဂော ဥပာဒာနံ၊ ဂန္ထာ အနုသယေန စ။

    Ogho yogo upādānaṃ, ganthā anusayena ca;

    ကာမဂုဏာ နီဝရဏာ၊ ခန္ဓာ ဩရုဒ္ဓမ္ဘာဂိယာတိ။

    Kāmaguṇā nīvaraṇā, khandhā oruddhambhāgiyāti.

    ဣဒ္ဓိပာဒသံယုတ္တံ သတ္တမံ။

    Iddhipādasaṃyuttaṃ sattamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact