Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂၃-၁၁၂. သာရဂန္ဓာဒိဒာနူပကာရသုတ္တနဝုတိကံ

    23-112. Sāragandhādidānūpakārasuttanavutikaṃ

    ၄၆၀-၅၄၉. သာဝတ္ထိနိဒာနံ ။ ဧကမန္တံ နိသိန္နော ခော သော ဘိက္ခု ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ကော နု ခော, ဘန္တေ, ဟေတု, ကော ပစ္စယော, ယေန မိဓေကစ္စော ကာယသ္သ ဘေဒာ ပရံ မရဏာ သာရဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ။ပေ.။ ဖေဂ္ဂုဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ။ တစဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ ။ ပပဋိကဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ။ ပတ္တဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ။ ပုပ္ဖဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ။ ဖလဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ။ ရသဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ။ ဂန္ဓဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ သဟဗ္ယတံ ဥပပဇ္ဇတီ’’တိ? ‘‘ဣဓ, ဘိက္ခု, ဧကစ္စော ကာယေန သုစရိတံ စရတိ, ဝာစာယ သုစရိတံ စရတိ, မနသာ သုစရိတံ စရတိ။ တသ္သ သုတံ ဟောတိ – ‘ဂန္ဓဂန္ဓေ အဓိဝတ္ထာ ဒေဝာ ဒီဃာယုကာ ဝဏ္ဏဝန္တော သုခဗဟုလာ’တိ။ တသ္သ ဧဝံ ဟောတိ – ‘အဟော ဝတာဟံ ကာယသ္သ ဘေဒာ ပရံ မရဏာ ဂန္ဓဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ သဟဗ္ယတံ ဥပပဇ္ဇေယ္ယ’န္တိ။ သော အန္နံ ဒေတိ။ပေ.။ ပာနံ ဒေတိ။ ဝတ္ထံ ဒေတိ။ ယာနံ ဒေတိ။ မာလံ ဒေတိ။ ဂန္ဓံ ဒေတိ။ ဝိလေပနံ ဒေတိ။ သေယ္ယံ ဒေတိ။ အာဝသထံ ဒေတိ။ ပဒီပေယ္ယံ ဒေတိ။ သော ကာယသ္သ ဘေဒာ ပရံ မရဏာ ဂန္ဓဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ သဟဗ္ယတံ ဥပပဇ္ဇတိ။ အယံ ခော, ဘိက္ခု, ဟေတု, အယံ ပစ္စယော, ယေန မိဓေကစ္စော ကာယသ္သ ဘေဒာ ပရံ မရဏာ ဂန္ဓဂန္ဓေ အဓိဝတ္ထာနံ ဒေဝာနံ သဟဗ္ယတံ ဥပပဇ္ဇတီ’’တိ။ ဒ္ဝာဒသသတိမံ။

    460-549. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sāragandhe adhivatthānaṃ devānaṃ…pe… pheggugandhe adhivatthānaṃ devānaṃ… tacagandhe adhivatthānaṃ devānaṃ … papaṭikagandhe adhivatthānaṃ devānaṃ… pattagandhe adhivatthānaṃ devānaṃ… pupphagandhe adhivatthānaṃ devānaṃ… phalagandhe adhivatthānaṃ devānaṃ… rasagandhe adhivatthānaṃ devānaṃ… gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So annaṃ deti…pe… pānaṃ deti… vatthaṃ deti… yānaṃ deti… mālaṃ deti… gandhaṃ deti… vilepanaṃ deti… seyyaṃ deti… āvasathaṃ deti… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Dvādasasatimaṃ.

    (ဧဝံ ပိဏ္ဍကေန ဧကသတဉ္စ ဒ္ဝာဒသ စ သုတ္တန္တာ ဟောန္တိ။)

    (Evaṃ piṇḍakena ekasatañca dvādasa ca suttantā honti.)

    ဂန္ဓဗ္ဗကာယသံယုတ္တံ သမတ္တံ။

    Gandhabbakāyasaṃyuttaṃ samattaṃ.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    သုဒ္ဓိကဉ္စ သုစရိတံ၊ ဒာတာ ဟိ အပရေ ဒသ။

    Suddhikañca sucaritaṃ, dātā hi apare dasa;

    ဒာနူပကာရာ သတဓာ၊ ဂန္ဓဗ္ဗေ သုပ္ပကာသိတာတိ။

    Dānūpakārā satadhā, gandhabbe suppakāsitāti.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁၀. ဂန္ဓဗ္ဗကာယသံယုတ္တဝဏ္ဏနာ • 10. Gandhabbakāyasaṃyuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁၀. ဂန္ဓဗ္ဗကာယသံယုတ္တဝဏ္ဏနာ • 10. Gandhabbakāyasaṃyuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact