Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १४. चुद्दसमवग्गो

    14. Cuddasamavaggo

    (१४३) ८. अब्याकतकथा

    (143) 8. Abyākatakathā

    ७०६. दिट्ठिगतं अब्याकतन्ति? आमन्ता। विपाकाब्याकतं किरियाब्याकतं रूपं निब्बानं चक्खायतनं…पे॰… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे॰… दिट्ठिगतं अब्याकतन्ति? आमन्ता। दिट्ठिगतसम्पयुत्तो फस्सो अब्याकतोति? न हेवं वत्तब्बे…पे॰… दिट्ठिगतं अब्याकतन्ति? आमन्ता। दिट्ठिगतसम्पयुत्ता वेदना…पे॰… सञ्‍ञा…पे॰… चेतना…पे॰… चित्तं अब्याकतन्ति? न हेवं वत्तब्बे…पे॰…।

    706. Diṭṭhigataṃ abyākatanti? Āmantā. Vipākābyākataṃ kiriyābyākataṃ rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… diṭṭhigataṃ abyākatanti? Āmantā. Diṭṭhigatasampayutto phasso abyākatoti? Na hevaṃ vattabbe…pe… diṭṭhigataṃ abyākatanti? Āmantā. Diṭṭhigatasampayuttā vedanā…pe… saññā…pe… cetanā…pe… cittaṃ abyākatanti? Na hevaṃ vattabbe…pe….

    दिट्ठिगतसम्पयुत्तो फस्सो अकुसलोति? आमन्ता। दिट्ठिगतं अकुसलन्ति? न हेवं वत्तब्बे…पे॰… दिट्ठिगतसम्पयुत्ता वेदना सञ्‍ञा चेतना चित्तं अकुसलन्ति? आमन्ता। दिट्ठिगतं अकुसलन्ति? न हेवं वत्तब्बे…पे॰…।

    Diṭṭhigatasampayutto phasso akusaloti? Āmantā. Diṭṭhigataṃ akusalanti? Na hevaṃ vattabbe…pe… diṭṭhigatasampayuttā vedanā saññā cetanā cittaṃ akusalanti? Āmantā. Diṭṭhigataṃ akusalanti? Na hevaṃ vattabbe…pe….

    ७०७. दिट्ठिगतं अब्याकतन्ति? आमन्ता। अफलं अविपाकन्ति? न हेवं वत्तब्बे…पे॰… ननु सफलं सविपाकन्ति? आमन्ता। हञ्‍चि सफलं सविपाकं, नो च वत रे वत्तब्बे – ‘‘दिट्ठिगतं अब्याकत’’न्ति।

    707. Diṭṭhigataṃ abyākatanti? Āmantā. Aphalaṃ avipākanti? Na hevaṃ vattabbe…pe… nanu saphalaṃ savipākanti? Āmantā. Hañci saphalaṃ savipākaṃ, no ca vata re vattabbe – ‘‘diṭṭhigataṃ abyākata’’nti.

    दिट्ठिगतं अब्याकतन्ति? आमन्ता। ननु मिच्छादिट्ठिपरमानि वज्‍जानि 1 वुत्तानि भगवताति? आमन्ता। हञ्‍चि मिच्छादिट्ठिपरमानि वज्‍जानि वुत्तानि भगवता, नो च वत रे वत्तब्बे – ‘‘दिट्ठिगतं अब्याकत’’न्ति।

    Diṭṭhigataṃ abyākatanti? Āmantā. Nanu micchādiṭṭhiparamāni vajjāni 2 vuttāni bhagavatāti? Āmantā. Hañci micchādiṭṭhiparamāni vajjāni vuttāni bhagavatā, no ca vata re vattabbe – ‘‘diṭṭhigataṃ abyākata’’nti.

    दिट्ठिगतं अब्याकतन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘मिच्छादिट्ठि खो, वच्छ, अकुसला 3, सम्मादिट्ठि कुसला’’ 4 ति 5! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘दिट्ठिगतं अब्याकत’’न्ति।

    Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhi kho, vaccha, akusalā 6, sammādiṭṭhi kusalā’’ 7 ti 8! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti.

    दिट्ठिगतं अब्याकतन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘मिच्छादिट्ठिस्स खो अहं, पुण्ण, द्विन्‍नं गतीनं अञ्‍ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा’’ति 9! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘दिट्ठिगतं अब्याकत’’न्ति।

    Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhissa kho ahaṃ, puṇṇa, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā’’ti 10! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti.

    ७०८. न वत्तब्बं – ‘‘दिट्ठिगतं अब्याकत’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘‘सस्सतो लोको’ति खो, वच्छ, अब्याकतमेतं, ‘असस्सतो लोको’ति खो, वच्छ, अब्याकतमेतं, ‘अन्तवा लोको’ति खो, वच्छ, अब्याकतमेतं, ‘अनन्तवा लोको’ति खो, वच्छ…पे॰… ‘तं जीवं तं सरीर’न्ति खो, वच्छ…पे॰… ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति खो , वच्छ…पे॰… ‘होति तथागतो परं मरणा’ति खो, वच्छ…पे॰… ‘न होति तथागतो परं मरणा’ति खो, वच्छ…पे॰… ‘होति च न च होति तथागतो परं मरणा’ति खो, वच्छ…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति खो, वच्छ, अब्याकतमेत’’न्ति 11! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि दिट्ठिगतं अब्याकतन्ति।

    708. Na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘‘sassato loko’ti kho, vaccha, abyākatametaṃ, ‘asassato loko’ti kho, vaccha, abyākatametaṃ, ‘antavā loko’ti kho, vaccha, abyākatametaṃ, ‘anantavā loko’ti kho, vaccha…pe… ‘taṃ jīvaṃ taṃ sarīra’nti kho, vaccha…pe… ‘aññaṃ jīvaṃ aññaṃ sarīra’nti kho , vaccha…pe… ‘hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘na hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti kho, vaccha, abyākatameta’’nti 12! Attheva suttantoti? Āmantā. Tena hi diṭṭhigataṃ abyākatanti.

    दिट्ठिगतं अब्याकतन्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘मिच्छादिट्ठिकस्स, भिक्खवे, पुरिसपुग्गलस्स यञ्‍चेव कायकम्मं यथादिट्ठिसमत्तं समादिन्‍नं, यञ्‍च वचीकम्मं…पे॰… यञ्‍च मनोकम्मं, या च चेतना, या च पत्थना, यो च पणिधि, ये च सङ्खारा, सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ती’’ति 13! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘दिट्ठिगतं अब्याकत’’न्ति।

    Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ, yā ca cetanā, yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattantī’’ti 14! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti.

    अब्याकतकथा निट्ठिता।

    Abyākatakathā niṭṭhitā.







    Footnotes:
    1. अङ्गुत्तरनिकाये
    2. aṅguttaranikāye
    3. अकुसलं (म॰ नि॰ २.१९४)
    4. कुसलं (म॰ नि॰ २.१०४)
    5. म॰ नि॰ २.१९४
    6. akusalaṃ (ma. ni. 2.194)
    7. kusalaṃ (ma. ni. 2.104)
    8. ma. ni. 2.194
    9. म॰ नि॰ २.७९
    10. ma. ni. 2.79
    11. सं॰ नि॰ ४.४१६, थोकं पन विसदिसं
    12. saṃ. ni. 4.416, thokaṃ pana visadisaṃ
    13. अ॰ नि॰ १.३०६
    14. a. ni. 1.306



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. अब्याकतकथावण्णना • 8. Abyākatakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ८. अब्याकतकथावण्णना • 8. Abyākatakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ८. अब्याकतकथावण्णना • 8. Abyākatakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact