Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २२. बावीसतिमवग्गो

    22. Bāvīsatimavaggo

    (२१५) ८. अब्याकतकथा

    (215) 8. Abyākatakathā

    ९०१. सब्बं सुपिनगतस्स चित्तं अब्याकतन्ति? आमन्ता। सुपिनन्तेन पाणं हनेय्याति? आमन्ता। हञ्‍चि सुपिनन्तेन पाणं हनेय्य, नो च वत रे वत्तब्बे – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति।

    901. Sabbaṃ supinagatassa cittaṃ abyākatanti? Āmantā. Supinantena pāṇaṃ haneyyāti? Āmantā. Hañci supinantena pāṇaṃ haneyya, no ca vata re vattabbe – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti.

    सुपिनन्तेन अदिन्‍नं आदियेय्य…पे॰… मुसा भणेय्य, पिसुणं भणेय्य, फरुसं भणेय्य, सम्फं पलपेय्य, सन्धिं छिन्देय्य, निल्‍लोपं हरेय्य, एकागारिकं करेय्य, परिपन्थे तिट्ठेय्य, परदारं गच्छेय्य, गामघातकं करेय्य, निगमघातकं करेय्य, सुपिनन्तेन मेथुनं धम्मं पटिसेवेय्य , सुपिनगतस्स असुचि मुच्‍चेय्य, सुपिनन्तेन दानं ददेय्य, चीवरं ददेय्य, पिण्डपातं ददेय्य, सेनासनं ददेय्य, गिलानपच्‍चयभेसज्‍जपरिक्खारं ददेय्य, खादनीयं ददेय्य, भोजनीयं ददेय्य, पानीयं ददेय्य, चेतियं वन्देय्य, चेतिये मालं आरोपेय्य, गन्धं आरोपेय्य , विलेपनं आरोपेय्य…पे॰… चेतियं अभिदक्खिणं करेय्याति? आमन्ता । हञ्‍चि सुपिनन्तेन चेतियं अभिदक्खिणं करेय्य, नो च वत रे वत्तब्बे – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति।

    Supinantena adinnaṃ ādiyeyya…pe… musā bhaṇeyya, pisuṇaṃ bhaṇeyya, pharusaṃ bhaṇeyya, samphaṃ palapeyya, sandhiṃ chindeyya, nillopaṃ hareyya, ekāgārikaṃ kareyya, paripanthe tiṭṭheyya, paradāraṃ gaccheyya, gāmaghātakaṃ kareyya, nigamaghātakaṃ kareyya, supinantena methunaṃ dhammaṃ paṭiseveyya , supinagatassa asuci mucceyya, supinantena dānaṃ dadeyya, cīvaraṃ dadeyya, piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyya, khādanīyaṃ dadeyya, bhojanīyaṃ dadeyya, pānīyaṃ dadeyya, cetiyaṃ vandeyya, cetiye mālaṃ āropeyya, gandhaṃ āropeyya , vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ kareyyāti? Āmantā . Hañci supinantena cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti.

    ९०२. न वत्तब्बं – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति? आमन्ता। ननु सुपिनगतस्स चित्तं अब्बोहारियं वुत्तं भगवताति? आमन्ता। हञ्‍चि सुपिनगतस्स चित्तं अब्बोहारियं वुत्तं भगवता, तेन वत रे वत्तब्बे – ‘‘सब्बं सुपिनगतस्स चित्तं अब्याकत’’न्ति।

    902. Na vattabbaṃ – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti? Āmantā. Nanu supinagatassa cittaṃ abbohāriyaṃ vuttaṃ bhagavatāti? Āmantā. Hañci supinagatassa cittaṃ abbohāriyaṃ vuttaṃ bhagavatā, tena vata re vattabbe – ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti.

    अब्याकतकथा निट्ठिता।

    Abyākatakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. अब्याकतकथावण्णना • 8. Abyākatakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact