Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २२. बावीसतिमवग्गो

    22. Bāvīsatimavaggo

    (२१६) ९. आसेवनपच्‍चयकथा

    (216) 9. Āsevanapaccayakathā

    ९०३. नत्थि काचि आसेवनपच्‍चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘पाणातिपातो, भिक्खवे, आसेवितो भावितो बहुलीकतो निरयसंवत्तनिको तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको, यो सब्बलहुसो पाणातिपातस्स विपाको मनुस्सभूतस्स अप्पायुकसंवत्तनिको होती’’ति 1। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि काचि आसेवनपच्‍चयताति।

    903. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hotī’’ti 2. Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

    नत्थि काचि आसेवनपच्‍चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘अदिन्‍नादानं, भिक्खवे, आसेवितं भावितं बहुलीकतं निरयसंवत्तनिकं तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकं, यो सब्बलहुसो अदिन्‍नादानस्स विपाको मनुस्सभूतस्स भोगब्यसनसंवत्तनिको होति…पे॰… यो सब्बलहुसो कामेसुमिच्छाचारस्स विपाको मनुस्सभूतस्स सपत्तवेरसंवत्तनिको होति…पे॰… यो सब्बलहुसो मुसावादस्स विपाको मनुस्सभूतस्स अब्भूतब्भक्खानसंवत्तनिको होति…पे॰… यो सब्बलहुसो पिसुणाय वाचाय विपाको मनुस्सभूतस्स मित्तेहि भेदनसंवत्तनिको होति…पे॰… यो सब्बलहुसो फरुसाय वाचाय विपाको मनुस्सभूतस्स अमनापसद्दसंवत्तनिको होति…पे॰… यो सब्बलहुसो सम्फप्पलापस्स विपाको मनुस्सभूतस्स अनादेय्यवाचासंवत्तनिको होति, सुरामेरयपानं, भिक्खवे, आसेवितं…पे॰… यो सब्बलहुसो सुरामेरयपानस्स विपाको मनुस्सभूतस्स उम्मत्तकसंवत्तनिको होती’’ति 3! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि काचि आसेवनपच्‍चयताति।

    Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogabyasanasaṃvattaniko hoti…pe… yo sabbalahuso kāmesumicchācārassa vipāko manussabhūtassa sapattaverasaṃvattaniko hoti…pe… yo sabbalahuso musāvādassa vipāko manussabhūtassa abbhūtabbhakkhānasaṃvattaniko hoti…pe… yo sabbalahuso pisuṇāya vācāya vipāko manussabhūtassa mittehi bhedanasaṃvattaniko hoti…pe… yo sabbalahuso pharusāya vācāya vipāko manussabhūtassa amanāpasaddasaṃvattaniko hoti…pe… yo sabbalahuso samphappalāpassa vipāko manussabhūtassa anādeyyavācāsaṃvattaniko hoti, surāmerayapānaṃ, bhikkhave, āsevitaṃ…pe… yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hotī’’ti 4! Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

    ९०४. नत्थि काचि आसेवनपच्‍चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘मिच्छादिट्ठि, भिक्खवे, आसेविता भाविता बहुलीकता निरयसंवत्तनिका तिरच्छानयोनिसंवत्तनिका पेत्तिविसयसंवत्तनिका’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि काचि आसेवनपच्‍चयताति।

    904. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā’’ti. Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

    नत्थि काचि आसेवनपच्‍चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘मिच्छासङ्कप्पो…पे॰… मिच्छासमाधि, भिक्खवे, आसेवितो भावितो…पे॰… पेत्तिविसयसंवत्तनिको’’ति! अत्थेव सुत्तन्तोति ? आमन्ता। तेन हि अत्थि काचि आसेवनपच्‍चयताति।

    Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchāsaṅkappo…pe… micchāsamādhi, bhikkhave, āsevito bhāvito…pe… pettivisayasaṃvattaniko’’ti! Attheva suttantoti ? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

    ९०५. नत्थि काचि आसेवनपच्‍चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘सम्मादिट्ठि, भिक्खवे, आसेविता भाविता बहुलीकता अमतोगधा होति अमतपरायना अमतपरियोसाना’’ति! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि काचि आसेवनपच्‍चयताति।

    905. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sammādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā amatogadhā hoti amataparāyanā amatapariyosānā’’ti! Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

    नत्थि काचि आसेवनपच्‍चयताति? आमन्ता। ननु वुत्तं भगवता – ‘‘सम्मासङ्कप्पो, भिक्खवे, आसेवितो भावितो बहुलीकतो…पे॰… सम्मासमाधि, भिक्खवे, आसेवितो भावितो बहुलीकतो अमतोगधो होति अमतपरायनो अमतपरियोसानो’’ति अत्थेव सुत्तन्तोति, आमन्ता। तेन हि अत्थि काचि आसेवनपच्‍चयताति।

    Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sammāsaṅkappo, bhikkhave, āsevito bhāvito bahulīkato…pe… sammāsamādhi, bhikkhave, āsevito bhāvito bahulīkato amatogadho hoti amataparāyano amatapariyosāno’’ti attheva suttantoti, āmantā. Tena hi atthi kāci āsevanapaccayatāti.

    आसेवनपच्‍चयकथा निट्ठिता।

    Āsevanapaccayakathā niṭṭhitā.







    Footnotes:
    1. अ॰ नि॰ ८.४०
    2. a. ni. 8.40
    3. अ॰ नि॰ ८.४०
    4. a. ni. 8.40



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ९. आसेवनपच्‍चयकथावण्णना • 9. Āsevanapaccayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. आसेवनपच्‍चयकथावण्णना • 9. Āsevanapaccayakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. आसेवनपच्‍चयकथावण्णना • 9. Āsevanapaccayakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact