Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. အစရိံသုတ္တံ

    3. Acariṃsuttaṃ

    ၁၁၆. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ပထဝီဓာတုယာဟံ, ဘိက္ခဝေ, အသ္သာဒပရိယေသနံ အစရိံ, ယော ပထဝီဓာတုယာ အသ္သာဒော တဒဇ္ဈဂမံ, ယာဝတာ ပထဝီဓာတုယာ အသ္သာဒော ပညာယ မေ သော သုဒိဋ္ဌော။ ပထဝီဓာတုယာဟံ, ဘိက္ခဝေ, အာဒီနဝပရိယေသနံ အစရိံ, ယော ပထဝီဓာတုယာ အာဒီနဝော တဒဇ္ဈဂမံ , ယာဝတာ ပထဝီဓာတုယာ အာဒီနဝော ပညာယ မေ သော သုဒိဋ္ဌော။ ပထဝီဓာတုယာဟံ, ဘိက္ခဝေ, နိသ္သရဏပရိယေသနံ အစရိံ, ယံ ပထဝီဓာတုယာ နိသ္သရဏံ တဒဇ္ဈဂမံ, ယာဝတာ ပထဝီဓာတုယာ နိသ္သရဏံ ပညာယ မေ တံ သုဒိဋ္ဌံ’’။

    116. Sāvatthiyaṃ viharati…pe… ‘‘pathavīdhātuyāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ, yo pathavīdhātuyā assādo tadajjhagamaṃ, yāvatā pathavīdhātuyā assādo paññāya me so sudiṭṭho. Pathavīdhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo pathavīdhātuyā ādīnavo tadajjhagamaṃ , yāvatā pathavīdhātuyā ādīnavo paññāya me so sudiṭṭho. Pathavīdhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ pathavīdhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā pathavīdhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ’’.

    ‘‘အာပောဓာတုယာဟံ, ဘိက္ခဝေ။ပေ.။ တေဇောဓာတုယာဟံ, ဘိက္ခဝေ။ ဝာယောဓာတုယာဟံ, ဘိက္ခဝေ, အသ္သာဒပရိယေသနံ အစရိံ, ယော ဝာယောဓာတုယာ အသ္သာဒော တဒဇ္ဈဂမံ, ယာဝတာ ဝာယောဓာတုယာ အသ္သာဒော ပညာယ မေ သော သုဒိဋ္ဌော။ ဝာယောဓာတုယာဟံ, ဘိက္ခဝေ, အာဒီနဝပရိယေသနံ အစရိံ, ယော ဝာယောဓာတုယာ အာဒီနဝော တဒဇ္ဈဂမံ, ယာဝတာ ဝာယောဓာတုယာ အာဒီနဝော ပညာယ မေ သော သုဒိဋ္ဌော။ ဝာယောဓာတုယာဟံ, ဘိက္ခဝေ, နိသ္သရဏပရိယေသနံ အစရိံ, ယံ ဝာယောဓာတုယာ နိသ္သရဏံ တဒဇ္ဈဂမံ, ယာဝတာ ဝာယောဓာတုယာ နိသ္သရဏံ ပညာယ မေ တံ သုဒိဋ္ဌံ။

    ‘‘Āpodhātuyāhaṃ, bhikkhave…pe… tejodhātuyāhaṃ, bhikkhave… vāyodhātuyāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ, yo vāyodhātuyā assādo tadajjhagamaṃ, yāvatā vāyodhātuyā assādo paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo vāyodhātuyā ādīnavo tadajjhagamaṃ, yāvatā vāyodhātuyā ādīnavo paññāya me so sudiṭṭho. Vāyodhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ vāyodhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā vāyodhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.

    ‘‘ယာဝကီဝဉ္စာဟံ, ဘိက္ခဝေ, ဣမာသံ စတုန္နံ ဓာတူနံ အသ္သာဒဉ္စ အသ္သာဒတော အာဒီနဝဉ္စ အာဒီနဝတော နိသ္သရဏဉ္စ နိသ္သရဏတော ယထာဘူတံ န အဗ္ဘညာသိံ, နေဝ တာဝာဟံ, ဘိက္ခဝေ, သဒေဝကေ လောကေ သမာရကေ သဗ္ရဟ္မကေ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ အနုတ္တရံ သမ္မာသမ္ဗောဓိံ အဘိသမ္ဗုဒ္ဓောတိ ပစ္စညာသိံ။

    ‘‘Yāvakīvañcāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.

    ‘‘ယတော စ ခ္ဝာဟံ, ဘိက္ခဝေ, ဣမာသံ စတုန္နံ ဓာတူနံ အသ္သာဒဉ္စ အသ္သာဒတော အာဒီနဝဉ္စ အာဒီနဝတော နိသ္သရဏဉ္စ နိသ္သရဏတော ယထာဘူတံ အဗ္ဘညာသိံ, အထာဟံ, ဘိက္ခဝေ, သဒေဝကေ လောကေ သမာရကေ သဗ္ရဟ္မကေ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ အနုတ္တရံ သမ္မာသမ္ဗောဓိံ အဘိသမ္ဗုဒ္ဓောတိ ပစ္စညာသိံ။ ဉာဏဉ္စ ပန မေ ဒသ္သနံ ဥဒပာဒိ – ‘အကုပ္ပာ မေ ဝိမုတ္တိ, အယမန္တိမာ ဇာတိ, နတ္ထိ ဒာနိ ပုနဗ္ဘဝော’’’တိ။ တတိယံ။

    ‘‘Yato ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti. Tatiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃. အစရိံသုတ္တဝဏ္ဏနာ • 3. Acariṃsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃. အစရိံသုတ္တဝဏ္ဏနာ • 3. Acariṃsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact