Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. နောစေဒံသုတ္တံ

    4. Nocedaṃsuttaṃ

    ၁၁၇. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘နော စေဒံ, ဘိက္ခဝေ, ပထဝီဓာတုယာ အသ္သာဒော အဘဝိသ္သ, နယိဒံ သတ္တာ ပထဝီဓာတုယာ သာရဇ္ဇေယ္ယုံ ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, အတ္ထိ ပထဝီဓာတုယာ အသ္သာဒော, တသ္မာ သတ္တာ ပထဝီဓာတုယာ သာရဇ္ဇန္တိ။ နော စေဒံ, ဘိက္ခဝေ, ပထဝီဓာတုယာ အာဒီနဝော အဘဝိသ္သ, နယိဒံ သတ္တာ ပထဝီဓာတုယာ နိဗ္ဗိန္ဒေယ္ယုံ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, အတ္ထိ ပထဝီဓာတုယာ အာဒီနဝော, တသ္မာ သတ္တာ ပထဝီဓာတုယာ နိဗ္ဗိန္ဒန္တိ။ နော စေဒံ, ဘိက္ခဝေ, ပထဝီဓာတုယာ နိသ္သရဏံ အဘဝိသ္သ, နယိဒံ သတ္တာ ပထဝီဓာတုယာ နိသ္သရေယ္ယုံ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, အတ္ထိ ပထဝီဓာတုယာ နိသ္သရဏံ, တသ္မာ သတ္တာ ပထဝီဓာတုယာ နိသ္သရန္တိ’’။

    117. Sāvatthiyaṃ viharati…pe… ‘‘no cedaṃ, bhikkhave, pathavīdhātuyā assādo abhavissa, nayidaṃ sattā pathavīdhātuyā sārajjeyyuṃ . Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā assādo, tasmā sattā pathavīdhātuyā sārajjanti. No cedaṃ, bhikkhave, pathavīdhātuyā ādīnavo abhavissa, nayidaṃ sattā pathavīdhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā ādīnavo, tasmā sattā pathavīdhātuyā nibbindanti. No cedaṃ, bhikkhave, pathavīdhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā pathavīdhātuyā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā nissaraṇaṃ, tasmā sattā pathavīdhātuyā nissaranti’’.

    ‘‘နော စေဒံ, ဘိက္ခဝေ, အာပောဓာတုယာ အသ္သာဒော အဘဝိသ္သ။ပေ.။ နော စေဒံ, ဘိက္ခဝေ, တေဇောဓာတုယာ။ပေ.။ နော စေဒံ, ဘိက္ခဝေ, ဝာယောဓာတုယာ အသ္သာဒော အဘဝိသ္သ, နယိဒံ သတ္တာ ဝာယောဓာတုယာ သာရဇ္ဇေယ္ယုံ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, အတ္ထိ ဝာယောဓာတုယာ အသ္သာဒော, တသ္မာ သတ္တာ ဝာယောဓာတုယာ သာရဇ္ဇန္တိ။ နော စေဒံ, ဘိက္ခဝေ, ဝာယောဓာတုယာ အာဒီနဝော အဘဝိသ္သ, နယိဒံ သတ္တာ ဝာယောဓာတုယာ နိဗ္ဗိန္ဒေယ္ယုံ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, အတ္ထိ ဝာယောဓာတုယာ အာဒီနဝော, တသ္မာ သတ္တာ ဝာယောဓာတုယာ နိဗ္ဗိန္ဒန္တိ။ နော စေဒံ, ဘိက္ခဝေ, ဝာယောဓာတုယာ နိသ္သရဏံ အဘဝိသ္သ, နယိဒံ သတ္တာ ဝာယောဓာတုယာ နိသ္သရေယ္ယုံ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, အတ္ထိ ဝာယောဓာတုယာ နိသ္သရဏံ, တသ္မာ သတ္တာ ဝာယောဓာတုယာ နိသ္သရန္တိ။

    ‘‘No cedaṃ, bhikkhave, āpodhātuyā assādo abhavissa…pe… no cedaṃ, bhikkhave, tejodhātuyā…pe… no cedaṃ, bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. No cedaṃ, bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā ādīnavo, tasmā sattā vāyodhātuyā nibbindanti. No cedaṃ, bhikkhave, vāyodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā vāyodhātuyā nissareyyuṃ. Yasmā ca kho, bhikkhave, atthi vāyodhātuyā nissaraṇaṃ, tasmā sattā vāyodhātuyā nissaranti.

    ‘‘ယာဝကီဝဉ္စိမေ, ဘိက္ခဝေ, သတ္တာ ဣမာသံ စတုန္နံ ဓာတူနံ အသ္သာဒဉ္စ အသ္သာဒတော အာဒီနဝဉ္စ အာဒီနဝတော နိသ္သရဏဉ္စ နိသ္သရဏတော ယထာဘူတံ န အဗ္ဘညံသု, နေဝ တာဝိမေ ဘိက္ခဝေ, သတ္တာ သဒေဝကာ လောကာ သမာရကာ သဗ္ရဟ္မကာ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ နိသ္သဋာ ဝိသံယုတ္တာ ဝိပ္ပမုတ္တာ ဝိမရိယာဒိကတေန စေတသာ ဝိဟရိံသု။

    ‘‘Yāvakīvañcime, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññaṃsu, neva tāvime bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā vihariṃsu.

    ‘‘ယတော စ ခော, ဘိက္ခဝေ, သတ္တာ ဣမာသံ စတုန္နံ ဓာတူနံ အသ္သာဒဉ္စ အသ္သာဒတော အာဒီနဝဉ္စ အာဒီနဝတော နိသ္သရဏဉ္စ နိသ္သရဏတော ယထာဘူတံ အဗ္ဘညံသု, အထ, ဘိက္ခဝေ, သတ္တာ သဒေဝကာ လောကာ သမာရကာ သဗ္ရဟ္မကာ သသ္သမဏဗ္ရာဟ္မဏိယာ ပဇာယ သဒေဝမနုသ္သာယ နိသ္သဋာ ဝိသံယုတ္တာ ဝိပ္ပမုတ္တာ ဝိမရိယာဒိကတေန စေတသာ ဝိဟရန္တီ’’တိ။ စတုတ္ထံ။

    ‘‘Yato ca kho, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā viharantī’’ti. Catutthaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၄. နောစေဒံသုတ္တဝဏ္ဏနာ • 4. Nocedaṃsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၄. နောစေဒံသုတ္တဝဏ္ဏနာ • 4. Nocedaṃsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact