Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आचरियपरम्परकथावण्णना

    Ācariyaparamparakathāvaṇṇanā

    ‘‘केनाभत’’न्ति इमं पञ्हं विसज्‍जेन्तेन जम्बुदीपे ताव आचरियपरम्परा याव ततियसङ्गीति, ताव दस्सेत्वा इदानि सीहळदीपे आचरियपरम्परं दस्सेतुं ‘‘ततियसङ्गहतो पन उद्ध’’न्तिआदि आरद्धं। इमं दीपन्ति इमं तम्बपण्णिदीपं। कञ्‍चि कालन्ति किस्मिञ्‍चि काले। पोराणाति अट्ठकथाचरिया। भद्दनामोति भद्दसालत्थेरो। नामस्स एकदेसेनपि हि वोहारो दिस्सति ‘‘देवदत्तो दत्तो’’ति यथा। आगुं न करोन्तीति नागा। विनयपिटकं वाचयिंसूति सम्बन्धो। तम्बपण्णियाति भुम्मवचनं। निकाये पञ्‍च वाचेसुन्ति विनयाभिधम्मवज्‍जे दीघनिकायादिके पञ्‍च निकाये च वाचेसुं। सत्त चेव पकरणेति धम्मसङ्गणीविभङ्गादिके सत्त अभिधम्मप्पकरणे च वाचेसुन्ति अत्थो। असनि विय सिलुच्‍चये किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा मेधा, पञ्‍ञा, सा एतस्स अत्थीति मेधावी। तिपेटकोति तीणि पिटकानि एतस्स अत्थीति तिपेटको, तेपिटकोति वुत्तं होति, तिपिटकपरियत्तिधरोति अत्थो। तारकानं राजाति तारकराजा, चन्दिमा। अतिरोचथाति अतिविय विरोचित्थ। पुप्फनामोति महापदुमत्थेरो। सद्धम्मवंसकोविदोति सद्धम्मतन्तिया कोविदो। पुप्फनामोति सुमनत्थेरो। जम्बुदीपे पतिट्ठितोति सुमनत्थेरो किर एकस्मिं समये सीहळदीपम्हि सासने ओसक्‍कमाने जम्बुदीपं गन्त्वा उग्गण्हित्वा सासनं अनुरक्खन्तो तत्थेव पतिट्ठासि। मग्गकोविदाति सग्गमग्गमोक्खमग्गेसु कोविदा।

    ‘‘Kenābhata’’nti imaṃ pañhaṃ visajjentena jambudīpe tāva ācariyaparamparā yāva tatiyasaṅgīti, tāva dassetvā idāni sīhaḷadīpe ācariyaparamparaṃ dassetuṃ ‘‘tatiyasaṅgahato pana uddha’’ntiādi āraddhaṃ. Imaṃ dīpanti imaṃ tambapaṇṇidīpaṃ. Kañci kālanti kismiñci kāle. Porāṇāti aṭṭhakathācariyā. Bhaddanāmoti bhaddasālatthero. Nāmassa ekadesenapi hi vohāro dissati ‘‘devadatto datto’’ti yathā. Āguṃ na karontīti nāgā. Vinayapiṭakaṃ vācayiṃsūti sambandho. Tambapaṇṇiyāti bhummavacanaṃ. Nikāye pañca vācesunti vinayābhidhammavajje dīghanikāyādike pañca nikāye ca vācesuṃ. Satta ceva pakaraṇeti dhammasaṅgaṇīvibhaṅgādike satta abhidhammappakaraṇe ca vācesunti attho. Asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā, paññā, sā etassa atthīti medhāvī. Tipeṭakoti tīṇi piṭakāni etassa atthīti tipeṭako, tepiṭakoti vuttaṃ hoti, tipiṭakapariyattidharoti attho. Tārakānaṃ rājāti tārakarājā, candimā. Atirocathāti ativiya virocittha. Pupphanāmoti mahāpadumatthero. Saddhammavaṃsakovidoti saddhammatantiyā kovido. Pupphanāmoti sumanatthero. Jambudīpe patiṭṭhitoti sumanatthero kira ekasmiṃ samaye sīhaḷadīpamhi sāsane osakkamāne jambudīpaṃ gantvā uggaṇhitvā sāsanaṃ anurakkhanto tattheva patiṭṭhāsi. Maggakovidāti saggamaggamokkhamaggesu kovidā.

    भारं कत्वाति तेसं तेसं भिक्खूनं सासनं भारं कत्वा, पटिबद्धं कत्वाति अत्थो। ‘‘ते ते भिक्खू तत्थ तत्थ पेसेसी’’ति सङ्खेपतो वुत्तमेवत्थं वित्थारेत्वा दस्सेन्तो आह ‘‘मज्झन्तिकत्थेरं कस्मीरगन्धाररट्ठं पेसेसी’’तिआदि। महिंसकमण्डलन्ति अन्धकरट्ठं वदन्ति। वनवासिन्ति वनवासिरट्ठं। अत्ता पञ्‍चमो एतेसन्ति अत्तपञ्‍चमा, तं तं दिसाभागं पञ्‍च पञ्‍चेव भिक्खू अगमंसूति वुत्तं होति।

    Bhāraṃkatvāti tesaṃ tesaṃ bhikkhūnaṃ sāsanaṃ bhāraṃ katvā, paṭibaddhaṃ katvāti attho. ‘‘Te te bhikkhū tattha tattha pesesī’’ti saṅkhepato vuttamevatthaṃ vitthāretvā dassento āha ‘‘majjhantikattheraṃ kasmīragandhāraraṭṭhaṃ pesesī’’tiādi. Mahiṃsakamaṇḍalanti andhakaraṭṭhaṃ vadanti. Vanavāsinti vanavāsiraṭṭhaṃ. Attā pañcamo etesanti attapañcamā, taṃ taṃ disābhāgaṃ pañca pañceva bhikkhū agamaṃsūti vuttaṃ hoti.

    इदानि तत्थ तत्थ गतानं थेरानं किच्‍चानुभावं दस्सेतुकामो मज्झन्तिकत्थेरस्स गतट्ठाने किच्‍चं ताव दस्सेन्तो ‘‘तेन खो पन समयेन कस्मीरगन्धाररट्ठे’’तिआदिमाह। करकवस्सन्ति हिमपातनकवस्सं। हरापेत्वाति उदकोघेन हरापेत्वा। अरवाळदहपिट्ठियन्ति अरवाळदहस्स उदकपिट्ठियं। छिन्‍नभिन्‍नपटधरोति सत्थकेन छिन्‍नं रङ्गेन भिन्‍नं वण्णविकारमापन्‍नं पटं धारेतीति छिन्‍नभिन्‍नपटधरो। अथ वा सत्थकेन छिन्‍नानं गिहिवत्थविसभागानं कासावानं धारणतो छिन्‍नभिन्‍नपटधरो। भण्डूति मुण्डको। कासाववसनोति कासाववत्थनिवत्थो। मक्खं असहमानोति थेरं पटिच्‍च अत्तनो सन्ताने उप्पन्‍नं परेसं गुणमक्खनलक्खणं मक्खं असहमानो सन्धारेतुं अधिसहितुं वूपसमेतुं असक्‍कोन्तो। भिंसनकानीति भेरवारम्मणानि। तानि दस्सेतुं ‘‘ततो ततो भुसा वाता वायन्ती’’तिआदिमाह। भुसा वाताति रुक्खभेदनपब्बतकूटनिपातनसमत्था बलववाता। असनियो फलन्तीति असनियो भिज्‍जन्ति, पतन्तीति वुत्तं होति। पहरणवुट्ठियोति अनेकप्पकारा आवुधवुट्ठियो। निद्धमथाति गहेत्वा अपनेथ। भिंसनकन्ति नागराजस्स कायिकवाचसिकपयोगजनितभयनिमित्तं विप्पकारं।

    Idāni tattha tattha gatānaṃ therānaṃ kiccānubhāvaṃ dassetukāmo majjhantikattherassa gataṭṭhāne kiccaṃ tāva dassento ‘‘tena kho pana samayena kasmīragandhāraraṭṭhe’’tiādimāha. Karakavassanti himapātanakavassaṃ. Harāpetvāti udakoghena harāpetvā. Aravāḷadahapiṭṭhiyanti aravāḷadahassa udakapiṭṭhiyaṃ. Chinnabhinnapaṭadharoti satthakena chinnaṃ raṅgena bhinnaṃ vaṇṇavikāramāpannaṃ paṭaṃ dhāretīti chinnabhinnapaṭadharo. Atha vā satthakena chinnānaṃ gihivatthavisabhāgānaṃ kāsāvānaṃ dhāraṇato chinnabhinnapaṭadharo. Bhaṇḍūti muṇḍako. Kāsāvavasanoti kāsāvavatthanivattho. Makkhaṃ asahamānoti theraṃ paṭicca attano santāne uppannaṃ paresaṃ guṇamakkhanalakkhaṇaṃ makkhaṃ asahamāno sandhāretuṃ adhisahituṃ vūpasametuṃ asakkonto. Bhiṃsanakānīti bheravārammaṇāni. Tāni dassetuṃ ‘‘tato tato bhusā vātā vāyantī’’tiādimāha. Bhusā vātāti rukkhabhedanapabbatakūṭanipātanasamatthā balavavātā. Asaniyo phalantīti asaniyo bhijjanti, patantīti vuttaṃ hoti. Paharaṇavuṭṭhiyoti anekappakārā āvudhavuṭṭhiyo. Niddhamathāti gahetvā apanetha. Bhiṃsanakanti nāgarājassa kāyikavācasikapayogajanitabhayanimittaṃ vippakāraṃ.

    मे भयभेरवं जनेतुं पटिबलो न अस्स न भवेय्याति सम्बन्धो। तत्थ भयभेरवं नाम खुद्दानुखुद्दकं भयं। अथ वा भयन्ति चित्तुत्रासभयं, पटिघभयस्सेतं अधिवचनं। भेरवन्ति भयजनकमारम्मणं। सचेपि त्वं महिं सब्बन्ति सचेपि त्वं महानाग सब्बं महिं समुद्देन सह ससमुद्दं पब्बतेन सह सपब्बतं उक्खिपित्वा ममूपरि मय्हं सीसोपरि खिपेय्यासीति अत्थो। मे भयभेरवं जनेतुं नेव सक्‍कुणेय्यासीति सम्बन्धो। अञ्‍ञदत्थूति एकंसेन। तवेवस्स विघातो उरगाधिपाति उरगानं नागानं अधिपति राज तव एव विघातो दुक्खं विहिंसा अस्स भवेय्याति अत्थो।

    Me bhayabheravaṃ janetuṃ paṭibalo na assa na bhaveyyāti sambandho. Tattha bhayabheravaṃ nāma khuddānukhuddakaṃ bhayaṃ. Atha vā bhayanti cittutrāsabhayaṃ, paṭighabhayassetaṃ adhivacanaṃ. Bheravanti bhayajanakamārammaṇaṃ. Sacepi tvaṃ mahiṃ sabbanti sacepi tvaṃ mahānāga sabbaṃ mahiṃ samuddena saha sasamuddaṃ pabbatena saha sapabbataṃ ukkhipitvā mamūpari mayhaṃ sīsopari khipeyyāsīti attho. Me bhayabheravaṃ janetuṃ neva sakkuṇeyyāsīti sambandho. Aññadatthūti ekaṃsena. Tavevassa vighāto uragādhipāti uragānaṃ nāgānaṃ adhipati rāja tava eva vighāto dukkhaṃ vihiṃsā assa bhaveyyāti attho.

    धम्मिया कथाय सन्दस्सेत्वातिआदीसु तङ्खणानुरूपाय धम्मदेसनाय दिट्ठधम्मसम्परायिकं अत्थं सन्दस्सेत्वा कुसले धम्मे समादपेत्वा गण्हापेत्वा तत्थ च नं समुत्तेजेत्वा सउस्साहं कत्वा ताय च सउस्साहताय अञ्‍ञेहि च विज्‍जमानगुणेहि सम्पहंसेत्वा तोसेत्वाति अत्थो। थेरेन कतं नागानुसासनं दस्सेन्तो ‘‘अथायस्मा’’तिआदिमाह। तत्थ इतो उद्धं यथा पुरेति यथा तुम्हे इतो पुरे सद्धम्मसवनुप्पत्तिविरहितकाले परस्स कोधं उप्पादयित्थ, इदानि इतो पट्ठाय उद्धं अनागते कोधञ्‍च मा जनयित्थ, विजातमातुयापि पुत्ते सिनेहच्छेदनं सब्बविनासमूलकं सस्सघातकञ्‍च मा करित्थाति अत्थो। सुखकामा हि पाणिनोति एत्थ हि-सद्दो कारणोपदेसे, यस्मा सब्बे सत्ता सुखकामा, तस्मा हितसुखउपच्छेदकरं सस्सघातञ्‍च मा करोथाति वुत्तं होति।

    Dhammiyā kathāya sandassetvātiādīsu taṅkhaṇānurūpāya dhammadesanāya diṭṭhadhammasamparāyikaṃ atthaṃ sandassetvā kusale dhamme samādapetvā gaṇhāpetvā tattha ca naṃ samuttejetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā tosetvāti attho. Therena kataṃ nāgānusāsanaṃ dassento ‘‘athāyasmā’’tiādimāha. Tattha ito uddhaṃ yathā pureti yathā tumhe ito pure saddhammasavanuppattivirahitakāle parassa kodhaṃ uppādayittha, idāni ito paṭṭhāya uddhaṃ anāgate kodhañca mā janayittha, vijātamātuyāpi putte sinehacchedanaṃ sabbavināsamūlakaṃ sassaghātakañca mā karitthāti attho. Sukhakāmā hi pāṇinoti ettha hi-saddo kāraṇopadese, yasmā sabbe sattā sukhakāmā, tasmā hitasukhaupacchedakaraṃ sassaghātañca mā karothāti vuttaṃ hoti.

    यथानुसिट्ठन्ति यं यं अनुसिट्ठं यथानुसिट्ठं, अनुसिट्ठं अनतिक्‍कम्म वा यथानुसिट्ठं, थेरेन दिन्‍नोवादं अनतिक्‍कम्माति वुत्तं होति। धम्माभिसमयो अहोसीति पठममग्गफलाधिगमो अहोसीति वदन्ति। कुलसतसहस्सन्ति इमिना पुरिसानं सतसहस्सं दस्सेति। कस्मीरगन्धाराति कस्मीरगन्धाररट्ठवासिनो। कासावपज्‍जोताति भिक्खूनं निवत्थपारुतकासाववत्थेहि ओभासिता। इसिवातपटिवाताति भिक्खूनं निवासनपारुपनवातेन चेव हत्थपादानं समिञ्‍जनपसारणादिवातेन च समन्ततो बीजियमाना अहेसुं। दुट्ठन्ति कुपितं। बन्धनाति संसारबन्धनतो।

    Yathānusiṭṭhanti yaṃ yaṃ anusiṭṭhaṃ yathānusiṭṭhaṃ, anusiṭṭhaṃ anatikkamma vā yathānusiṭṭhaṃ, therena dinnovādaṃ anatikkammāti vuttaṃ hoti. Dhammābhisamayo ahosīti paṭhamamaggaphalādhigamo ahosīti vadanti. Kulasatasahassanti iminā purisānaṃ satasahassaṃ dasseti. Kasmīragandhārāti kasmīragandhāraraṭṭhavāsino. Kāsāvapajjotāti bhikkhūnaṃ nivatthapārutakāsāvavatthehi obhāsitā. Isivātapaṭivātāti bhikkhūnaṃ nivāsanapārupanavātena ceva hatthapādānaṃ samiñjanapasāraṇādivātena ca samantato bījiyamānā ahesuṃ. Duṭṭhanti kupitaṃ. Bandhanāti saṃsārabandhanato.

    धम्मचक्खुन्ति हेट्ठामग्गत्तये ञाणं। केचि पनेत्थ ‘‘पठममग्गञाणमेव ते पटिलभिंसू’’ति वदन्ति। चोदेत्वा देवदूतेहीति (म॰ नि॰ अट्ठ॰ ३.२६३ आदयो) देवदूतसुत्तन्तदेसनावसेन (म॰ नि॰ ३.२६१ आदयो) दहरकुमारो जराजिण्णसत्तो गिलानसत्तो कम्मकारणा कम्मकारणिका वा मतसत्तोति इमेहि पञ्‍चहि देवदूतेहि चोदेत्वा ओवदित्वा, संवेगं उप्पादेत्वाति अत्थो। दहरकुमारादयो हि तत्थ ‘‘देवदूता’’ति वुच्‍चन्ति। तथा हि दहरकुमारो अत्थतो एवं वदति नाम ‘‘पस्सथ भो मय्हम्पि तुम्हाकं विय हत्थपादा अत्थि, सके पनम्हि मुत्तकरीसे पलिपन्‍नो, अत्तनो धम्मताय उट्ठहित्वा नहायितुं न सक्‍कोमि, ‘अहं किलिट्ठो, नहापेथ म’न्ति वत्तुम्पि न सक्‍कोमि, जातितोम्हि अपरिमुत्तताय एदिसो जातो, न खो पनाहमेव, तुम्हेपि जातितो अपरिमुत्ताव। यथेव हि मय्हं, एवं तुम्हाकम्पि जाति आगमिस्सति, इति तस्सा पुरे आगमनाव कल्याणं करोथा’’ति। तेनेस देवदूतो नाम जातो।

    Dhammacakkhunti heṭṭhāmaggattaye ñāṇaṃ. Keci panettha ‘‘paṭhamamaggañāṇameva te paṭilabhiṃsū’’ti vadanti. Codetvā devadūtehīti (ma. ni. aṭṭha. 3.263 ādayo) devadūtasuttantadesanāvasena (ma. ni. 3.261 ādayo) daharakumāro jarājiṇṇasatto gilānasatto kammakāraṇā kammakāraṇikā vā matasattoti imehi pañcahi devadūtehi codetvā ovaditvā, saṃvegaṃ uppādetvāti attho. Daharakumārādayo hi tattha ‘‘devadūtā’’ti vuccanti. Tathā hi daharakumāro atthato evaṃ vadati nāma ‘‘passatha bho mayhampi tumhākaṃ viya hatthapādā atthi, sake panamhi muttakarīse palipanno, attano dhammatāya uṭṭhahitvā nahāyituṃ na sakkomi, ‘ahaṃ kiliṭṭho, nahāpetha ma’nti vattumpi na sakkomi, jātitomhi aparimuttatāya ediso jāto, na kho panāhameva, tumhepi jātito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jāti āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto.

    जराजिण्णसत्तोपि अत्थतो एवं वदति नाम ‘‘पस्सथ भो अहम्पि तुम्हे विय तरुणो अहोसिं ऊरुबलबाहुबलजवसम्पन्‍नो, तस्स मे ता बलजवसम्पत्तियो अन्तरहिता, हत्थपादा हत्थपादकिच्‍चञ्‍च न करोन्ति, जरायम्हि अपरिमुत्तताय एदिसो जातो, न खो पनाहमेव, तुम्हेपि जराय अपरिमुत्ताव। यथेव हि मय्हं, एवं तुम्हाकम्पि जरा आगमिस्सति, इति तस्सा पुरे आगमनाव कल्याणं करोथा’’ति। तेनेस देवदूतो नाम जातो।

    Jarājiṇṇasattopi atthato evaṃ vadati nāma ‘‘passatha bho ahampi tumhe viya taruṇo ahosiṃ ūrubalabāhubalajavasampanno, tassa me tā balajavasampattiyo antarahitā, hatthapādā hatthapādakiccañca na karonti, jarāyamhi aparimuttatāya ediso jāto, na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jarā āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto.

    गिलानसत्तोपि अत्थतो एवं वदति नाम ‘‘पस्सथ भो अहम्पि तुम्हे विय निरोगो अहोसिं, सोम्हि एतरहि ब्याधिना अभिहतो सके मुत्तकरीसे पलिपन्‍नो, उट्ठातुम्पि न सक्‍कोमि, विज्‍जमानापि मे हत्थपादा हत्थपादकिच्‍चं न करोन्ति, ब्याधितोम्हि अपरिमुत्तताय एदिसो जातो, न खो पनाहमेव, तुम्हेपि ब्याधितो अपरिमुत्ताव। यथेव हि मय्हं, एवं तुम्हाकम्पि ब्याधि आगमिस्सति, इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति। तेनेस देवदूतो नाम जातो।

    Gilānasattopi atthato evaṃ vadati nāma ‘‘passatha bho ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato sake muttakarīse palipanno, uṭṭhātumpi na sakkomi, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto, na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi byādhi āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto.

    कम्मकारणा कम्मकारणिका वा चतुत्थो देवदूतोति वेदितब्बा। तत्थ कम्मकारणपक्खे द्वत्तिंस ताव कम्मकारणा अत्थतो एवं वदन्ति नाम ‘‘मयं निब्बत्तमाना न रुक्खे वा पासाणे वा निब्बत्ताम, तुम्हादिसानं सरीरे निब्बत्ताम, इति अम्हाकं पुरे निब्बत्तितोव कल्याणं करोथा’’ति। तेनेता देवदूता नाम जाता। कम्मकारणिकापि अत्थतो एवं वदन्ति नाम ‘‘मयं द्वत्तिंस कम्मकारणा करोन्ता न रुक्खादीसु करोम, तुम्हादिसेसु सत्तेसुयेव करोम, इति अम्हाकं तुम्हेसु पुरे कम्मकारणाकारणतोव कल्याणं करोथा’’ति। तेनेतेपि देवदूता नाम जाता।

    Kammakāraṇā kammakāraṇikā vā catuttho devadūtoti veditabbā. Tattha kammakāraṇapakkhe dvattiṃsa tāva kammakāraṇā atthato evaṃ vadanti nāma ‘‘mayaṃ nibbattamānā na rukkhe vā pāsāṇe vā nibbattāma, tumhādisānaṃ sarīre nibbattāma, iti amhākaṃ pure nibbattitova kalyāṇaṃ karothā’’ti. Tenetā devadūtā nāma jātā. Kammakāraṇikāpi atthato evaṃ vadanti nāma ‘‘mayaṃ dvattiṃsa kammakāraṇā karontā na rukkhādīsu karoma, tumhādisesu sattesuyeva karoma, iti amhākaṃ tumhesu pure kammakāraṇākāraṇatova kalyāṇaṃ karothā’’ti. Tenetepi devadūtā nāma jātā.

    मतकसत्तोपि अत्थतो एवं वदति नाम ‘‘पस्सथ भो मं आमकसुसाने छड्डितं उद्धुमातकादिभावं पत्तं, मरणतोम्हि अपरिमुत्तताय एदिसो जातो, न खो पनाहमेव, तुम्हेपि मरणतो अपरिमुत्ताव। यथेव हि मय्हं, एवं तुम्हाकम्पि मरणं आगमिस्सति, इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति। तेनेस देवदूतो नाम जातो। तस्मा दहरकुमारादयो एत्थ ‘‘देवदूता’’ति वेदितब्बा।

    Matakasattopi atthato evaṃ vadati nāma ‘‘passatha bho maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvaṃ pattaṃ, maraṇatomhi aparimuttatāya ediso jāto, na kho panāhameva, tumhepi maraṇato aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi maraṇaṃ āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto. Tasmā daharakumārādayo ettha ‘‘devadūtā’’ti veditabbā.

    अनमतग्गियन्ति अनमतग्गसंयुत्तं (सं॰ नि॰ २.१२४)। धम्मामतं पायेसीति लोकुत्तरधम्मामतं पानं पटिलाभकरणवसेन पायेसीति अत्थो। समधिकानीति सहाधिकानि। सहत्थो हेत्थ संसद्दो। इसीति सीलक्खन्धादयो धम्मक्खन्धे एसि गवेसि परियेसीति इसीति वुच्‍चति। पञ्‍च रट्ठानीति पञ्‍चविधचीनरट्ठानि। हिमवन्तं गन्त्वा धम्मचक्‍कप्पवत्तनं पकासेन्तो यक्खसेनं पसादयीति योजेतब्बं।

    Anamataggiyanti anamataggasaṃyuttaṃ (saṃ. ni. 2.124). Dhammāmataṃ pāyesīti lokuttaradhammāmataṃ pānaṃ paṭilābhakaraṇavasena pāyesīti attho. Samadhikānīti sahādhikāni. Sahattho hettha saṃsaddo. Isīti sīlakkhandhādayo dhammakkhandhe esi gavesi pariyesīti isīti vuccati. Pañca raṭṭhānīti pañcavidhacīnaraṭṭhāni. Himavantaṃ gantvā dhammacakkappavattanaṃ pakāsento yakkhasenaṃ pasādayīti yojetabbaṃ.

    तेन च समयेनाति तस्मिं समये तेसं गमनतो पुब्बभागकाले। लद्धं भविस्सतीति वेस्सवणसन्तिका लद्धं भविस्सति। वेगसाति वेगेन। समन्ततो आरक्खं ठपेसीति ‘‘इतो पट्ठाय मा पविसन्तू’’ति अधिट्ठानवसेन समन्ता आरक्खं ठपेसि। अड्ढुड्ढानि सहस्सानीति अड्ढेन चतुत्थानि अड्ढुड्ढानि, अतिरेकपञ्‍चसतानि तीणि सहस्सानीति वुत्तं होति। दियड्ढसहस्सन्ति अड्ढेन दुतियं दियड्ढं, अतिरेकपञ्‍चसतं एकं सहस्सन्ति अत्थो। सोणुत्तराति सोणो च उत्तरो च सोणुत्तरा। निद्धमेत्वानाति पलापेत्वान। अदेसिसुन्ति अदेसयुं।

    Tena ca samayenāti tasmiṃ samaye tesaṃ gamanato pubbabhāgakāle. Laddhaṃ bhavissatīti vessavaṇasantikā laddhaṃ bhavissati. Vegasāti vegena. Samantato ārakkhaṃ ṭhapesīti ‘‘ito paṭṭhāya mā pavisantū’’ti adhiṭṭhānavasena samantā ārakkhaṃ ṭhapesi. Aḍḍhuḍḍhāni sahassānīti aḍḍhena catutthāni aḍḍhuḍḍhāni, atirekapañcasatāni tīṇi sahassānīti vuttaṃ hoti. Diyaḍḍhasahassanti aḍḍhena dutiyaṃ diyaḍḍhaṃ, atirekapañcasataṃ ekaṃ sahassanti attho. Soṇuttarāti soṇo ca uttaro ca soṇuttarā. Niddhametvānāti palāpetvāna. Adesisunti adesayuṃ.

    अज्झिट्ठोति आणत्तो। पुन दानीति एत्थ दानीति निपातमत्तं, पुन आगच्छेय्याम वा न वाति अत्थो। राजगहनगरपरिवत्तकेनाति राजगहनगरं परिवज्‍जेत्वा ततो बहि तं पदक्खिणं कत्वा गतमग्गेन गमनेन वा। इदानि थेरमातुया वेटिसनगरे निवासकारणं दस्सेतुं तस्स नगरस्स तस्सा जातिभूमिभावं थेरस्स च अट्ठुप्पत्तिं दस्सेन्तो ‘‘असोको किर कुमारकाले’’तिआदिमाह।

    Ajjhiṭṭhoti āṇatto. Puna dānīti ettha dānīti nipātamattaṃ, puna āgaccheyyāma vā na vāti attho. Rājagahanagaraparivattakenāti rājagahanagaraṃ parivajjetvā tato bahi taṃ padakkhiṇaṃ katvā gatamaggena gamanena vā. Idāni theramātuyā veṭisanagare nivāsakāraṇaṃ dassetuṃ tassa nagarassa tassā jātibhūmibhāvaṃ therassa ca aṭṭhuppattiṃ dassento ‘‘asoko kira kumārakāle’’tiādimāha.

    अयं पनेत्थ अनुपुब्बिकथा – पुब्बे किर मोरियवंसे जातस्स चन्दगुत्तस्स नाम रञ्‍ञो पुत्तो बिन्दुसारो नाम कुमारो पितु अच्‍चयेन पाटलिपुत्तम्हि नगरे राजा अहोसि। तस्स द्वे पुत्ता सउदरिया अहेसुं, तेसं एकूनसतमत्ता वेमातिकभातरो अहेसुं। राजा पन तेसं सब्बजेट्ठकस्स असोककुमारस्स उपरज्‍जट्ठानञ्‍च अवन्तिरट्ठञ्‍च दत्वा अथेकदिवसं अत्तनो उपट्ठानं आगतं दिस्वा ‘‘तात, उपराज, तव रट्ठं गन्त्वा तत्थ उज्‍जेनीनगरे वसाही’’ति आणापेसि। सो पितु वचनेन तं उज्‍जेनिं गच्छन्तो अन्तरामग्गे वेटिसगिरिनगरे वेटिसनामकस्स सेट्ठिस्स घरे निवासं उपगन्त्वा तस्स सेट्ठिस्स धीतरं लक्खणसम्पन्‍नं योब्बनप्पत्तं वेटिसगिरिं नाम कुमारिं दिस्वा ताय पटिबद्धचित्तो मातापितूनं कथापेत्वा तं तेहि दिन्‍नं पटिलभित्वा ताय सद्धिं संवासं कप्पेसि। सा तेन संवासेन सञ्‍जातगब्भा हुत्वा ततो उज्‍जेनिं नीता महिन्दकुमारं जनयि। ततो वस्सद्वये अतिक्‍कन्ते सङ्घमित्तञ्‍च धीतरं उपलभित्वा उपराजेन सद्धिं तत्थ वसति। उपराजस्स पन पिता बिन्दुसारो मरणमञ्‍चे निपन्‍नो पुत्तं असोककुमारं सरित्वा तं पक्‍कोसापेतुं उज्‍जेनिं मनुस्से पेसेसि। ते ततो उज्‍जेनिं गन्त्वा असोकस्स तं पवत्तिं आरोचेसुं। तेसं वचनेन सो पितु सन्तिकं तुरितगमनेनागच्छन्तो अन्तरामग्गे वेटिसगिरिनगरम्हि पुत्तदारे ठपेत्वा पितु सन्तकं पाटलिपुत्तनगरं गन्त्वा गतसमनन्तरमेव कालकतस्स पितुनो सरीरकिच्‍चं कारापेत्वा ततो एकूनसतमत्ते वेमातिकभातरो च घातापेत्वा विहतकण्टको हुत्वा तत्थ छत्तं उस्सापेत्वा अभिसेकं गण्हि। तदापि थेरमाता दारके रञ्‍ञो सन्तिकं पेसेत्वा सयं तत्थेव वेटिसगिरिनगरे वसि। तेन वुत्तं ‘‘सा तस्स माता तेन समयेन ञातिघरे वसी’’ति।

    Ayaṃ panettha anupubbikathā – pubbe kira moriyavaṃse jātassa candaguttassa nāma rañño putto bindusāro nāma kumāro pitu accayena pāṭaliputtamhi nagare rājā ahosi. Tassa dve puttā saudariyā ahesuṃ, tesaṃ ekūnasatamattā vemātikabhātaro ahesuṃ. Rājā pana tesaṃ sabbajeṭṭhakassa asokakumārassa uparajjaṭṭhānañca avantiraṭṭhañca datvā athekadivasaṃ attano upaṭṭhānaṃ āgataṃ disvā ‘‘tāta, uparāja, tava raṭṭhaṃ gantvā tattha ujjenīnagare vasāhī’’ti āṇāpesi. So pitu vacanena taṃ ujjeniṃ gacchanto antarāmagge veṭisagirinagare veṭisanāmakassa seṭṭhissa ghare nivāsaṃ upagantvā tassa seṭṭhissa dhītaraṃ lakkhaṇasampannaṃ yobbanappattaṃ veṭisagiriṃ nāma kumāriṃ disvā tāya paṭibaddhacitto mātāpitūnaṃ kathāpetvā taṃ tehi dinnaṃ paṭilabhitvā tāya saddhiṃ saṃvāsaṃ kappesi. Sā tena saṃvāsena sañjātagabbhā hutvā tato ujjeniṃ nītā mahindakumāraṃ janayi. Tato vassadvaye atikkante saṅghamittañca dhītaraṃ upalabhitvā uparājena saddhiṃ tattha vasati. Uparājassa pana pitā bindusāro maraṇamañce nipanno puttaṃ asokakumāraṃ saritvā taṃ pakkosāpetuṃ ujjeniṃ manusse pesesi. Te tato ujjeniṃ gantvā asokassa taṃ pavattiṃ ārocesuṃ. Tesaṃ vacanena so pitu santikaṃ turitagamanenāgacchanto antarāmagge veṭisagirinagaramhi puttadāre ṭhapetvā pitu santakaṃ pāṭaliputtanagaraṃ gantvā gatasamanantarameva kālakatassa pituno sarīrakiccaṃ kārāpetvā tato ekūnasatamatte vemātikabhātaro ca ghātāpetvā vihatakaṇṭako hutvā tattha chattaṃ ussāpetvā abhisekaṃ gaṇhi. Tadāpi theramātā dārake rañño santikaṃ pesetvā sayaṃ tattheva veṭisagirinagare vasi. Tena vuttaṃ ‘‘sā tassa mātā tena samayena ñātighare vasī’’ti.

    आरोपेसीति पटिपादेसि। अम्हाकं इध कत्तब्बकिच्‍चं निट्ठितन्ति मातु दस्सनस्स कतभावं सन्धायाह। अनुभवतु ताव मे पितरा पेसितं अभिसेकन्तिआदीसु अभिसेकपेसनादिकथा वित्थारेन उत्तरतो आवि भविस्सति। छणत्थन्ति छणनिमित्तं, छणहेतूति अत्थो, सयं छणकीळं अकातुकामोति वुत्तं होति। तदा किर देवानंपियतिस्सो जेट्ठमूलमासपुण्णमियं नक्खत्तं घोसापेत्वा ‘‘सलिलकीळाछणं करोथा’’ति अमच्‍चे आणापेत्वा सयं मिगवं कीळितुकामो मिस्सकपब्बतं अगमासि। मिस्सकपब्बतन्ति पंसुपासाणमिस्सकत्ता एवंलद्धनामं पब्बतं। दिट्ठसच्‍चोति अनागामिमग्गेन पटिविद्धसच्‍चो, अनागामिफलं पत्तोति वुत्तं होति। सो किर थेरेन अत्तनो मातुदेविया देसितं धम्मं सुत्वा अनागामिफलं सच्छाकासि, सो च थेरस्स भागिनेय्योति वेदितब्बो। तथा हि थेरस्स मातुदेविया भगिनी तस्सा धीता, तस्सा अयं पुत्तो। वुत्तञ्हेतं महावंसे

    Āropesīti paṭipādesi. Amhākaṃ idha kattabbakiccaṃ niṭṭhitanti mātu dassanassa katabhāvaṃ sandhāyāha. Anubhavatu tāva me pitarā pesitaṃ abhisekantiādīsu abhisekapesanādikathā vitthārena uttarato āvi bhavissati. Chaṇatthanti chaṇanimittaṃ, chaṇahetūti attho, sayaṃ chaṇakīḷaṃ akātukāmoti vuttaṃ hoti. Tadā kira devānaṃpiyatisso jeṭṭhamūlamāsapuṇṇamiyaṃ nakkhattaṃ ghosāpetvā ‘‘salilakīḷāchaṇaṃ karothā’’ti amacce āṇāpetvā sayaṃ migavaṃ kīḷitukāmo missakapabbataṃ agamāsi. Missakapabbatanti paṃsupāsāṇamissakattā evaṃladdhanāmaṃ pabbataṃ. Diṭṭhasaccoti anāgāmimaggena paṭividdhasacco, anāgāmiphalaṃ pattoti vuttaṃ hoti. So kira therena attano mātudeviyā desitaṃ dhammaṃ sutvā anāgāmiphalaṃ sacchākāsi, so ca therassa bhāgineyyoti veditabbo. Tathā hi therassa mātudeviyā bhaginī tassā dhītā, tassā ayaṃ putto. Vuttañhetaṃ mahāvaṃse

    ‘‘देविया भगिनी धीतु, पुत्तो भण्डुकनामको।

    ‘‘Deviyā bhaginī dhītu, putto bhaṇḍukanāmako;

    थेरेन देविया धम्मं, सुत्वा देसितमेव तु।

    Therena deviyā dhammaṃ, sutvā desitameva tu;

    अनागामिफलं पत्वा, वसि थेरस्स सन्तिके’’ति॥

    Anāgāmiphalaṃ patvā, vasi therassa santike’’ti.

    सम्मासम्बुद्धेन च तुम्हे ब्याकताति बोधिमूले एव बुद्धचक्खुना लोकं वोलोकेत्वा तम्बपण्णिदीपं दिस्वा अनागते तस्स दीपस्स सम्पत्तिं दिट्ठेन सम्मासम्बुद्धेन ‘‘अनागते महिन्दो नाम भिक्खु तम्बपण्णिदीपं पसादेस्सती’’ति तुम्हे ब्याकता। तत्थ तम्बपण्णिदीपन्ति दीपवासिनो वुत्ता। इन्द्रियपरोपरियत्तञाणं आसयानुसयञाणञ्‍च ‘‘बुद्धचक्खू’’ति वुच्‍चति। तेन पन इन्द्रियपरोपरादिं विना अञ्‍ञं न सक्‍का दट्ठुन्ति ‘‘वोलोकेन्तो’’ति अवत्वा ‘‘वोलोकेत्वा’’ति वुत्तं। एतमत्थन्ति ‘‘अनागते महिन्दो नाम भिक्खु तम्बपण्णिदीपं पसादेस्सती’’ति इममत्थं।

    Sammāsambuddhena ca tumhe byākatāti bodhimūle eva buddhacakkhunā lokaṃ voloketvā tambapaṇṇidīpaṃ disvā anāgate tassa dīpassa sampattiṃ diṭṭhena sammāsambuddhena ‘‘anāgate mahindo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatī’’ti tumhe byākatā. Tattha tambapaṇṇidīpanti dīpavāsino vuttā. Indriyaparopariyattañāṇaṃ āsayānusayañāṇañca ‘‘buddhacakkhū’’ti vuccati. Tena pana indriyaparoparādiṃ vinā aññaṃ na sakkā daṭṭhunti ‘‘volokento’’ti avatvā ‘‘voloketvā’’ti vuttaṃ. Etamatthanti ‘‘anāgate mahindo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatī’’ti imamatthaṃ.

    वेटिसगिरिम्हि राजगहेति देविया कतविहारे। कालोव गमनस्स, गच्छाम दीपमुत्तमन्ति योजेतब्बं। इदञ्‍च तेसं परिवितक्‍कनिदस्सनं। पळिनाति आकासं पक्खन्दिंसु। अम्बरेति आकासे। एवमाकासं पक्खन्दित्वा किं ते अकंसूति चेतियपब्बते निपतिंसूति दस्सेन्तो आह ‘‘एवमुप्पतिता थेरा, निपतिंसु नगुत्तमे’’ति। इदानि तस्स पब्बतस्स पतिट्ठितट्ठानं थेरानञ्‍च तत्थ निपतितट्ठानं दस्सेतुं ‘‘पुरतो पुरसेट्ठस्सा’’तिआदिगाथमाह। पुरतोति पाचीनदिसाभागे। पुरसेट्ठस्साति अनुराधपुरसङ्खातस्स पुरवरस्स। मेघसन्‍निभेति समन्ततो नीलवण्णत्ता नीलमहामेघसदिसे। सीलकूटम्हीति एवंनामके पब्बतकूटे। हंसाव नगमुद्धनीति पब्बतमुद्धनि हंसा विय।

    Veṭisagirimhi rājagaheti deviyā katavihāre. Kālova gamanassa, gacchāma dīpamuttamanti yojetabbaṃ. Idañca tesaṃ parivitakkanidassanaṃ. Paḷināti ākāsaṃ pakkhandiṃsu. Ambareti ākāse. Evamākāsaṃ pakkhanditvā kiṃ te akaṃsūti cetiyapabbate nipatiṃsūti dassento āha ‘‘evamuppatitā therā, nipatiṃsu naguttame’’ti. Idāni tassa pabbatassa patiṭṭhitaṭṭhānaṃ therānañca tattha nipatitaṭṭhānaṃ dassetuṃ ‘‘purato puraseṭṭhassā’’tiādigāthamāha. Puratoti pācīnadisābhāge. Puraseṭṭhassāti anurādhapurasaṅkhātassa puravarassa. Meghasannibheti samantato nīlavaṇṇattā nīlamahāmeghasadise. Sīlakūṭamhīti evaṃnāmake pabbatakūṭe. Haṃsāva nagamuddhanīti pabbatamuddhani haṃsā viya.

    तत्थ पन पतिट्ठहन्तो कदा पतिट्ठहीति आह ‘‘एवं इट्टियादीहि सद्धि’’न्तिआदि। परिनिब्बानतोति परिनिब्बानवस्सतो तं अवधिभूतं मुञ्‍चित्वा ततो उद्धं द्विन्‍नं वस्ससतानं उपरि छत्तिंसतिमे वस्सेति अत्थो गहेतब्बो। कथं वेदितब्बोति आह ‘‘अजातसत्तुस्स ही’’तिआदि। तस्मिंयेव वस्सेति एत्थ यस्मिं संवच्छरे यस्मिञ्‍च दिवसे भगवा परिनिब्बुतो, तस्मिं संवच्छरे तस्मिंयेव च दिवसे विजयकुमारो इमं दीपमागतोति वदन्ति। वुत्तञ्हेतं –

    Tattha pana patiṭṭhahanto kadā patiṭṭhahīti āha ‘‘evaṃ iṭṭiyādīhi saddhi’’ntiādi. Parinibbānatoti parinibbānavassato taṃ avadhibhūtaṃ muñcitvā tato uddhaṃ dvinnaṃ vassasatānaṃ upari chattiṃsatime vasseti attho gahetabbo. Kathaṃ veditabboti āha ‘‘ajātasattussa hī’’tiādi. Tasmiṃyeva vasseti ettha yasmiṃ saṃvacchare yasmiñca divase bhagavā parinibbuto, tasmiṃ saṃvacchare tasmiṃyeva ca divase vijayakumāro imaṃ dīpamāgatoti vadanti. Vuttañhetaṃ –

    ‘‘लङ्कायं विजयसनामको कुमारो,

    ‘‘Laṅkāyaṃ vijayasanāmako kumāro,

    ओतिण्णो थिरमति तम्बपण्णिदीपे।

    Otiṇṇo thiramati tambapaṇṇidīpe;

    सालानं यमकगुणानमन्तरस्मिं,

    Sālānaṃ yamakaguṇānamantarasmiṃ,

    निब्बातुं सयितदिने तथागतस्सा’’ति॥

    Nibbātuṃ sayitadine tathāgatassā’’ti.

    सीहकुमारस्स पुत्तोति एत्थ कालिङ्गराजधीतु कुच्छिस्मिं सीहस्स जातो कुमारो सीहकुमारोति वेदितब्बो, पुब्बे अमनुस्सावासत्ता आह ‘‘मनुस्सावासं अकासी’’ति। चुद्दसमे वस्सेति चुद्दसमे वस्से सम्पत्ते। इध विजयो कालमकासीति इमस्मिं तम्बपण्णिदीपे विजयराजकुमारो अट्ठतिंस वस्सानि रज्‍जं कारेत्वा कालमकासि। तथा हि अजातसत्तु राजा द्वत्तिंस वस्सानि रज्‍जं कारेसि, उदयभद्दो सोळस वस्सानि, तस्मा अजातसत्तुस्स अट्ठमवस्सं इध विजयस्स पठमवस्सन्ति कत्वा ततो उद्धं अजातसत्तुस्स चतुवीसति वस्सानि उदयभद्दस्स चुद्दस वस्सानीति विजयस्स अट्ठतिंस वस्सानि परिपूरिंसु। तथा च वुत्तं –

    Sīhakumārassa puttoti ettha kāliṅgarājadhītu kucchismiṃ sīhassa jāto kumāro sīhakumāroti veditabbo, pubbe amanussāvāsattā āha ‘‘manussāvāsaṃ akāsī’’ti. Cuddasame vasseti cuddasame vasse sampatte. Idha vijayo kālamakāsīti imasmiṃ tambapaṇṇidīpe vijayarājakumāro aṭṭhatiṃsa vassāni rajjaṃ kāretvā kālamakāsi. Tathā hi ajātasattu rājā dvattiṃsa vassāni rajjaṃ kāresi, udayabhaddo soḷasa vassāni, tasmā ajātasattussa aṭṭhamavassaṃ idha vijayassa paṭhamavassanti katvā tato uddhaṃ ajātasattussa catuvīsati vassāni udayabhaddassa cuddasa vassānīti vijayassa aṭṭhatiṃsa vassāni paripūriṃsu. Tathā ca vuttaṃ –

    ‘‘विजयो लङ्कमागम्म, सत्थु निब्बानवासरे।

    ‘‘Vijayo laṅkamāgamma, satthu nibbānavāsare;

    अट्ठतिंस समाकासि, रज्‍जं यक्खविमद्दको’’ति॥

    Aṭṭhatiṃsa samākāsi, rajjaṃ yakkhavimaddako’’ti.

    ‘‘उदयभद्दस्स पञ्‍चदसमे वस्से पण्डुवासुदेवो नाम इमस्मिं दीपे रज्‍जं पापुणी’’ति वुत्तत्ता उदयभद्दस्स चुद्दसमवस्ससङ्खातं एकं वस्सं इमस्मिं दीपे विजयस्स पण्डुवासुदेवस्स च अन्तरे सीहळं अराजिकं हुत्वा ठितन्ति वेदितब्बं। तस्मिञ्हि वस्से विजयराजस्स अमच्‍चा उपतिस्सं नाम अमच्‍चं जेट्ठकं कत्वा तस्स नामेन कते उपतिस्सगामे वसन्ता अराजिकं रज्‍जमनुसासिंसु। वुत्तञ्हेतं –

    ‘‘Udayabhaddassa pañcadasame vasse paṇḍuvāsudevo nāma imasmiṃ dīpe rajjaṃ pāpuṇī’’ti vuttattā udayabhaddassa cuddasamavassasaṅkhātaṃ ekaṃ vassaṃ imasmiṃ dīpe vijayassa paṇḍuvāsudevassa ca antare sīhaḷaṃ arājikaṃ hutvā ṭhitanti veditabbaṃ. Tasmiñhi vasse vijayarājassa amaccā upatissaṃ nāma amaccaṃ jeṭṭhakaṃ katvā tassa nāmena kate upatissagāme vasantā arājikaṃ rajjamanusāsiṃsu. Vuttañhetaṃ –

    ‘‘तस्मिं मते अमच्‍चा ते, पेक्खन्ता खत्तियागमं।

    ‘‘Tasmiṃ mate amaccā te, pekkhantā khattiyāgamaṃ;

    उपतिस्सगामे ठत्वान, रट्ठं समनुसासिसुं॥

    Upatissagāme ṭhatvāna, raṭṭhaṃ samanusāsisuṃ.

    ‘‘मते विजयराजम्हि, खत्तियागमना पुरा।

    ‘‘Mate vijayarājamhi, khattiyāgamanā purā;

    एकं वस्सं अयं लङ्का-दीपो आसि अराजिको’’ति॥

    Ekaṃ vassaṃ ayaṃ laṅkā-dīpo āsi arājiko’’ti.

    तत्थाति जम्बुदीपे। इध पण्डुवासुदेवो कालमकासीति इमस्मिं सीहळदीपे पण्डुवासुदेवो तिंस वस्सानि रज्‍जमनुसासित्वा कालमकासि। तथा हि उदयभद्दस्स अनन्तरं अनुरुद्धो च मुण्डो च अट्ठ वस्सानि रज्‍जमनुसासिंसु, तदनन्तरं नागदासको चतुवीसति वस्सानि, तस्मा उदयभद्दस्स पञ्‍चदसमसोळसमवस्सेहि सद्धिं अनुरुद्धस्स च मुण्डस्स च अट्ठ वस्सानि, नागदासकस्स च चतुवीसतिवस्सेसु वीसति वस्सानीति पण्डुवासुदेवस्स रञ्‍ञो तिंस वस्सानि परिपूरिंसु। तेनेव वुत्तं –

    Tatthāti jambudīpe. Idha paṇḍuvāsudevo kālamakāsīti imasmiṃ sīhaḷadīpe paṇḍuvāsudevo tiṃsa vassāni rajjamanusāsitvā kālamakāsi. Tathā hi udayabhaddassa anantaraṃ anuruddho ca muṇḍo ca aṭṭha vassāni rajjamanusāsiṃsu, tadanantaraṃ nāgadāsako catuvīsati vassāni, tasmā udayabhaddassa pañcadasamasoḷasamavassehi saddhiṃ anuruddhassa ca muṇḍassa ca aṭṭha vassāni, nāgadāsakassa ca catuvīsativassesu vīsati vassānīti paṇḍuvāsudevassa rañño tiṃsa vassāni paripūriṃsu. Teneva vuttaṃ –

    ‘‘ततो पण्डुवासुदेवो, रज्‍जं तिंस समा अका’’ति।

    ‘‘Tato paṇḍuvāsudevo, rajjaṃ tiṃsa samā akā’’ti;

    तत्थाति जम्बुदीपे। सत्तरसमे वस्सेति सत्तरसमे वस्से सम्पत्ते। तथा हि नागदासकस्स अनन्तरा सुसुनागो अट्ठारस वस्सानि रज्‍जं कारेसि, तस्मा नागदासकस्स चतुवीसतिवस्सेसु वीसति वस्सानि ठपेत्वा सेसेहि चतूहि वस्सेहि सद्धिं सुसुनागस्स अट्ठारससु वस्सेसु सोळस वस्सानीति इध अभयरञ्‍ञो वीसति वस्सानि परिपूरिंसु। वुत्तञ्हेतं –

    Tatthāti jambudīpe. Sattarasame vasseti sattarasame vasse sampatte. Tathā hi nāgadāsakassa anantarā susunāgo aṭṭhārasa vassāni rajjaṃ kāresi, tasmā nāgadāsakassa catuvīsativassesu vīsati vassāni ṭhapetvā sesehi catūhi vassehi saddhiṃ susunāgassa aṭṭhārasasu vassesu soḷasa vassānīti idha abhayarañño vīsati vassāni paripūriṃsu. Vuttañhetaṃ –

    ‘‘अभयो वीसति वस्सानि, लङ्कारज्‍जमकारयी’’ति।

    ‘‘Abhayo vīsati vassāni, laṅkārajjamakārayī’’ti;

    दामरिकोति युद्धकारको चोरो। पण्डुकाभयो पन अभयस्स भागिनेय्यो राजायेव, न चोरो, बलक्‍कारेन पन रज्‍जस्स गहितत्ता ‘‘दामरिको’’ति वुत्तं। रज्‍जं अग्गहेसीति एकदेसस्स गहितत्ता वुत्तं। अभयस्स हि वीसतिमे वस्से न ताव सब्बं रज्‍जमग्गहेसीति। तथा हि वीसतिमवस्सतो पट्ठाय अभयस्स नव भातिके अत्तनो मातुले तत्थ तत्थ युद्धं कत्वा घातेन्तस्स अनभिसित्तस्सेव सत्तरस वस्सानि अतिक्‍कमिंसु, ततोयेव च तानि राजसुञ्‍ञानि नाम अहेसुं। तथा च वुत्तं –

    Dāmarikoti yuddhakārako coro. Paṇḍukābhayo pana abhayassa bhāgineyyo rājāyeva, na coro, balakkārena pana rajjassa gahitattā ‘‘dāmariko’’ti vuttaṃ. Rajjaṃ aggahesīti ekadesassa gahitattā vuttaṃ. Abhayassa hi vīsatime vasse na tāva sabbaṃ rajjamaggahesīti. Tathā hi vīsatimavassato paṭṭhāya abhayassa nava bhātike attano mātule tattha tattha yuddhaṃ katvā ghātentassa anabhisittasseva sattarasa vassāni atikkamiṃsu, tatoyeva ca tāni rājasuññāni nāma ahesuṃ. Tathā ca vuttaṃ –

    ‘‘पण्डुकाभयरञ्‍ञो च, अभयस्स च अन्तरे।

    ‘‘Paṇḍukābhayarañño ca, abhayassa ca antare;

    राजसुञ्‍ञानि वस्सानि, अहेसुं दस सत्त चा’’ति॥

    Rājasuññāni vassāni, ahesuṃ dasa satta cā’’ti.

    तत्थाति जम्बुदीपे। पण्डुकस्साति पण्डुकाभयस्स। भवति हि एकदेसेनपि वोहारो ‘‘देवदत्तो दत्तो’’ति यथा। सत्तरस वस्सानि परिपूरिंसूति अनभिसित्तस्सेव परिपूरिंसु। एत्थ च काळासोकस्स सोळसमवस्सं ठपेत्वा पन्‍नरस वस्सानि हेट्ठा सुसुनागस्स सत्तरसमअट्ठारसमवस्सानि च द्वे गहेत्वा सत्तरस वस्सानि गणितब्बानि। तानि हेट्ठा एकेन वस्सेन सह अट्ठारस होन्तीति तानि राजसुञ्‍ञानि सत्तरस वस्सानि हेट्ठा विजयपण्डुवासुदेवराजूनमन्तरे अराजिकेन एकेन वस्सेन सद्धिं अट्ठारस राजसुञ्‍ञवस्सानि नाम होन्ति।

    Tatthāti jambudīpe. Paṇḍukassāti paṇḍukābhayassa. Bhavati hi ekadesenapi vohāro ‘‘devadatto datto’’ti yathā. Sattarasa vassāni paripūriṃsūti anabhisittasseva paripūriṃsu. Ettha ca kāḷāsokassa soḷasamavassaṃ ṭhapetvā pannarasa vassāni heṭṭhā susunāgassa sattarasamaaṭṭhārasamavassāni ca dve gahetvā sattarasa vassāni gaṇitabbāni. Tāni heṭṭhā ekena vassena saha aṭṭhārasa hontīti tāni rājasuññāni sattarasa vassāni heṭṭhā vijayapaṇḍuvāsudevarājūnamantare arājikena ekena vassena saddhiṃ aṭṭhārasa rājasuññavassāni nāma honti.

    चन्दगुत्तस्स चुद्दसमे वस्से इध पण्डुकाभयो कालमकासीति चन्दगुत्तस्स चुद्दसमे वस्से इमस्मिं तम्बपण्णिदीपे पण्डुकाभयो नाम राजा सत्तति वस्सानि रज्‍जमनुसासित्वा कालमकासि। तथा हि सुसुनागस्स पुत्तो काळासोको अट्ठवीसति वस्सानि रज्‍जं कारेसि। ततो तस्स पुत्ता दस भातुका द्वेवीसति वस्सानि रज्‍जं कारेसुं, तेसं पच्छा नव नन्दा द्वेवीसति, चन्दगुत्तो चतुवीसति वस्सानि रज्‍जं कारेसि। तत्थ काळासोकस्स अट्ठवीसतिवस्सेसु पन्‍नरस वस्सानि हेट्ठा गहितानीति तानि ठपेत्वा सेसानि तेरस वस्सानि, दसभातुकानं द्वेवीसति, तथा नवनन्दानं द्वेवीसति, चन्दगुत्तस्स चुद्दसमवस्सं ठपेत्वा तेरस वस्सानीति पण्डुकाभयस्स सत्तति वस्सानि परिपूरिंसु। तथा च वुत्तं –

    Candaguttassacuddasame vasse idha paṇḍukābhayo kālamakāsīti candaguttassa cuddasame vasse imasmiṃ tambapaṇṇidīpe paṇḍukābhayo nāma rājā sattati vassāni rajjamanusāsitvā kālamakāsi. Tathā hi susunāgassa putto kāḷāsoko aṭṭhavīsati vassāni rajjaṃ kāresi. Tato tassa puttā dasa bhātukā dvevīsati vassāni rajjaṃ kāresuṃ, tesaṃ pacchā nava nandā dvevīsati, candagutto catuvīsati vassāni rajjaṃ kāresi. Tattha kāḷāsokassa aṭṭhavīsativassesu pannarasa vassāni heṭṭhā gahitānīti tāni ṭhapetvā sesāni terasa vassāni, dasabhātukānaṃ dvevīsati, tathā navanandānaṃ dvevīsati, candaguttassa cuddasamavassaṃ ṭhapetvā terasa vassānīti paṇḍukābhayassa sattati vassāni paripūriṃsu. Tathā ca vuttaṃ –

    ‘‘पण्डुकाभयनामस्स, रञ्‍ञो वस्सानि सत्तती’’ति।

    ‘‘Paṇḍukābhayanāmassa, rañño vassāni sattatī’’ti;

    तत्थ असोकधम्मराजस्स सत्तरसमे वस्से इध मुटसिवराजा कालमकासीति तस्मिं जम्बुदीपे असोकधम्मराजस्स सत्तरसमे वस्से इध मुटसिवो नाम राजा सट्ठि वस्सानि रज्‍जमनुसासित्वा कालमकासि । तथा हि चन्दगुत्तस्स पुत्तो बिन्दुसारो अट्ठवीसति वस्सानि रज्‍जं कारेसि, ततो तस्स पुत्तो असोकधम्मराजा रज्‍जं पापुणि, तस्मा चन्दगुत्तस्स हेट्ठा वुत्तेसु चतुवीसतिवस्सेसु तेरस वस्सानि गहितानीति तानि ठपेत्वा सेसानि एकादस वस्सानि, बिन्दुसारस्स अट्ठवीसति वस्सानि, असोकस्स अनभिसित्तस्स चत्तारि वस्सानि, अभिसित्तस्स सत्तरस वस्सानीति एवं सट्ठि वस्सानि इध मुटसिवस्स परिपूरिंसु। तथा च वुत्तं –

    Tattha asokadhammarājassa sattarasame vasse idha muṭasivarājā kālamakāsīti tasmiṃ jambudīpe asokadhammarājassa sattarasame vasse idha muṭasivo nāma rājā saṭṭhi vassāni rajjamanusāsitvā kālamakāsi . Tathā hi candaguttassa putto bindusāro aṭṭhavīsati vassāni rajjaṃ kāresi, tato tassa putto asokadhammarājā rajjaṃ pāpuṇi, tasmā candaguttassa heṭṭhā vuttesu catuvīsativassesu terasa vassāni gahitānīti tāni ṭhapetvā sesāni ekādasa vassāni, bindusārassa aṭṭhavīsati vassāni, asokassa anabhisittassa cattāri vassāni, abhisittassa sattarasa vassānīti evaṃ saṭṭhi vassāni idha muṭasivassa paripūriṃsu. Tathā ca vuttaṃ –

    ‘‘मुटसिवो सट्ठि वस्सानि, लङ्कारज्‍जमकारयी’’ति।

    ‘‘Muṭasivo saṭṭhi vassāni, laṅkārajjamakārayī’’ti;

    देवानंपियतिस्सो रज्‍जं पापुणीति असोकधम्मराजस्स अट्ठारसमे वस्से पापुणि। इदानि परिनिब्बुते भगवति अजातसत्तुआदीनं वस्सगणनावसेन परिनिब्बानतो द्विन्‍नं वस्ससतानं उपरि छत्तिंसति वस्सानि एकतो गणेत्वा दस्सेन्तो आह ‘‘परिनिब्बुते च सम्मासम्बुद्धे’’तिआदि। तत्थ अजातसत्तुस्स चतुवीसतीति परिनिब्बानवस्ससङ्खातं अट्ठमवस्सं मुञ्‍चित्वा वुत्तं। असोकस्स पुत्तका दस भातुकराजानोति काळासोकस्स पुत्ता भद्दसेनो कोरण्डवण्णो मङ्कुरो सब्बञ्‍जहो जालिको उभको सञ्‍चयो कोरब्यो नन्दिवड्ढनो पञ्‍चमकोति इमे दस भातुकराजानोति वेदितब्बा। उग्गसेननन्दो पण्डुकनन्दो पण्डुगतिनन्दो भूतपालनन्दो रट्ठपालनन्दो गोविसाणकनन्दो सविद्धकनन्दो केवट्टकनन्दो धननन्दोति इमे नव नन्दाति वेदितब्बा। एतेन राजवंसानुसारेनाति एतेन जम्बुदीपवासिराजूनं वंसानुसारेन वेदितब्बमेतन्ति अत्थो।

    Devānaṃpiyatisso rajjaṃ pāpuṇīti asokadhammarājassa aṭṭhārasame vasse pāpuṇi. Idāni parinibbute bhagavati ajātasattuādīnaṃ vassagaṇanāvasena parinibbānato dvinnaṃ vassasatānaṃ upari chattiṃsati vassāni ekato gaṇetvā dassento āha ‘‘parinibbute ca sammāsambuddhe’’tiādi. Tattha ajātasattussa catuvīsatīti parinibbānavassasaṅkhātaṃ aṭṭhamavassaṃ muñcitvā vuttaṃ. Asokassa puttakā dasa bhātukarājānoti kāḷāsokassa puttā bhaddaseno koraṇḍavaṇṇo maṅkuro sabbañjaho jāliko ubhako sañcayo korabyo nandivaḍḍhano pañcamakoti ime dasa bhātukarājānoti veditabbā. Uggasenanando paṇḍukanando paṇḍugatinando bhūtapālanando raṭṭhapālanando govisāṇakanando saviddhakanando kevaṭṭakanando dhananandoti ime nava nandāti veditabbā. Etena rājavaṃsānusārenāti etena jambudīpavāsirājūnaṃ vaṃsānusārena veditabbametanti attho.

    तम्बपण्णिदीपवासीनम्पि पुन राजूनं वसेन एवं गणना वेदितब्बा – सम्मासम्बुद्धस्स परिनिब्बानवस्सं इध विजयस्स पठमं वस्सन्ति कत्वा तं अपनेत्वा परिनिब्बानवस्सतो उद्धं विजयस्स सत्ततिंस वस्सानि, ततो अराजिकमेकवस्सं, पण्डुवासुदेवस्स तिंस वस्सानि, अभयस्स वीसति वस्सानि, पण्डुकाभयस्स अभिसेकतो पुब्बे सत्तरस वस्सानि, अभिसित्तस्स सत्तति वस्सानि, मुटसिवस्स सट्ठि वस्सानि, देवानंपियतिस्सस्स पठमं वस्सन्ति एवं परिनिब्बानतो द्विन्‍नं वस्ससतानं उपरि छत्तिंस वस्सानि वेदितब्बानि।

    Tambapaṇṇidīpavāsīnampi puna rājūnaṃ vasena evaṃ gaṇanā veditabbā – sammāsambuddhassa parinibbānavassaṃ idha vijayassa paṭhamaṃ vassanti katvā taṃ apanetvā parinibbānavassato uddhaṃ vijayassa sattatiṃsa vassāni, tato arājikamekavassaṃ, paṇḍuvāsudevassa tiṃsa vassāni, abhayassa vīsati vassāni, paṇḍukābhayassa abhisekato pubbe sattarasa vassāni, abhisittassa sattati vassāni, muṭasivassa saṭṭhi vassāni, devānaṃpiyatissassa paṭhamaṃ vassanti evaṃ parinibbānato dvinnaṃ vassasatānaṃ upari chattiṃsa vassāni veditabbāni.

    जेट्ठमासस्स पुण्णमियं जेट्ठनक्खत्तं मूलनक्खत्तं वा होतीति आह ‘‘जेट्ठमूलनक्खत्तं नाम होती’’ति। तस्मिं पन नक्खत्ते कत्तब्बछणम्पि तन्‍निस्सयत्ता तमेव नामं लभतीति वेदितब्बं। मिगवन्ति मिगानं वाननतो हेसनतो बाधनतो मिगवन्ति लद्धसमञ्‍ञं मिगवं। रोहितमिगरूपन्ति गोकण्णमिगवेसं। जियन्ति धनुजियं। अनुबन्धन्तोति पदसा अनुधावन्तो। ममंयेव राजा पस्सतूति एत्थ ‘‘अम्हेसु बहूसु दिट्ठेसु राजा अतिविय भायिस्सती’’ति इमिना कारणेन अत्तानमेव दस्सेतुं ‘‘ममंयेव पस्सतू’’ति अधिट्ठासीति वेदितब्बं। ‘‘चिन्तेसी’’ति वत्वा तस्स चिन्तनाकारं दस्सेन्तो आह ‘‘इमस्मिं दीपे जातो’’तिआदि। थेरो तस्स परिवितक्‍कं जानित्वा अत्तनो सभावं कथेत्वा तं अस्सासेतुकामो ‘‘समणा मयं महाराजा’’तिआदिमाह। महाराज मयं समणा नाम, त्वं परिवितक्‍कं मा अकासीति वुत्तं होति। तवेव अनुकम्पायाति तव अनुकम्पत्थाय एव आगता, न विमुखभावत्थायाति अधिप्पायो। ‘‘इमे समणा नामा’’ति अजानन्तस्स ‘‘समणा मयं, महाराजा’’ति कस्मा थेरो आहाति चे? असोकधम्मराजेन पेसितसासनेनेव पुब्बे गहितसमणसञ्‍ञं सारेतुं एवमाहाति। इममत्थं विभावेतुं ‘‘तेन च समयेना’’तिआदि वुत्तं।

    Jeṭṭhamāsassa puṇṇamiyaṃ jeṭṭhanakkhattaṃ mūlanakkhattaṃ vā hotīti āha ‘‘jeṭṭhamūlanakkhattaṃ nāma hotī’’ti. Tasmiṃ pana nakkhatte kattabbachaṇampi tannissayattā tameva nāmaṃ labhatīti veditabbaṃ. Migavanti migānaṃ vānanato hesanato bādhanato migavanti laddhasamaññaṃ migavaṃ. Rohitamigarūpanti gokaṇṇamigavesaṃ. Jiyanti dhanujiyaṃ. Anubandhantoti padasā anudhāvanto. Mamaṃyeva rājā passatūti ettha ‘‘amhesu bahūsu diṭṭhesu rājā ativiya bhāyissatī’’ti iminā kāraṇena attānameva dassetuṃ ‘‘mamaṃyeva passatū’’ti adhiṭṭhāsīti veditabbaṃ. ‘‘Cintesī’’ti vatvā tassa cintanākāraṃ dassento āha ‘‘imasmiṃ dīpe jāto’’tiādi. Thero tassa parivitakkaṃ jānitvā attano sabhāvaṃ kathetvā taṃ assāsetukāmo ‘‘samaṇā mayaṃ mahārājā’’tiādimāha. Mahārāja mayaṃ samaṇā nāma, tvaṃ parivitakkaṃ mā akāsīti vuttaṃ hoti. Taveva anukampāyāti tava anukampatthāya eva āgatā, na vimukhabhāvatthāyāti adhippāyo. ‘‘Ime samaṇā nāmā’’ti ajānantassa ‘‘samaṇā mayaṃ, mahārājā’’ti kasmā thero āhāti ce? Asokadhammarājena pesitasāsaneneva pubbe gahitasamaṇasaññaṃ sāretuṃ evamāhāti. Imamatthaṃ vibhāvetuṃ ‘‘tena ca samayenā’’tiādi vuttaṃ.

    अदिट्ठा हुत्वा सहायकाति अदिट्ठसहायका, अञ्‍ञमञ्‍ञं अदिस्वाव सहायकभावं उपगताति वुत्तं होति। छातपब्बतपादेति छातवाहस्स नाम पब्बतस्स पादे। तं किर पब्बतं अनुराधपुरा पुब्बदक्खिणदिसाभागे अतिरेकयोजनद्वयमत्थके तिट्ठति। तम्हि ठाने पच्छा सद्धातिस्सो नाम महाराजा विहारं कारापेसि, तं ‘‘छातविहार’’न्ति वोहरिंसु। ‘‘रथयट्ठिप्पमाणाति आयामतो च आवट्टतो च रथपतोदेन समप्पमाणा’’ति तीसुपि गण्ठिपदेसु वुत्तं। महावंसेपि वुत्तं –

    Adiṭṭhā hutvā sahāyakāti adiṭṭhasahāyakā, aññamaññaṃ adisvāva sahāyakabhāvaṃ upagatāti vuttaṃ hoti. Chātapabbatapādeti chātavāhassa nāma pabbatassa pāde. Taṃ kira pabbataṃ anurādhapurā pubbadakkhiṇadisābhāge atirekayojanadvayamatthake tiṭṭhati. Tamhi ṭhāne pacchā saddhātisso nāma mahārājā vihāraṃ kārāpesi, taṃ ‘‘chātavihāra’’nti vohariṃsu. ‘‘Rathayaṭṭhippamāṇāti āyāmato ca āvaṭṭato ca rathapatodena samappamāṇā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mahāvaṃsepi vuttaṃ –

    ‘‘छातपब्बतपादम्हि , तिस्सो च वेळुयट्ठियो।

    ‘‘Chātapabbatapādamhi , tisso ca veḷuyaṭṭhiyo;

    जाता रथपतोदेन, समाना परिमाणतो’’ति॥

    Jātā rathapatodena, samānā parimāṇato’’ti.

    गण्ठिपदे पन ‘‘रथयट्ठिप्पमाणाति रथस्स धजयट्ठिप्पमाणा’’ति वुत्तं। उप्पज्‍जिंसूति तस्स अभिसेकसमकालमेव उप्पज्‍जिंसु। एवमुत्तरिपि वक्खमानानं अच्छरियानं पातुभावो वेदितब्बो। तथा च वुत्तं महावंसे

    Gaṇṭhipade pana ‘‘rathayaṭṭhippamāṇāti rathassa dhajayaṭṭhippamāṇā’’ti vuttaṃ. Uppajjiṃsūti tassa abhisekasamakālameva uppajjiṃsu. Evamuttaripi vakkhamānānaṃ acchariyānaṃ pātubhāvo veditabbo. Tathā ca vuttaṃ mahāvaṃse

    ‘‘देवानंपियतिस्सो सो, राजासि पितुअच्‍चये।

    ‘‘Devānaṃpiyatisso so, rājāsi pituaccaye;

    तस्साभिसेकेन समं, बहूनच्छरियानहू’’ति॥

    Tassābhisekena samaṃ, bahūnacchariyānahū’’ti.

    एका लता यट्ठि नामाति कञ्‍चनलताय पटिमण्डितत्ता एवंलद्धनामा एका यट्ठि अहोसि। तं अलङ्करित्वा उप्पन्‍नलताति तं रजतवण्णं यट्ठिं अलङ्करित्वा तत्थेव चित्तकम्मकता विय उप्पन्‍नलता। खायतीति दिस्सति। किञ्‍जक्खानीति केसरानि। एतानि च पुप्फयट्ठियं नीलपुप्फादीनि सकुणयट्ठियञ्‍च नानप्पकारा मिगपक्खिनो तत्थेव चित्तकम्मकता विय पञ्‍ञायन्तीति दट्ठब्बं। सेता रजतयट्ठीवाति रजतमययट्ठि विय एका यट्ठि सेतवण्णाति अत्थो। लताति तत्थेव चित्तकम्मकता विय दिस्समानलता। नीलादि यादिसं पुप्फन्ति यादिसं लोके नीलादिपुप्फं अत्थि, तादिसं पुप्फयट्ठिम्हि खायतीति अत्थो।

    Ekā latā yaṭṭhi nāmāti kañcanalatāya paṭimaṇḍitattā evaṃladdhanāmā ekā yaṭṭhi ahosi. Taṃ alaṅkaritvā uppannalatāti taṃ rajatavaṇṇaṃ yaṭṭhiṃ alaṅkaritvā tattheva cittakammakatā viya uppannalatā. Khāyatīti dissati. Kiñjakkhānīti kesarāni. Etāni ca pupphayaṭṭhiyaṃ nīlapupphādīni sakuṇayaṭṭhiyañca nānappakārā migapakkhino tattheva cittakammakatā viya paññāyantīti daṭṭhabbaṃ. Setā rajatayaṭṭhīvāti rajatamayayaṭṭhi viya ekā yaṭṭhi setavaṇṇāti attho. Latāti tattheva cittakammakatā viya dissamānalatā. Nīlādi yādisaṃ pupphanti yādisaṃ loke nīlādipupphaṃ atthi, tādisaṃ pupphayaṭṭhimhi khāyatīti attho.

    अनेकविहितं रतनं उप्पज्‍जीति अनेकप्पकारं रतनं समुद्दतो सयमेव तीरं आरुहित्वा वेलन्ते ऊमिवेगाभिजातमरियादवट्टि विय उप्पज्‍जि, उट्ठहित्वा अट्ठासीति अत्थो। तम्बपण्णियं पन अट्ठ मुत्ता उप्पज्‍जिंसूति एत्थापि तम्बपण्णियं समुद्दतो सयमेव उट्ठहित्वा जातितो अट्ठ मुत्ता समुद्दतीरे वुत्तनयेनेव ठिताति वेदितब्बा। वुत्तञ्हेतं महावंसे

    Anekavihitaṃ ratanaṃ uppajjīti anekappakāraṃ ratanaṃ samuddato sayameva tīraṃ āruhitvā velante ūmivegābhijātamariyādavaṭṭi viya uppajji, uṭṭhahitvā aṭṭhāsīti attho. Tambapaṇṇiyaṃ pana aṭṭha muttā uppajjiṃsūti etthāpi tambapaṇṇiyaṃ samuddato sayameva uṭṭhahitvā jātito aṭṭha muttā samuddatīre vuttanayeneva ṭhitāti veditabbā. Vuttañhetaṃ mahāvaṃse

    ‘‘लङ्कादीपम्हि सकले, निधयो रतनानि च।

    ‘‘Laṅkādīpamhi sakale, nidhayo ratanāni ca;

    अन्तोठितानि उग्गन्त्वा, पथवीतलमारुहुं॥

    Antoṭhitāni uggantvā, pathavītalamāruhuṃ.

    ‘‘लङ्कादीपसमीपम्हि, भिन्‍ननावागतानि च।

    ‘‘Laṅkādīpasamīpamhi, bhinnanāvāgatāni ca;

    तत्र जातानि च थलं, रतनानि समारुहुं॥

    Tatra jātāni ca thalaṃ, ratanāni samāruhuṃ.

    ‘‘हयगजा रथामलका, वलयङ्गुलिवेठका।

    ‘‘Hayagajā rathāmalakā, valayaṅguliveṭhakā;

    ककुधफला पाकतिका, इच्‍चेता अट्ठ जातितो॥

    Kakudhaphalā pākatikā, iccetā aṭṭha jātito.

    ‘‘मुत्ता समुद्दा उग्गन्त्वा, तीरे वट्टि विय ठिता।

    ‘‘Muttā samuddā uggantvā, tīre vaṭṭi viya ṭhitā;

    देवानंपियतिस्सस्स, सब्बपुञ्‍ञविजम्भित’’न्ति॥

    Devānaṃpiyatissassa, sabbapuññavijambhita’’nti.

    हयमुत्ताति अस्सरूपसण्ठानमुत्ता। गजमुत्ताति हत्थिरूपसण्ठाना। एवं सब्बत्थ तंतंसण्ठानवसेन मुत्ताभेदो वेदितब्बो। अङ्गुलिवेठकमुत्ताति अङ्गुलीयकसण्ठाना, मुद्दिकासण्ठानाति अत्थो। ककुधफलमुत्ताति ककुधरुक्खफलाकारा बहू असामुद्दिका मुत्ता। राजककुधभण्डानीति राजारहउत्तमभण्डानि। तानि सरूपेन दस्सेन्तो आह ‘‘छत्तं चामर’’न्तिआदि। अञ्‍ञञ्‍च बहुविधं पण्णाकारं पहिणीति सम्बन्धो। सङ्खन्ति अभिसेकासिञ्‍चनकं सामुद्दिकं दक्खिणावट्टं सङ्खं। अनोतत्तोदकमेव ‘‘गङ्गोदक’’न्ति वुत्तं। वड्ढमानन्ति अलङ्कारचुण्णं। ‘‘नहानचुण्ण’’न्ति केचि। वटंसकन्ति कण्णपिळन्धनवटंसकन्ति वुत्तं होति। ‘‘वटंसकं कण्णचूळिकट्ठाने ओलम्बक’’न्तिपि वदन्ति। भिङ्गारन्ति सुवण्णमयं महाभिङ्गारं। ‘‘मकरमुखसण्ठाना बलिकम्मादिकरणत्थं कता भाजनविकती’’तिपि वदन्ति। नन्दियावट्टन्ति काकपदसण्ठाना मङ्गलत्थं कता सुवण्णभाजनविकति। कञ्‍ञन्ति खत्तियकुमारिं। अधोविमं दुस्सयुगन्ति किलिट्ठे जाते अग्गिम्हि पक्खित्तमत्ते परिसुद्धभावमुपगच्छन्तं अधोविमं दुस्सयुगं। हत्थपुञ्छनन्ति पीतवण्णं महग्घं हत्थपुञ्छनपटं। हरिचन्दनन्ति हरिवण्णचन्दनं, सुवण्णवण्णचन्दनन्ति अत्थो। लोहितचन्दनं वा, गोसितचन्दनन्ति अत्थो। तं किर उद्धने कुथिततेलम्हि पक्खित्तमत्तं सकलम्पि तेलं अग्गिञ्‍च निब्बापनसमत्थं चन्दनं। तेनेव ‘‘गोसितचन्दन’’न्ति वुच्‍चति। गोसद्देन हि जलं वुच्‍चति, तं विय सितं चन्दनं गोसितचन्दनं। नागभवनसम्भवं अरुणवण्णमत्तिकं। हरीतकं आमलकन्ति अगदहरीतकं अगदामलकं। तं खिप्पमेव सरीरमलसोधनादिकरणसमत्थं होति।

    Hayamuttāti assarūpasaṇṭhānamuttā. Gajamuttāti hatthirūpasaṇṭhānā. Evaṃ sabbattha taṃtaṃsaṇṭhānavasena muttābhedo veditabbo. Aṅguliveṭhakamuttāti aṅgulīyakasaṇṭhānā, muddikāsaṇṭhānāti attho. Kakudhaphalamuttāti kakudharukkhaphalākārā bahū asāmuddikā muttā. Rājakakudhabhaṇḍānīti rājārahauttamabhaṇḍāni. Tāni sarūpena dassento āha ‘‘chattaṃ cāmara’’ntiādi. Aññañca bahuvidhaṃ paṇṇākāraṃ pahiṇīti sambandho. Saṅkhanti abhisekāsiñcanakaṃ sāmuddikaṃ dakkhiṇāvaṭṭaṃ saṅkhaṃ. Anotattodakameva ‘‘gaṅgodaka’’nti vuttaṃ. Vaḍḍhamānanti alaṅkāracuṇṇaṃ. ‘‘Nahānacuṇṇa’’nti keci. Vaṭaṃsakanti kaṇṇapiḷandhanavaṭaṃsakanti vuttaṃ hoti. ‘‘Vaṭaṃsakaṃ kaṇṇacūḷikaṭṭhāne olambaka’’ntipi vadanti. Bhiṅgāranti suvaṇṇamayaṃ mahābhiṅgāraṃ. ‘‘Makaramukhasaṇṭhānā balikammādikaraṇatthaṃ katā bhājanavikatī’’tipi vadanti. Nandiyāvaṭṭanti kākapadasaṇṭhānā maṅgalatthaṃ katā suvaṇṇabhājanavikati. Kaññanti khattiyakumāriṃ. Adhovimaṃ dussayuganti kiliṭṭhe jāte aggimhi pakkhittamatte parisuddhabhāvamupagacchantaṃ adhovimaṃ dussayugaṃ. Hatthapuñchananti pītavaṇṇaṃ mahagghaṃ hatthapuñchanapaṭaṃ. Haricandananti harivaṇṇacandanaṃ, suvaṇṇavaṇṇacandananti attho. Lohitacandanaṃ vā, gositacandananti attho. Taṃ kira uddhane kuthitatelamhi pakkhittamattaṃ sakalampi telaṃ aggiñca nibbāpanasamatthaṃ candanaṃ. Teneva ‘‘gositacandana’’nti vuccati. Gosaddena hi jalaṃ vuccati, taṃ viya sitaṃ candanaṃ gositacandanaṃ. Nāgabhavanasambhavaṃ aruṇavaṇṇamattikaṃ. Harītakaṃ āmalakanti agadaharītakaṃ agadāmalakaṃ. Taṃ khippameva sarīramalasodhanādikaraṇasamatthaṃ hoti.

    उण्हीसन्ति उण्हीसपट्टं। वेठनन्ति सीसवेठनं। सारपामङ्गन्ति उत्तमं रतनपामङ्गसुत्तं। वत्थकोटिकन्ति वत्थयुगमेव। नागमाहटन्ति नागेहि आहटं। -कारो पदसन्धिकरो। अमतोसधन्ति एवंनामिका गुळिकजाति, अमतसदिसकिच्‍चत्ता एवं वुच्‍चति। तं किर परिपन्थं विधमेत्वा सब्बत्थ साधेन्तेहि अगदोसधसम्भारेहि योजेत्वा वट्टेत्वा कतं गुळिकं। तं पन राजूनं मुखसोधननहानपरियोसाने महता परिहारेन उपनेन्ति। तेन ते अङ्गरागं नाम करोन्ति, करोन्ता च यथारहं द्वीहि तीहि अगदोसधरङ्गतिलकाहि नलाटकअंसकूटउरमज्झसङ्खातं अङ्गं सज्‍जेत्वा अङ्गरागं करोन्तीति वेदितब्बं। सा पन गुळिका अहिविच्छिकादीनम्पि विसं हनति, तेनपि तं वुच्‍चति ‘‘अमतोसध’’न्ति।

    Uṇhīsanti uṇhīsapaṭṭaṃ. Veṭhananti sīsaveṭhanaṃ. Sārapāmaṅganti uttamaṃ ratanapāmaṅgasuttaṃ. Vatthakoṭikanti vatthayugameva. Nāgamāhaṭanti nāgehi āhaṭaṃ. Ma-kāro padasandhikaro. Amatosadhanti evaṃnāmikā guḷikajāti, amatasadisakiccattā evaṃ vuccati. Taṃ kira paripanthaṃ vidhametvā sabbattha sādhentehi agadosadhasambhārehi yojetvā vaṭṭetvā kataṃ guḷikaṃ. Taṃ pana rājūnaṃ mukhasodhananahānapariyosāne mahatā parihārena upanenti. Tena te aṅgarāgaṃ nāma karonti, karontā ca yathārahaṃ dvīhi tīhi agadosadharaṅgatilakāhi nalāṭakaaṃsakūṭauramajjhasaṅkhātaṃ aṅgaṃ sajjetvā aṅgarāgaṃ karontīti veditabbaṃ. Sā pana guḷikā ahivicchikādīnampi visaṃ hanati, tenapi taṃ vuccati ‘‘amatosadha’’nti.

    अहं बुद्धञ्‍चातिआदीसु सब्बधम्मे याथावतो अबुज्झि पटिबुज्झीति बुद्धोति सङ्ख्यं गतं सम्मासम्बुद्धञ्‍च, अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्‍जमाने च अपायेसु अपतमाने धारेतीति धम्मोति सङ्ख्यं गतं परियत्तिया सद्धिं नव लोकुत्तरधम्मञ्‍च, दिट्ठिसीलसामञ्‍ञेन संहतत्ता सङ्घोति सङ्ख्यं गतं अरियसावकसङ्घञ्‍च अहं सरणं गतो परायणन्ति उपगतो, भजिं सेविन्ति अत्थो। अथ वा हिंसति तप्पसादतग्गरुकताहि विहतकिलेसेन तप्परायणताकारप्पवत्तेन चित्तुप्पादेन सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुक्खं दुग्गतिं परिकिलेसं हनति विनासेतीति सरणं, रतनत्तयस्सेतं अधिवचनं। अपिच सम्मासम्बुद्धो हिते पवत्तनेन अहिता च निवत्तनेन सत्तानं भयं हिंसतीति सरणन्ति वुच्‍चति। धम्मोपि भवकन्तारा उत्तारणेन अस्सासदानेन च सत्तानं भयं हिंसतीति सरणन्ति वुच्‍चति। सङ्घोपि अप्पकानम्पि कारानं विपुलफलपटिलाभकरणेन सत्तानं भयं हिंसतीति सरणन्ति वुच्‍चति। इमिना अत्थेन सरणभूतं रतनत्तयं तेनेव कारणेन सरणन्ति गतो अवगतो, जानिन्ति अत्थो। उपासकत्तं देसेसिन्ति रतनत्तयं उपासतीति उपासकोति एवं दस्सितं उपासकभावं मयि अभिनिविट्ठं वाचाय पकासेसिन्ति अत्थो, ‘‘उपासकोहं अज्‍जतग्गे पाणुपेतं सरणं गतो’’ति एवं उपासकत्तं पटिवेदेसिन्ति वुत्तं होति। सक्यपुत्तस्स सासनेति सक्यस्स सुद्धोदनस्स पुत्तो सो भगवा सक्यपुत्तो, तस्स सक्यपुत्तस्स सासनेति अत्थो। सद्धाति सद्धाय, ‘‘सयं अभिञ्‍ञा सच्छिकत्वा’’तिआदीसु विय यकारलोपो दट्ठब्बो। उपेहीति उपगच्छ।

    Ahaṃ buddhañcātiādīsu sabbadhamme yāthāvato abujjhi paṭibujjhīti buddhoti saṅkhyaṃ gataṃ sammāsambuddhañca, adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne ca apāyesu apatamāne dhāretīti dhammoti saṅkhyaṃ gataṃ pariyattiyā saddhiṃ nava lokuttaradhammañca, diṭṭhisīlasāmaññena saṃhatattā saṅghoti saṅkhyaṃ gataṃ ariyasāvakasaṅghañca ahaṃ saraṇaṃ gato parāyaṇanti upagato, bhajiṃ sevinti attho. Atha vā hiṃsati tappasādataggarukatāhi vihatakilesena tapparāyaṇatākārappavattena cittuppādena saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikilesaṃ hanati vināsetīti saraṇaṃ, ratanattayassetaṃ adhivacanaṃ. Apica sammāsambuddho hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsatīti saraṇanti vuccati. Dhammopi bhavakantārā uttāraṇena assāsadānena ca sattānaṃ bhayaṃ hiṃsatīti saraṇanti vuccati. Saṅghopi appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsatīti saraṇanti vuccati. Iminā atthena saraṇabhūtaṃ ratanattayaṃ teneva kāraṇena saraṇanti gato avagato, jāninti attho. Upāsakattaṃ desesinti ratanattayaṃ upāsatīti upāsakoti evaṃ dassitaṃ upāsakabhāvaṃ mayi abhiniviṭṭhaṃ vācāya pakāsesinti attho, ‘‘upāsakohaṃ ajjatagge pāṇupetaṃ saraṇaṃ gato’’ti evaṃ upāsakattaṃ paṭivedesinti vuttaṃ hoti. Sakyaputtassa sāsaneti sakyassa suddhodanassa putto so bhagavā sakyaputto, tassa sakyaputtassa sāsaneti attho. Saddhāti saddhāya, ‘‘sayaṃ abhiññā sacchikatvā’’tiādīsu viya yakāralopo daṭṭhabbo. Upehīti upagaccha.

    असोकरञ्‍ञा पेसितेन अभिसेकेनाति असोकरञ्‍ञा पेसितेन अभिसेकुपकरणेन। यदा हि देवानंपियतिस्सो महाराजा अत्तनो सहायस्स धम्मासोकरञ्‍ञो इतो वेळुयट्ठियादयो महारहे पण्णाकारे पेसेसि। तदा सोपि ते दिस्वा पसीदित्वा अतिविय तुट्ठो ‘‘इमेहि अतिरेकतरं किं नाम महग्घं पटिपण्णाकारं सहायस्स मे पेसेस्सामी’’ति अमच्‍चेहि सद्धिं मन्तेत्वा लङ्कादीपे अभिसेकपरिहारं पुच्छित्वा ‘‘न तत्थ ईदिसो अभिसेकपरिहारो अत्थी’’ति सुत्वा ‘‘साधु वत मे सहायस्स अभिसेकपरिहारं पेसेस्सामी’’ति वत्वा सामुद्दिकसङ्खादीनि तीणि सङ्खानि च गङ्गोदकञ्‍च अरुणवण्णमत्तिकञ्‍च अट्ठट्ठ खत्तियब्राह्मणगहपतिकञ्‍ञायो च सुवण्णरजतलोहमत्तिकामयघटे च अट्ठहि सेट्ठिकुलेहि सद्धिं अट्ठ अमच्‍चकुलानि चाति एवं सब्बट्ठकं नाम इध पेसेसि ‘‘इमेहि मे सहायस्स पुन अभिसेकं करोथा’’ति, अञ्‍ञञ्‍च अभिसेकत्थाय बहुं पण्णाकारं पेसेसि। तेन वुत्तं ‘‘असोकरञ्‍ञा पेसितेन अभिसेकेना’’ति। एको मासो अभिसित्तस्स अस्साति एकमासाभिसित्तो। कथं पन तस्स तदा एकमासाभिसित्तता विञ्‍ञायतीति आह ‘‘विसाखपुण्णमायं हिस्स अभिसेकमकंसू’’ति, पुब्बे कताभिसेकस्सपि असोकरञ्‍ञा पेसितेन अनग्घेन परिहारेन विसाखपुण्णमायं पुन अभिसेकमकंसूति अत्थो। वुत्तञ्हेतं महावंसे

    Asokaraññā pesitena abhisekenāti asokaraññā pesitena abhisekupakaraṇena. Yadā hi devānaṃpiyatisso mahārājā attano sahāyassa dhammāsokarañño ito veḷuyaṭṭhiyādayo mahārahe paṇṇākāre pesesi. Tadā sopi te disvā pasīditvā ativiya tuṭṭho ‘‘imehi atirekataraṃ kiṃ nāma mahagghaṃ paṭipaṇṇākāraṃ sahāyassa me pesessāmī’’ti amaccehi saddhiṃ mantetvā laṅkādīpe abhisekaparihāraṃ pucchitvā ‘‘na tattha īdiso abhisekaparihāro atthī’’ti sutvā ‘‘sādhu vata me sahāyassa abhisekaparihāraṃ pesessāmī’’ti vatvā sāmuddikasaṅkhādīni tīṇi saṅkhāni ca gaṅgodakañca aruṇavaṇṇamattikañca aṭṭhaṭṭha khattiyabrāhmaṇagahapatikaññāyo ca suvaṇṇarajatalohamattikāmayaghaṭe ca aṭṭhahi seṭṭhikulehi saddhiṃ aṭṭha amaccakulāni cāti evaṃ sabbaṭṭhakaṃ nāma idha pesesi ‘‘imehi me sahāyassa puna abhisekaṃ karothā’’ti, aññañca abhisekatthāya bahuṃ paṇṇākāraṃ pesesi. Tena vuttaṃ ‘‘asokaraññā pesitena abhisekenā’’ti. Eko māso abhisittassa assāti ekamāsābhisitto. Kathaṃ pana tassa tadā ekamāsābhisittatā viññāyatīti āha ‘‘visākhapuṇṇamāyaṃ hissa abhisekamakaṃsū’’ti, pubbe katābhisekassapi asokaraññā pesitena anagghena parihārena visākhapuṇṇamāyaṃ puna abhisekamakaṃsūti attho. Vuttañhetaṃ mahāvaṃse

    ‘‘ते मिगसिरमासस्स, आदिचन्दोदयं दिने।

    ‘‘Te migasiramāsassa, ādicandodayaṃ dine;

    अभिसित्तञ्‍च लङ्किन्दं, अमच्‍चा सामिभत्तिनो॥

    Abhisittañca laṅkindaṃ, amaccā sāmibhattino.

    ‘‘धम्मासोकस्स वचनं, सुत्वा सामिहिते रता।

    ‘‘Dhammāsokassa vacanaṃ, sutvā sāmihite ratā;

    पुनापि अभिसेचिंसु, लङ्काहितसुखे रत’’न्ति॥

    Punāpi abhiseciṃsu, laṅkāhitasukhe rata’’nti.

    दीपवंसेपि चेतं वुत्तं –

    Dīpavaṃsepi cetaṃ vuttaṃ –

    ‘‘विसाखमासे द्वादसियं, जम्बुदीपा इधागता।

    ‘‘Visākhamāse dvādasiyaṃ, jambudīpā idhāgatā;

    अभिसेकं सपरिवारं, असोकधम्मेन पेसितं॥

    Abhisekaṃ saparivāraṃ, asokadhammena pesitaṃ.

    ‘‘दुतियं अभिसिञ्‍चित्थ, राजानं देवानंपियं।

    ‘‘Dutiyaṃ abhisiñcittha, rājānaṃ devānaṃpiyaṃ;

    अभिसित्तो दुतियाभिसेकेन, विसाखमासे उपोसथे॥

    Abhisitto dutiyābhisekena, visākhamāse uposathe.

    ‘‘ततो मासे अतिक्‍कम्म, जेट्ठमासे उपोसथे।

    ‘‘Tato māse atikkamma, jeṭṭhamāse uposathe;

    महिन्दो सत्तमो हुत्वा, जम्बुदीपा इधागतो’’ति॥

    Mahindo sattamo hutvā, jambudīpā idhāgato’’ti.

    तदा पन तस्स रञ्‍ञो विसाखपुण्णमाय अभिसेकस्स कतत्ता ततो पभुति यावज्‍जतना विसाखपुण्णमायमेव अभिसेककरणमाचिण्णं। अभिसेकविधानञ्‍चेत्थ एवं वेदितब्बं – अभिसेकमङ्गलत्थं अलङ्कतप्पटियत्तस्स मण्डपस्स अन्तो कतस्स उदुम्बरसाखमण्डपस्स मज्झे सुप्पतिट्ठिते उदुम्बरभद्दपीठम्हि अभिसेकारहं अभिजच्‍चं खत्तियं निसीदापेत्वा पठमं ताव मङ्गलाभरणभूसिता जातिसम्पन्‍ना खत्तियकञ्‍ञा गङ्गोदकपुण्णं सामुद्दिकं दक्खिणावट्टसङ्खं उभोहि हत्थेहि सक्‍कच्‍चं गहेत्वा सीसोपरि उस्सापेत्वा तेन तस्स मुद्धनि अभिसेकोदकं अभिसिञ्‍चति, एवञ्‍च वदेति ‘‘देव, तं सब्बेपि खत्तियगणा अत्तानमारक्खणत्थं इमिना अभिसेकेन अभिसेकिकं महाराजं करोन्ति, त्वं राजधम्मेसु ठितो धम्मेन समेन रज्‍जं कारेहि, एतेसु खत्तियगणेसु त्वं पुत्तसिनेहानुकम्पाय सहितचित्तो हितसममेत्तचित्तो च भव, रक्खावरणगुत्तिया तेसं रक्खितो च भवाही’’ति।

    Tadā pana tassa rañño visākhapuṇṇamāya abhisekassa katattā tato pabhuti yāvajjatanā visākhapuṇṇamāyameva abhisekakaraṇamāciṇṇaṃ. Abhisekavidhānañcettha evaṃ veditabbaṃ – abhisekamaṅgalatthaṃ alaṅkatappaṭiyattassa maṇḍapassa anto katassa udumbarasākhamaṇḍapassa majjhe suppatiṭṭhite udumbarabhaddapīṭhamhi abhisekārahaṃ abhijaccaṃ khattiyaṃ nisīdāpetvā paṭhamaṃ tāva maṅgalābharaṇabhūsitā jātisampannā khattiyakaññā gaṅgodakapuṇṇaṃ sāmuddikaṃ dakkhiṇāvaṭṭasaṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva, taṃ sabbepi khattiyagaṇā attānamārakkhaṇatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu khattiyagaṇesu tvaṃ puttasinehānukampāya sahitacitto hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti.

    ततो पुन पुरोहितोपि पुरोहिच्‍चट्ठानानुरूपालङ्कारेहि अलङ्कतप्पटियत्तो गङ्गोदकपुण्णं रजतमयसङ्खं उभोहि हत्थेहि सक्‍कच्‍चं गहेत्वा तस्स सीसोपरि उस्सापेत्वा तेन तस्स मुद्धनि अभिसेकोदकं अभिसिञ्‍चति, एवञ्‍च वदेति ‘‘देव, तं सब्बेपि ब्राह्मणगणा अत्तानमारक्खणत्थं इमिना अभिसेकेन अभिसेकिकं महाराजं करोन्ति, त्वं राजधम्मेसु ठितो धम्मेन समेन रज्‍जं कारेहि, एतेसु ब्राह्मणेसु त्वं पुत्तसिनेहानुकम्पाय सहितचित्तो हितसममेत्तचित्तो च भव, रक्खावरणगुत्तिया तेसं रक्खितो च भवाही’’ति।

    Tato puna purohitopi purohiccaṭṭhānānurūpālaṅkārehi alaṅkatappaṭiyatto gaṅgodakapuṇṇaṃ rajatamayasaṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva, taṃ sabbepi brāhmaṇagaṇā attānamārakkhaṇatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu brāhmaṇesu tvaṃ puttasinehānukampāya sahitacitto hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti.

    ततो पुन सेट्ठिपि सेट्ठिट्ठानानुरूपभूसनभूसितो गङ्गोदकपुण्णं रतनमयसङ्खं उभोहि हत्थेहि सक्‍कच्‍चं गहेत्वा तस्स सीसोपरि उस्सापेत्वा तेन तस्स मुद्धनि अभिसेकोदकं अभिसिञ्‍चति, एवञ्‍च वदेति ‘‘देव तं सब्बेपि गहपतिगणा अत्तानमारक्खणत्थं इमिना अभिसेकेन अभिसेकिकं महाराजं करोन्ति, त्वं राजधम्मेसु ठितो धम्मेन समेन रज्‍जं कारेहि, एतेसु गहपतिगणेसु त्वं पुत्तसिनेहानुकम्पाय सहितचित्तो हितसममेत्तचित्तो च भव, रक्खावरणगुत्तिया तेसं रक्खितो च भवाही’’ति।

    Tato puna seṭṭhipi seṭṭhiṭṭhānānurūpabhūsanabhūsito gaṅgodakapuṇṇaṃ ratanamayasaṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva taṃ sabbepi gahapatigaṇā attānamārakkhaṇatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu gahapatigaṇesu tvaṃ puttasinehānukampāya sahitacitto hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti.

    ते पन तस्स एवं वदन्ता ‘‘सचे त्वं अम्हाकं वचनानुरूपेन रज्‍जं कारेस्ससि, इच्‍चेतं कुसलं। नो चे कारेस्ससि, तव मुद्धा सत्तधा फलतू’’ति एवं रञ्‍ञो अभिसपन्ति वियाति दट्ठब्बं। इमस्मिं पन दीपे देवानंपियतिस्सस्स मुद्धनि धम्मासोकेनेव इध पेसिता खत्तियकञ्‍ञायेव अनोतत्तोदकपुण्णेन सामुद्दिकदक्खिणावट्टसङ्खेन अभिसेकोदकं अभिसिञ्‍चीति वदन्ति। इदञ्‍च यथावुत्तं अभिसेकविधानं मज्झिमनिकाये चूळसीहनादसुत्तवण्णनायं सीहळट्ठकथायम्पि ‘‘पठमं ताव अभिसेकं गण्हन्तानं राजूनं सुवण्णमयादीनि तीणि सङ्खानि च गङ्गोदकञ्‍च खत्तियकञ्‍ञञ्‍च लद्धुं वट्टती’’तिआदिना वुत्तन्ति वदन्ति।

    Te pana tassa evaṃ vadantā ‘‘sace tvaṃ amhākaṃ vacanānurūpena rajjaṃ kāressasi, iccetaṃ kusalaṃ. No ce kāressasi, tava muddhā sattadhā phalatū’’ti evaṃ rañño abhisapanti viyāti daṭṭhabbaṃ. Imasmiṃ pana dīpe devānaṃpiyatissassa muddhani dhammāsokeneva idha pesitā khattiyakaññāyeva anotattodakapuṇṇena sāmuddikadakkhiṇāvaṭṭasaṅkhena abhisekodakaṃ abhisiñcīti vadanti. Idañca yathāvuttaṃ abhisekavidhānaṃ majjhimanikāye cūḷasīhanādasuttavaṇṇanāyaṃ sīhaḷaṭṭhakathāyampi ‘‘paṭhamaṃ tāva abhisekaṃ gaṇhantānaṃ rājūnaṃ suvaṇṇamayādīni tīṇi saṅkhāni ca gaṅgodakañca khattiyakaññañca laddhuṃ vaṭṭatī’’tiādinā vuttanti vadanti.

    सम्मोदनीयं कथं कथयमानोति पीतिपामोज्‍जसङ्खातसम्मोदजननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं ‘‘कच्‍चि भन्ते खमनीयं, कच्‍चि यापनीयं, कच्‍चि वो अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारो’’ति एवमादिकथं कथयमानो। छ जने दस्सेसीति रञ्‍ञा सद्धिं आगतानं ‘‘न इमे यक्खा, मनुस्सा इमे’’ति सञ्‍जाननत्थं भण्डुकस्स उपासकस्स आनीतत्ता तेन सद्धिं छ जने दस्सेसि। तेविज्‍जाति पुब्बेनिवासदिब्बचक्खुआसवक्खयसङ्खाताहि तीहि विज्‍जाहि समन्‍नागता। इद्धिप्पत्ताति इद्धिविधञाणं पत्ता। चेतोपरियकोविदाति परेसं चित्ताचारे कुसला। एवमेत्थ पञ्‍च अभिञ्‍ञा सरूपेन वुत्ता, दिब्बसोतं पन तासं वसेन आगतमेव होति। बहूति एवरूपा छळभिञ्‍ञा बुद्धसावका बहू गणनपथं अतिक्‍कन्ता सकलजम्बुदीपं कासावपज्‍जोतं कत्वा विचरन्तीति। केचि पन ‘‘तेविज्‍जा इद्धिप्पत्ता च खीणासवा चेतोपरियकोविदा केचि खीणासवाति विसुं योजेत्वा ‘अरहन्तो’ति इमिना सुक्खविपस्सका वुत्ता’’ति वदन्ति।

    Sammodanīyaṃ kathaṃ kathayamānoti pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ ‘‘kacci bhante khamanīyaṃ, kacci yāpanīyaṃ, kacci vo appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro’’ti evamādikathaṃ kathayamāno. Cha jane dassesīti raññā saddhiṃ āgatānaṃ ‘‘na ime yakkhā, manussā ime’’ti sañjānanatthaṃ bhaṇḍukassa upāsakassa ānītattā tena saddhiṃ cha jane dassesi. Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā. Iddhippattāti iddhividhañāṇaṃ pattā. Cetopariyakovidāti paresaṃ cittācāre kusalā. Evamettha pañca abhiññā sarūpena vuttā, dibbasotaṃ pana tāsaṃ vasena āgatameva hoti. Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ atikkantā sakalajambudīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Keci pana ‘‘tevijjā iddhippattā ca khīṇāsavā cetopariyakovidā keci khīṇāsavāti visuṃ yojetvā ‘arahanto’ti iminā sukkhavipassakā vuttā’’ti vadanti.

    पञ्‍ञावेय्यत्तियन्ति पञ्‍ञापाटवं, पञ्‍ञाय तिक्खविसदभावन्ति अत्थो। आसन्‍नन्ति आसन्‍ने ठितं। साधु महाराज पण्डितोसीति राजानं पसंसति। पुन वीमंसन्तो ‘‘अत्थि पन ते महाराजा’’तिआदिमाह। चूळहत्थिपदोपमसुत्तन्तं कथेसीति ‘‘अयं राजा ‘इमे समणा नाम ईदिसा, सीलादिपटिपत्ति च तेसं ईदिसी’ति च न जानाति, हन्द नं इमाय चूळहत्थिपदोपमसुत्तन्तदेसनाय समणभावूपगमनं समणपटिपत्तिञ्‍च विञ्‍ञापेस्सामी’’ति चिन्तेत्वा पठमं चूळहत्थिपदोपमसुत्तन्तं कथेसि। तत्थ हि –

    Paññāveyyattiyanti paññāpāṭavaṃ, paññāya tikkhavisadabhāvanti attho. Āsannanti āsanne ṭhitaṃ. Sādhu mahārāja paṇḍitosīti rājānaṃ pasaṃsati. Puna vīmaṃsanto ‘‘atthi pana te mahārājā’’tiādimāha. Cūḷahatthipadopamasuttantaṃ kathesīti ‘‘ayaṃ rājā ‘ime samaṇā nāma īdisā, sīlādipaṭipatti ca tesaṃ īdisī’ti ca na jānāti, handa naṃ imāya cūḷahatthipadopamasuttantadesanāya samaṇabhāvūpagamanaṃ samaṇapaṭipattiñca viññāpessāmī’’ti cintetvā paṭhamaṃ cūḷahatthipadopamasuttantaṃ kathesi. Tattha hi –

    ‘‘एवमेव खो, ब्राह्मण, इध तथागतो लोके उप्पज्‍जति अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो…पे॰… सात्थं सब्यञ्‍जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति, तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्‍ञतरस्मिं वा कुले पच्‍चाजातो, सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति, सो तेन सद्धापटिलाभेन समन्‍नागतो इति पटिसञ्‍चिक्खति ‘सम्बाधो घरावासो रजोपथो, अब्भोकासो पब्बज्‍जा, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं, यन्‍नूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति।

    ‘‘Evameva kho, brāhmaṇa, idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno…pe… sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti, taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto, so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati, so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati ‘sambādho gharāvāso rajopatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

    ‘‘सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्‍नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्‍जी दयापन्‍नो सब्बपाणभूतहितानुकम्पी विहरति।

    ‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

    ‘‘अदिन्‍नादानं पहाय अदिन्‍नादाना पटिविरतो होति दिन्‍नादायी दिन्‍नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरती’’ति (म॰ नि॰ १.२९१-२९२) –

    ‘‘Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharatī’’ti (ma. ni. 1.291-292) –

    एवमादिना सासने सद्धापटिलाभं पटिलद्धसद्धेहि च पब्बज्‍जुपगमनं पब्बजितेहि च पटिपज्‍जितब्बा सीलक्खन्धादयो धम्मा पकासिता।

    Evamādinā sāsane saddhāpaṭilābhaṃ paṭiladdhasaddhehi ca pabbajjupagamanaṃ pabbajitehi ca paṭipajjitabbā sīlakkhandhādayo dhammā pakāsitā.

    राजा सुत्तन्तं सुणन्तोयेव अञ्‍ञासीति ‘‘सो बीजगामभूतगामसमारम्भा पटिविरतो होति, एकभत्तिको होति रत्तुपरतो विरतो विकालभोजना’’ति एवं तस्मिं सुत्तन्ते (म॰ नि॰ १.२९३) आगतत्ता तं सुणन्तोयेव अञ्‍ञासि। इधेव वसिस्सामाति न ताव रत्तिया उपट्ठितत्ता अनागतवचनमकासि। आगतफलोति अनागामिफलं सन्धायाह, सम्पत्तअनागामिफलोति अत्थो। ततोयेव च विसेसतो अविपरीतविदितसत्थुसासनत्ता विञ्‍ञातसासनो। इदानि पब्बजिस्सतीति गिहिलिङ्गेन आनीतकिच्‍चस्स निट्ठितत्ता एवमाह। अचिरपक्‍कन्तस्स रञ्‍ञोति रञ्‍ञे अचिरपक्‍कन्तेति अत्थो। अधिट्ठहित्वाति अन्तोतम्बपण्णिदीपे समागता सुणन्तूति अधिट्ठहित्वा।

    Rājā suttantaṃ suṇantoyeva aññāsīti ‘‘so bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattuparato virato vikālabhojanā’’ti evaṃ tasmiṃ suttante (ma. ni. 1.293) āgatattā taṃ suṇantoyeva aññāsi. Idheva vasissāmāti na tāva rattiyā upaṭṭhitattā anāgatavacanamakāsi. Āgataphaloti anāgāmiphalaṃ sandhāyāha, sampattaanāgāmiphaloti attho. Tatoyeva ca visesato aviparītaviditasatthusāsanattā viññātasāsano. Idāni pabbajissatīti gihiliṅgena ānītakiccassa niṭṭhitattā evamāha. Acirapakkantassa raññoti raññe acirapakkanteti attho. Adhiṭṭhahitvāti antotambapaṇṇidīpe samāgatā suṇantūti adhiṭṭhahitvā.

    भूमत्थरणसङ्खेपेनाति भूमत्थरणाकारेन। उप्पातपाठकाति निमित्तपाठका, नेमित्तकाति अत्थो। गहिता दानि इमेहि पथवीति आसनानं पथवियं अत्थतत्ता एवमाहंसु। पतिट्ठहिस्सतीति चिन्तेन्तोति एत्थ तेन कारणेन सासनपतिट्ठानस्स अभावतो अवस्सं पतिट्ठहन्तस्स सासनस्स पुब्बनिमित्तमिदन्ति एवं पुब्बनिमित्तभावेन सल्‍लक्खेसीति वेदितब्बं। पणीतेनाति उत्तमेन। सहत्थाति सहत्थेन सन्तप्पेत्वाति सुट्ठु तप्पेत्वा, परिपुण्णं सुहितं यावदत्थं कत्वाति अत्थो। पेतवत्थुं विमानवत्थुं सच्‍चसंयुत्तञ्‍च कथेसीति देसनाविधिकुसलो थेरो जनस्स संवेगं जनेतुं पठमं पेतवत्थुं कथेत्वा तदनन्तरं संवेगजातं जनं अस्सासेतुं सग्गकथावसेन विमानवत्थुञ्‍च कथेत्वा तदनन्तरं पटिलद्धस्सासानं ‘‘मा एत्थ अस्सादं करोथ निब्बानं विना न अञ्‍ञं किञ्‍चि सङ्खारगतं धुवं नाम अत्थि, तस्मा परमस्सासकं निब्बानमधिगन्तुं वायमथा’’ति सच्‍चपटिवेधत्थाय उस्साहं जनेन्तो अन्ते सच्‍चसंयुत्तं कथेसीति वेदितब्बं।

    Bhūmattharaṇasaṅkhepenāti bhūmattharaṇākārena. Uppātapāṭhakāti nimittapāṭhakā, nemittakāti attho. Gahitā dāni imehi pathavīti āsanānaṃ pathaviyaṃ atthatattā evamāhaṃsu. Patiṭṭhahissatīti cintentoti ettha tena kāraṇena sāsanapatiṭṭhānassa abhāvato avassaṃ patiṭṭhahantassa sāsanassa pubbanimittamidanti evaṃ pubbanimittabhāvena sallakkhesīti veditabbaṃ. Paṇītenāti uttamena. Sahatthāti sahatthena santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvāti attho. Petavatthuṃ vimānavatthuṃ saccasaṃyuttañca kathesīti desanāvidhikusalo thero janassa saṃvegaṃ janetuṃ paṭhamaṃ petavatthuṃ kathetvā tadanantaraṃ saṃvegajātaṃ janaṃ assāsetuṃ saggakathāvasena vimānavatthuñca kathetvā tadanantaraṃ paṭiladdhassāsānaṃ ‘‘mā ettha assādaṃ karotha nibbānaṃ vinā na aññaṃ kiñci saṅkhāragataṃ dhuvaṃ nāma atthi, tasmā paramassāsakaṃ nibbānamadhigantuṃ vāyamathā’’ti saccapaṭivedhatthāya ussāhaṃ janento ante saccasaṃyuttaṃ kathesīti veditabbaṃ.

    तेसं सुत्वाति तेसं सन्तिका थेरानं गुणकथं सुत्वा। रञ्‍ञो संविदितं कत्वाति रञ्‍ञो निवेदनं कत्वा, राजानं पटिवेदयित्वाति अत्थो। अलं गच्छामाति पुरस्स अच्‍चासन्‍नत्ता सारुप्पं न होतीति पटिपक्खिपन्तो आह। मेघवनं नाम उय्यानन्ति महामेघवनुय्यानं। तस्स किर उय्यानस्स भूमिग्गहणदिवसे अकालमहामेघो उट्ठहित्वा सब्बतळाकपोक्खरणियो पूरेन्तो गिम्हाभिहतरुक्खलतादीनं अनुग्गण्हन्तोव पावस्सि, तेन कारणेन तं महामेघवनं नाम उय्यानं जातं। वुत्तञ्हेतं महावंसे

    Tesaṃ sutvāti tesaṃ santikā therānaṃ guṇakathaṃ sutvā. Rañño saṃviditaṃ katvāti rañño nivedanaṃ katvā, rājānaṃ paṭivedayitvāti attho. Alaṃ gacchāmāti purassa accāsannattā sāruppaṃ na hotīti paṭipakkhipanto āha. Meghavanaṃ nāma uyyānanti mahāmeghavanuyyānaṃ. Tassa kira uyyānassa bhūmiggahaṇadivase akālamahāmegho uṭṭhahitvā sabbataḷākapokkharaṇiyo pūrento gimhābhihatarukkhalatādīnaṃ anuggaṇhantova pāvassi, tena kāraṇena taṃ mahāmeghavanaṃ nāma uyyānaṃ jātaṃ. Vuttañhetaṃ mahāvaṃse

    ‘‘उय्यानट्ठानग्गहणे, महामेघो अकालजो।

    ‘‘Uyyānaṭṭhānaggahaṇe, mahāmegho akālajo;

    पावस्सि तेन उय्यानं, महामेघवनं अहू’’ति॥

    Pāvassi tena uyyānaṃ, mahāmeghavanaṃ ahū’’ti.

    सुखसयितभावं पुच्छित्वाति ‘‘कच्‍चि, भन्ते, इध सुखं सयित्थ, तुम्हाकं इध निवासो सुख’’न्ति एवं सुखसयितभावं पुच्छित्वा ततो थेरेन ‘‘सुखसयितम्हि, महाराज, भिक्खूनं फासुकमिदं उय्यान’’न्ति वुत्ते ‘‘एवं सति इदं नो उय्यानं दस्सामी’’ति चिन्तेत्वा ‘‘कप्पति, भन्ते, भिक्खुसङ्घस्स आरामो’’ति पुच्छि। इमं सुत्तन्ति वेळुवनारामपटिग्गहणे वुत्तमिमं सुत्तं। उदकन्ति दक्खिणोदकं। महामेघवनुय्यानं अदासीति ‘‘इमं महामेघवनुय्यानं सङ्घस्स दम्मी’’ति वत्वा जेट्ठमासस्स काळपक्खे दुतियदिवसे अदासि। महाविहारस्स दक्खिणोदकपातेनेव सद्धिं पतिट्ठितभावेपि न ताव तत्थ विहारकम्मं निट्ठितन्ति आह ‘‘इदञ्‍च पठमं विहारट्ठानं भविस्सती’’ति। पुनदिवसेपीति काळपक्खस्स दुतियदिवसेयेव। अड्ढनवमानं पाणसहस्सानन्ति अड्ढेन नवमानं पाणसहस्सानं, पञ्‍चसताधिकानं अट्ठसहस्सानन्ति अत्थो। जोतिपातुभावट्ठानन्ति ञाणालोकस्स पातुभावट्ठानं। अप्पमादसुत्तन्ति अङ्गुत्तरनिकाये महाअप्पमादसुत्तं, राजोवादसुत्तन्ति वुत्तं होति।

    Sukhasayitabhāvaṃ pucchitvāti ‘‘kacci, bhante, idha sukhaṃ sayittha, tumhākaṃ idha nivāso sukha’’nti evaṃ sukhasayitabhāvaṃ pucchitvā tato therena ‘‘sukhasayitamhi, mahārāja, bhikkhūnaṃ phāsukamidaṃ uyyāna’’nti vutte ‘‘evaṃ sati idaṃ no uyyānaṃ dassāmī’’ti cintetvā ‘‘kappati, bhante, bhikkhusaṅghassa ārāmo’’ti pucchi. Imaṃ suttanti veḷuvanārāmapaṭiggahaṇe vuttamimaṃ suttaṃ. Udakanti dakkhiṇodakaṃ. Mahāmeghavanuyyānaṃ adāsīti ‘‘imaṃ mahāmeghavanuyyānaṃ saṅghassa dammī’’ti vatvā jeṭṭhamāsassa kāḷapakkhe dutiyadivase adāsi. Mahāvihārassa dakkhiṇodakapāteneva saddhiṃ patiṭṭhitabhāvepi na tāva tattha vihārakammaṃ niṭṭhitanti āha ‘‘idañca paṭhamaṃ vihāraṭṭhānaṃ bhavissatī’’ti. Punadivasepīti kāḷapakkhassa dutiyadivaseyeva. Aḍḍhanavamānaṃ pāṇasahassānanti aḍḍhena navamānaṃ pāṇasahassānaṃ, pañcasatādhikānaṃ aṭṭhasahassānanti attho. Jotipātubhāvaṭṭhānanti ñāṇālokassa pātubhāvaṭṭhānaṃ. Appamādasuttanti aṅguttaranikāye mahāappamādasuttaṃ, rājovādasuttanti vuttaṃ hoti.

    महच्‍चन्ति करणत्थे पच्‍चत्तवचनं, महता राजानुभावेनाति अत्थो। तुम्हे जाननत्थन्ति सम्बन्धो। अरिट्ठो नाम अमच्‍चोति रञ्‍ञो भागिनेय्यो अरिट्ठो नाम अमच्‍चो। पञ्‍चपण्णासायाति एत्थ ‘‘चतुपण्णासाया’’ति वत्तब्बं। एवञ्हि सति उपरि वुच्‍चमानं ‘‘द्वासट्ठि अरहन्तो’’ति वचनं समेति। तेनेव च सीहळभासाय लिखिते महावंसे ‘‘चतुपण्णासाय सद्धि’’न्ति वुत्तं। दसभातिकसमाकुलं राजकुलन्ति मुटसिवस्स पुत्तेहि अभयो देवानंपियतिस्सो महानागो उत्तियो मत्ताभयो सूरतिस्सोति एवमादीहि दसहि भातिकेहि समाकिण्णं राजकुलं। चेतियगिरिम्हि वस्सं वसिंसूति आसाळ्हीपुण्णमदिवसे रञ्‍ञा दिन्‍नविहारेयेव पटिग्गहेत्वा पाटिपददिवसे वस्सं वसिंसु। पवारेत्वाति महापवारणाय पवारेत्वा। कत्तिकपुण्णमायन्ति अपरकत्तिकपुण्णमायं। महामहिन्दत्थेरो हि पुरिमिकायं उपगन्त्वा वुत्थवस्सो महापवारणाय पवारेत्वा ततो एकमासं अतिक्‍कम्म चातुमासिनियं पुण्णमदिवसे अरियगणपरिवुतो राजकुलं गन्त्वा भोजनावसाने ‘‘महाराज, अम्हेहि चिरदिट्ठो सम्मासम्बुद्धो’’तिआदिवचनमब्र्वि। एवञ्‍च कत्वा वक्खति ‘‘पुण्णमायं महावीरो, चातुमासिनिया इधा’’ति। यं पनेत्थ केनचि वुत्तं ‘‘वुत्थवस्सो पवारेत्वाति चातुमासिनिया पवारणायाति अत्थो, पठमपवारणाय वा पवारेत्वा एकमासं तत्थेव वसित्वा कत्तिकपुण्णमियं अवोच, अञ्‍ञथा ‘पुण्णमायं महावीरो’ति वुत्तत्ता न सक्‍का गहेतु’’न्ति, तत्थ चातुमासिनिया पवारणायाति अयमत्थविकप्पो न युज्‍जति। न हि पुरिमिकाय वस्सूपगता चातुमासिनियं पवारेन्ति। चिरदिट्ठो सम्मासम्बुद्धोति सत्थुस्स सरीरावयवो च सम्मासम्बुद्धोयेवाति कत्वा अवयवे समुदायवोहारवसेन एवमाहाति दट्ठब्बं यथा ‘‘समुद्दो दिट्ठो’’ति।

    Mahaccanti karaṇatthe paccattavacanaṃ, mahatā rājānubhāvenāti attho. Tumhe jānanatthanti sambandho. Ariṭṭho nāma amaccoti rañño bhāgineyyo ariṭṭho nāma amacco. Pañcapaṇṇāsāyāti ettha ‘‘catupaṇṇāsāyā’’ti vattabbaṃ. Evañhi sati upari vuccamānaṃ ‘‘dvāsaṭṭhi arahanto’’ti vacanaṃ sameti. Teneva ca sīhaḷabhāsāya likhite mahāvaṃse ‘‘catupaṇṇāsāya saddhi’’nti vuttaṃ. Dasabhātikasamākulaṃ rājakulanti muṭasivassa puttehi abhayo devānaṃpiyatisso mahānāgo uttiyo mattābhayo sūratissoti evamādīhi dasahi bhātikehi samākiṇṇaṃ rājakulaṃ. Cetiyagirimhi vassaṃ vasiṃsūti āsāḷhīpuṇṇamadivase raññā dinnavihāreyeva paṭiggahetvā pāṭipadadivase vassaṃ vasiṃsu. Pavāretvāti mahāpavāraṇāya pavāretvā. Kattikapuṇṇamāyanti aparakattikapuṇṇamāyaṃ. Mahāmahindatthero hi purimikāyaṃ upagantvā vutthavasso mahāpavāraṇāya pavāretvā tato ekamāsaṃ atikkamma cātumāsiniyaṃ puṇṇamadivase ariyagaṇaparivuto rājakulaṃ gantvā bhojanāvasāne ‘‘mahārāja, amhehi ciradiṭṭho sammāsambuddho’’tiādivacanamabrvi. Evañca katvā vakkhati ‘‘puṇṇamāyaṃ mahāvīro, cātumāsiniyā idhā’’ti. Yaṃ panettha kenaci vuttaṃ ‘‘vutthavasso pavāretvāti cātumāsiniyā pavāraṇāyāti attho, paṭhamapavāraṇāya vā pavāretvā ekamāsaṃ tattheva vasitvā kattikapuṇṇamiyaṃ avoca, aññathā ‘puṇṇamāyaṃ mahāvīro’ti vuttattā na sakkā gahetu’’nti, tattha cātumāsiniyā pavāraṇāyāti ayamatthavikappo na yujjati. Na hi purimikāya vassūpagatā cātumāsiniyaṃ pavārenti. Ciradiṭṭho sammāsambuddhoti satthussa sarīrāvayavo ca sammāsambuddhoyevāti katvā avayave samudāyavohāravasena evamāhāti daṭṭhabbaṃ yathā ‘‘samuddo diṭṭho’’ti.

    थेरेन वुत्तम्पि गमनकारणं ठपेत्वा इध वासे पयोजनमेव दस्सेत्वा गमनं पटिसेधेतुकामो आह ‘‘अहं भन्ते तुम्हे’’तिआदि। अभिवादनादीसु आचरियं दिस्वा अभिवादनकरणं अभिवादनं नाम। यस्मिं वा दिसाभागे आचरियो वसति इरियापथे कप्पेन्तो, ततो अभिमुखोव वन्दित्वा गच्छति, वन्दित्वा तिट्ठति, वन्दित्वा निसीदति, वन्दित्वा निपज्‍जति, इदं अभिवादनं नाम। आचरियं पन दूरतोव दिस्वा पच्‍चुट्ठाय पच्‍चुग्गमनकरणं पच्‍चुट्ठानं नाम। आचरियं पन दिस्वा अञ्‍जलिं पग्गय्ह सीसे ठपेत्वा आचरियं नमस्सति, यस्मिं दिसाभागे सो वसति, तदभिमुखोपि तथेव नमस्सति, गच्छन्तोपि ठितोपि निसिन्‍नोपि अञ्‍जलिं पग्गय्ह नमस्सतियेवाति इदं अञ्‍जलिकम्मं नाम। अनुच्छविककम्मस्स पन करणं सामीचिकरणं नाम। चीवरादीसु हि चीवरं देन्तो न यं वा तं वा देति, महग्घं सतमूलग्घम्पि पञ्‍चसतमूलग्घम्पि सतसहस्समूलग्घम्पि देतियेव। पिण्डपातादीसुपि एसेव नयो। इदं सामीचिकरणं नाम। सरीरधातुयोति सरीरावयवा। अञ्‍ञातन्ति अञ्‍ञातं, विदितं मयाति अत्थो। कुतो लच्छामाति कुतो लभिस्साम। सुमनेन सद्धिं मन्तेहीति पठममेव सामणेरस्स कथितत्ता वा ‘‘जानाति एस अम्हाकमधिप्पाय’’न्ति ञत्वा वा एवमाहाति दट्ठब्बं।

    Therena vuttampi gamanakāraṇaṃ ṭhapetvā idha vāse payojanameva dassetvā gamanaṃ paṭisedhetukāmo āha ‘‘ahaṃ bhante tumhe’’tiādi. Abhivādanādīsu ācariyaṃ disvā abhivādanakaraṇaṃ abhivādanaṃ nāma. Yasmiṃ vā disābhāge ācariyo vasati iriyāpathe kappento, tato abhimukhova vanditvā gacchati, vanditvā tiṭṭhati, vanditvā nisīdati, vanditvā nipajjati, idaṃ abhivādanaṃ nāma. Ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāma. Ācariyaṃ pana disvā añjaliṃ paggayha sīse ṭhapetvā ācariyaṃ namassati, yasmiṃ disābhāge so vasati, tadabhimukhopi tatheva namassati, gacchantopi ṭhitopi nisinnopi añjaliṃ paggayha namassatiyevāti idaṃ añjalikammaṃ nāma. Anucchavikakammassa pana karaṇaṃ sāmīcikaraṇaṃ nāma. Cīvarādīsu hi cīvaraṃ dento na yaṃ vā taṃ vā deti, mahagghaṃ satamūlagghampi pañcasatamūlagghampi satasahassamūlagghampi detiyeva. Piṇḍapātādīsupi eseva nayo. Idaṃ sāmīcikaraṇaṃ nāma. Sarīradhātuyoti sarīrāvayavā. Aññātanti aññātaṃ, viditaṃ mayāti attho. Kuto lacchāmāti kuto labhissāma. Sumanena saddhiṃ mantehīti paṭhamameva sāmaṇerassa kathitattā vā ‘‘jānāti esa amhākamadhippāya’’nti ñatvā vā evamāhāti daṭṭhabbaṃ.

    अप्पोस्सुक्‍को त्वं महाराजाति महाराज त्वं धातूनं पटिलाभे मा उस्सुक्‍कं करोहि, मा त्वं तत्थ वावटो भव, अञ्‍ञं तया कत्तब्बं करोहीति अधिप्पायो। इदानि तदेव रञ्‍ञा कत्तब्बकिच्‍चं दस्सेन्तो ‘‘वीथियो सोधापेत्वा’’तिआदिमाह। सब्बताळावचरे उपट्ठापेत्वाति कंसताळादिताळं अवचरति एत्थाति ताळावचरं वुच्‍चति आततविततादि सब्बं तूरियभण्डं। तेनेव परिनिब्बानसुत्तट्ठकथायं ‘‘सब्बञ्‍च ताळावचरं सन्‍निपातेथाति एत्थ सब्बञ्‍च ताळावचरन्ति सब्बं तूरियभण्ड’’न्ति वुत्तं। एत्थ पन सहचरणनयेन सब्बतूरियभण्डानं वादकापि गहेतुं वट्टन्तीति ते सब्बे उपट्ठापेत्वा सन्‍निपातेत्वाति वुत्तं होति। लच्छसीति लभिस्ससि। थेरा चेतियगिरिमेव अगमंसूति राजनिवेसनतो निक्खमित्वा पुन चेतियगिरिमेव अगमंसु।

    Appossukko tvaṃ mahārājāti mahārāja tvaṃ dhātūnaṃ paṭilābhe mā ussukkaṃ karohi, mā tvaṃ tattha vāvaṭo bhava, aññaṃ tayā kattabbaṃ karohīti adhippāyo. Idāni tadeva raññā kattabbakiccaṃ dassento ‘‘vīthiyo sodhāpetvā’’tiādimāha. Sabbatāḷāvacare upaṭṭhāpetvāti kaṃsatāḷāditāḷaṃ avacarati etthāti tāḷāvacaraṃ vuccati ātatavitatādi sabbaṃ tūriyabhaṇḍaṃ. Teneva parinibbānasuttaṭṭhakathāyaṃ ‘‘sabbañca tāḷāvacaraṃ sannipātethāti ettha sabbañca tāḷāvacaranti sabbaṃ tūriyabhaṇḍa’’nti vuttaṃ. Ettha pana sahacaraṇanayena sabbatūriyabhaṇḍānaṃ vādakāpi gahetuṃ vaṭṭantīti te sabbe upaṭṭhāpetvā sannipātetvāti vuttaṃ hoti. Lacchasīti labhissasi. Therā cetiyagirimeva agamaṃsūti rājanivesanato nikkhamitvā puna cetiyagirimeva agamaṃsu.

    तावदेवाति तं खणंयेव। पाटलिपुत्तद्वारेति पाटलिपुत्तनगरद्वारे। किं भन्ते सुमन आहिण्डसीति सुमन त्वं समणधम्मं अकत्वा कस्मा विचरसीति पुच्छति। चेतियगिरिम्हियेव पतिट्ठापेत्वाति पच्छा तत्थ विहारत्थाय आकङ्खितब्बभावतो चेतियगिरिम्हियेव पतिट्ठापेत्वा। वड्ढमानकच्छायायाति पच्छाभत्तन्ति अत्थो। पच्छाभत्तमेव हि छाया वड्ढति। अथस्स एतदहोसीति धातुचङ्कोटकं दिस्वा एवं चिन्तेसि। छत्तं अपनमतूति इदं सेतच्छत्तं सयमेव मे सीसोपरितो धातुचङ्कोटकाभिमुखं हुत्वा नमतूति अत्थो। मय्हं मत्थके पतिट्ठातूति इदं धातुचङ्कोटकं थेरस्स हत्थतो धातुया सह आगन्त्वा सिरस्मिं मे पतिट्ठातूति अत्थो। पोक्खरवस्सं नाम पोक्खरपत्तप्पमाणं वलाहकमज्झे उट्ठहित्वा कमेन फरित्वा तेमेतुकामेयेव तेमयमानं महन्तं हुत्वा वस्सति। महावीरोति महापरक्‍कमो। महावीरावयवत्ता चेत्थ सत्थुवोहारेन धातुयो एव निद्दिट्ठा। धातुसरीरेनागमनञ्हि सन्धाय अयं गाथा वुत्ता।

    Tāvadevāti taṃ khaṇaṃyeva. Pāṭaliputtadvāreti pāṭaliputtanagaradvāre. Kiṃ bhante sumana āhiṇḍasīti sumana tvaṃ samaṇadhammaṃ akatvā kasmā vicarasīti pucchati. Cetiyagirimhiyeva patiṭṭhāpetvāti pacchā tattha vihāratthāya ākaṅkhitabbabhāvato cetiyagirimhiyeva patiṭṭhāpetvā. Vaḍḍhamānakacchāyāyāti pacchābhattanti attho. Pacchābhattameva hi chāyā vaḍḍhati. Athassa etadahosīti dhātucaṅkoṭakaṃ disvā evaṃ cintesi. Chattaṃ apanamatūti idaṃ setacchattaṃ sayameva me sīsoparito dhātucaṅkoṭakābhimukhaṃ hutvā namatūti attho. Mayhaṃ matthake patiṭṭhātūti idaṃ dhātucaṅkoṭakaṃ therassa hatthato dhātuyā saha āgantvā sirasmiṃ me patiṭṭhātūti attho. Pokkharavassaṃ nāma pokkharapattappamāṇaṃ valāhakamajjhe uṭṭhahitvā kamena pharitvā temetukāmeyeva temayamānaṃ mahantaṃ hutvā vassati. Mahāvīroti mahāparakkamo. Mahāvīrāvayavattā cettha satthuvohārena dhātuyo eva niddiṭṭhā. Dhātusarīrenāgamanañhi sandhāya ayaṃ gāthā vuttā.

    पच्छिमदिसाभिमुखोव हुत्वा अपसक्‍कन्तोति पिट्ठितो पिट्ठितोयेव पच्छिमदिसाभिमुखो हुत्वा ओसक्‍कन्तो, गच्छन्तोति अत्थो। किञ्‍चापि एस पच्छिमदिसं न ओलोकेति, तथापि पच्छिमदिसं सन्धाय गच्छतीति ‘‘पच्छिमदिसाभिमुखो’’ति वुत्तं। पुरत्थिमेन द्वारेन नगरं पविसित्वाति एत्थ पिट्ठितो पिट्ठितोयेव आगन्त्वा द्वारे सम्पत्ते परिवत्तेत्वा उजुकेनेव नगरं पाविसीति वेदितब्बं। महेजवत्थु नामाति महेजनामकेन यक्खेन परिग्गहितं एकं देवट्ठानन्ति वेदितब्बं । परिभोगचेतियट्ठानन्ति एत्थ परिभुत्तूपकरणानि निदहित्वा कतं चेतियं परिभोगचेतियन्ति दट्ठब्बं। तिविधञ्हि चेतियं वदन्ति परिभोगचेतियं धातुचेतियं धम्मचेतियन्ति। तत्थ परिभोगचेतियं वुत्तनयमेव। धातुचेतियं पन धातुयो निदहित्वा कतं। पटिच्‍चसमुप्पादादिलिखितपोत्थकं निदहित्वा कतं पन धम्मचेतियं नाम। सारीरिकं परिभोगिकं उद्दिस्सकन्ति एवम्पि तिप्पभेदं चेतियं वदन्ति। अयं पन पभेदो पटिमारूपस्सपि उद्दिस्सकचेतियेनेव सङ्गहितत्ता सुट्ठुतरं युज्‍जति।

    Pacchimadisābhimukhova hutvā apasakkantoti piṭṭhito piṭṭhitoyeva pacchimadisābhimukho hutvā osakkanto, gacchantoti attho. Kiñcāpi esa pacchimadisaṃ na oloketi, tathāpi pacchimadisaṃ sandhāya gacchatīti ‘‘pacchimadisābhimukho’’ti vuttaṃ. Puratthimena dvārena nagaraṃ pavisitvāti ettha piṭṭhito piṭṭhitoyeva āgantvā dvāre sampatte parivattetvā ujukeneva nagaraṃ pāvisīti veditabbaṃ. Mahejavatthu nāmāti mahejanāmakena yakkhena pariggahitaṃ ekaṃ devaṭṭhānanti veditabbaṃ . Paribhogacetiyaṭṭhānanti ettha paribhuttūpakaraṇāni nidahitvā kataṃ cetiyaṃ paribhogacetiyanti daṭṭhabbaṃ. Tividhañhi cetiyaṃ vadanti paribhogacetiyaṃ dhātucetiyaṃ dhammacetiyanti. Tattha paribhogacetiyaṃ vuttanayameva. Dhātucetiyaṃ pana dhātuyo nidahitvā kataṃ. Paṭiccasamuppādādilikhitapotthakaṃ nidahitvā kataṃ pana dhammacetiyaṃ nāma. Sārīrikaṃ paribhogikaṃ uddissakanti evampi tippabhedaṃ cetiyaṃ vadanti. Ayaṃ pana pabhedo paṭimārūpassapi uddissakacetiyeneva saṅgahitattā suṭṭhutaraṃ yujjati.

    कथं पन इदं ठानं तिण्णं बुद्धानं परिभोगचेतियट्ठानं अहोसीति आह ‘‘अतीते किरा’’तिआदि। पज्‍जरकेनाति एत्थ पज्‍जरको नाम रोगो वुच्‍चति। सो च यक्खानुभावेन समुप्पन्‍नोति वेदितब्बो। तदा किर पुण्णकाळो नाम यक्खो अत्तनो आनुभावेन मनुस्सानम्पि सरीरे पज्‍जरकं नाम रोगं समुट्ठापेसि। वुत्तञ्हेतं महावंसे

    Kathaṃ pana idaṃ ṭhānaṃ tiṇṇaṃ buddhānaṃ paribhogacetiyaṭṭhānaṃ ahosīti āha ‘‘atīte kirā’’tiādi. Pajjarakenāti ettha pajjarako nāma rogo vuccati. So ca yakkhānubhāvena samuppannoti veditabbo. Tadā kira puṇṇakāḷo nāma yakkho attano ānubhāvena manussānampi sarīre pajjarakaṃ nāma rogaṃ samuṭṭhāpesi. Vuttañhetaṃ mahāvaṃse

    ‘‘रक्खसेहि जनस्सेत्थ, रोगो पज्‍जरको अहू’’ति।

    ‘‘Rakkhasehi janassettha, rogo pajjarako ahū’’ti;

    दीपवंसेपि चेतं वुत्तं –

    Dīpavaṃsepi cetaṃ vuttaṃ –

    ‘‘रक्खसा च बहू तत्थ, पज्‍जरा च समुट्ठिता।

    ‘‘Rakkhasā ca bahū tattha, pajjarā ca samuṭṭhitā;

    पज्‍जरेन बहू सत्ता, नस्सन्ति दीपमुत्तमे’’ति॥

    Pajjarena bahū sattā, nassanti dīpamuttame’’ti.

    अनयब्यसनन्ति एत्थ अनयोति अवड्ढि। कायिकं चेतसिकञ्‍च सुखं ब्यसति विक्खिपति विनासेतीति ब्यसनन्ति दुक्खं वुच्‍चति। किञ्‍चापि ‘‘बुद्धचक्खुना लोकं ओलोकेन्तो’’ति वुत्तं, तथापि ‘‘ते सत्ते अनयब्यसनमापज्‍जन्ते दिस्वा’’ति वचनतो पठमं बुद्धचक्खुना लोकं ओलोकेत्वा पच्छा सब्बञ्‍ञुतञ्‍ञाणेन लोकं ओलोकेन्तो ते सत्ते अनयब्यसनमापज्‍जन्ते दिस्वाति गहेतब्बं। न हि आसयानुसयादिबुद्धचक्खुस्स ते सत्ता अनयब्यसनं आपज्‍जन्ता दिस्सन्ति। दुब्बुट्ठिकाति विसमवस्सादिवसेन दुट्ठा असोभना वुट्ठियेव दुब्बुट्ठिका, सस्सुप्पत्तिहेतुभूता कायसुखुप्पत्तिसप्पाया सत्तुपकारा सम्मा वुट्ठि तत्थ न होतीति अधिप्पायो। ततोयेव च ‘‘दुब्भिक्खं दुस्सस्स’’न्ति वुत्तं। भिक्खाय अभावो , दुल्‍लभभावो वा दुब्भिक्खं, सुलभा तत्थ भिक्खा न होतीति वुत्तं होति। सस्सानं अभावो, असम्पन्‍नता वा दुस्सस्सं। देवोति मेघस्सेतं नामं। सम्माधारमनुपवेच्छीति उदकधारं सम्मा विमुञ्‍चि, सम्मा अनुपवस्सीति वुत्तं होति।

    Anayabyasananti ettha anayoti avaḍḍhi. Kāyikaṃ cetasikañca sukhaṃ byasati vikkhipati vināsetīti byasananti dukkhaṃ vuccati. Kiñcāpi ‘‘buddhacakkhunā lokaṃ olokento’’ti vuttaṃ, tathāpi ‘‘te satte anayabyasanamāpajjante disvā’’ti vacanato paṭhamaṃ buddhacakkhunā lokaṃ oloketvā pacchā sabbaññutaññāṇena lokaṃ olokento te satte anayabyasanamāpajjante disvāti gahetabbaṃ. Na hi āsayānusayādibuddhacakkhussa te sattā anayabyasanaṃ āpajjantā dissanti. Dubbuṭṭhikāti visamavassādivasena duṭṭhā asobhanā vuṭṭhiyeva dubbuṭṭhikā, sassuppattihetubhūtā kāyasukhuppattisappāyā sattupakārā sammā vuṭṭhi tattha na hotīti adhippāyo. Tatoyeva ca ‘‘dubbhikkhaṃ dussassa’’nti vuttaṃ. Bhikkhāya abhāvo , dullabhabhāvo vā dubbhikkhaṃ, sulabhā tattha bhikkhā na hotīti vuttaṃ hoti. Sassānaṃ abhāvo, asampannatā vā dussassaṃ. Devoti meghassetaṃ nāmaṃ. Sammādhāramanupavecchīti udakadhāraṃ sammā vimuñci, sammā anupavassīti vuttaṃ hoti.

    महाविवादो होतीति तस्मिं किर काले जयन्तमहाराजेन च तस्स रञ्‍ञो कनिट्ठभातुकेन समिद्धकुमारनामकेन उपराजेन च सद्धिं इमस्मिं दीपे महायुद्धं उपट्ठितं। तेनेतं वुत्तं ‘‘तेन खो पन समयेन मण्डदीपे महाविवादो होती’’ति। होतीति किरिया कालमपेक्खित्वा वत्तमानपयोगो, विवादस्स पन अतीतकालिकत्तं ‘‘तेन खो पन समयेना’’ति इमिनाव विञ्‍ञायति। सद्दन्तरसन्‍निधानेन हेत्थ अतीतकालावगमो यथा ‘‘भासते वड्ढते तदा’’ति। एवं सब्बत्थ ईदिसेसु ठानेसु वत्तमानपयोगो दट्ठब्बो। कलहविग्गहजाताति एत्थ कलहो नाम मत्थकप्पत्तो कायकलहोपि वाचाकलहोपि। तत्थ हत्थपरामासादिवसेन कायेन कातब्बो कलहो कायकलहो। मम्मघट्टनादिवसेन वाचाय कातब्बो कलहो वाचाकलहो । विपच्‍चनीकगहणं विग्गहो। कलहस्स पुब्बभागे उप्पन्‍नो अञ्‍ञमञ्‍ञविरुद्धगाहो। अथ वा कलहो नाम वाचाकलहो। अञ्‍ञमञ्‍ञं हत्थपरामासादिवसेन विरूपं विरुद्धं वा गहणं विग्गहो कायकलहो। यथावुत्तो कलहो च विग्गहो च जातो सञ्‍जातो एतेसन्ति कलहविग्गहजाता, सञ्‍जातकलहविग्गहाति अत्थो।

    Mahāvivādo hotīti tasmiṃ kira kāle jayantamahārājena ca tassa rañño kaniṭṭhabhātukena samiddhakumāranāmakena uparājena ca saddhiṃ imasmiṃ dīpe mahāyuddhaṃ upaṭṭhitaṃ. Tenetaṃ vuttaṃ ‘‘tena kho pana samayena maṇḍadīpe mahāvivādo hotī’’ti. Hotīti kiriyā kālamapekkhitvā vattamānapayogo, vivādassa pana atītakālikattaṃ ‘‘tena kho pana samayenā’’ti imināva viññāyati. Saddantarasannidhānena hettha atītakālāvagamo yathā ‘‘bhāsate vaḍḍhate tadā’’ti. Evaṃ sabbattha īdisesu ṭhānesu vattamānapayogo daṭṭhabbo. Kalahaviggahajātāti ettha kalaho nāma matthakappatto kāyakalahopi vācākalahopi. Tattha hatthaparāmāsādivasena kāyena kātabbo kalaho kāyakalaho. Mammaghaṭṭanādivasena vācāya kātabbo kalaho vācākalaho. Vipaccanīkagahaṇaṃ viggaho. Kalahassa pubbabhāge uppanno aññamaññaviruddhagāho. Atha vā kalaho nāma vācākalaho. Aññamaññaṃ hatthaparāmāsādivasena virūpaṃ viruddhaṃ vā gahaṇaṃ viggaho kāyakalaho. Yathāvutto kalaho ca viggaho ca jāto sañjāto etesanti kalahaviggahajātā, sañjātakalahaviggahāti attho.

    तानि सासनन्तरधानेन नस्सन्तीति परियत्तिपटिवेधपटिपत्तिसङ्खातस्स तिविधस्सपि सासनस्स अन्तरधानेन धातुपरिनिब्बाने सति तानि चेतियानि विनस्सन्ति। तीणि (दी॰ नि॰ अट्ठ॰ ३.१६१; विभ॰ अट्ठ॰ ८०९) हि परिनिब्बानानि किलेसपरिनिब्बानं खन्धपरिनिब्बानं धातुपरिनिब्बानन्ति, तानि पन अम्हाकं भगवतो वसेन एवं वेदितब्बानि। तस्स हि किलेसपरिनिब्बानं बोधिपल्‍लङ्के अहोसि, खन्धपरिनिब्बानं कुसिनारायं। धातुपरिनिब्बानं अनागते भविस्सति। सासनस्स किर ओसक्‍कनकाले इमस्मिं तम्बपण्णिदीपे धातुयो सन्‍निपतित्वा महाचेतियं गमिस्सन्ति, महाचेतियतो नागदीपे राजायतनचेतियं, ततो महाबोधिपल्‍लङ्कं गमिस्सन्ति, नागभवनतोपि देवलोकतोपि ब्रह्मलोकतोपि धातुयो महाबोधिपल्‍लङ्कमेव गमिस्सन्ति, सासपमत्तापि धातु न अन्तरा नस्सिस्सति। सब्बा धातुयो महाबोधिपल्‍लङ्के रासिभूता सुवण्णक्खन्धो विय एकग्घना हुत्वा छब्बण्णरस्मियो विस्सज्‍जेस्सन्ति, ता दससहस्सिलोकधातुं फरिस्सन्ति। ततो दससहस्सचक्‍कवाळे देवता सन्‍निपतित्वा ‘‘अज्‍ज सत्था परिनिब्बाति, अज्‍ज सासनं ओसक्‍कति, पच्छिमदस्सनं दानि इदं अम्हाक’’न्ति दसबलस्स परिनिब्बुतदिवसतो महन्ततरं कारुञ्‍ञं करिस्सन्ति, ठपेत्वा अनागामिखीणासवे अवसेसा सकभावेन सण्ठातुं न सक्खिस्सन्ति। धातूसु तेजोधातु उट्ठहित्वा याव ब्रह्मलोका उग्गच्छिस्सति, सासपमत्तियापि धातुया सति एकजालाव भविस्सति, धातूसु परियादानं गतासु परिच्छिज्‍जिस्सति। एवं महन्तं आनुभावं दस्सेत्वा धातूसु अन्तरहितासु सासनं अन्तरहितं नाम होति।

    Tāni sāsanantaradhānena nassantīti pariyattipaṭivedhapaṭipattisaṅkhātassa tividhassapi sāsanassa antaradhānena dhātuparinibbāne sati tāni cetiyāni vinassanti. Tīṇi (dī. ni. aṭṭha. 3.161; vibha. aṭṭha. 809) hi parinibbānāni kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti, tāni pana amhākaṃ bhagavato vasena evaṃ veditabbāni. Tassa hi kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ. Dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tambapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti, mahācetiyato nāgadīpe rājāyatanacetiyaṃ, tato mahābodhipallaṅkaṃ gamissanti, nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti, sāsapamattāpi dhātu na antarā nassissati. Sabbā dhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandho viya ekagghanā hutvā chabbaṇṇarasmiyo vissajjessanti, tā dasasahassilokadhātuṃ pharissanti. Tato dasasahassacakkavāḷe devatā sannipatitvā ‘‘ajja satthā parinibbāti, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhāka’’nti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti, ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena saṇṭhātuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati, sāsapamattiyāpi dhātuyā sati ekajālāva bhavissati, dhātūsu pariyādānaṃ gatāsu paricchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti.

    दिवा बोधिरुक्खट्ठाने हत्थिसालायं तिट्ठतीति दिवा वत्थुविचिननाय ओकासं कुरुमानो ततो धातुं गहेत्वा कुम्भे ठपेत्वा सधातुकोव हुत्वा तिट्ठतीति वदन्ति। वुत्तञ्हेतं महावंसे

    Divā bodhirukkhaṭṭhāne hatthisālāyaṃ tiṭṭhatīti divā vatthuvicinanāya okāsaṃ kurumāno tato dhātuṃ gahetvā kumbhe ṭhapetvā sadhātukova hutvā tiṭṭhatīti vadanti. Vuttañhetaṃ mahāvaṃse

    ‘‘रत्तिं नागोनुपरियाति, तं ठानं सो सधातुकं।

    ‘‘Rattiṃ nāgonupariyāti, taṃ ṭhānaṃ so sadhātukaṃ;

    बोधिट्ठानम्हि सालायं, दिवा ठाति सधातुको’’ति॥

    Bodhiṭṭhānamhi sālāyaṃ, divā ṭhāti sadhātuko’’ti.

    थूपपतिट्ठानभूमिं परियायतीति मत्थकतो धातुं तत्थ पतिट्ठापेत्वा सधातुकं थूपपतिट्ठानभूमिं रत्तिभागे परियायति, समन्ततो विचरतीति अत्थो। जङ्घप्पमाणन्ति पुप्फट्ठानप्पमाणं। थूपकुच्छितो हेट्ठाभागञ्हि थूपस्स जङ्घाति वदन्ति। धातुओरोपनत्थायाति हत्थिकुम्भतो धातुकरण्डकस्स ओरोपनत्थाय। सकलनगरञ्‍च जनपदो चाति नगरवासिनो जनपदवासिनो च अभेदतो नगरजनपदसद्देहि वुत्ता ‘‘सब्बो गामो आगतो, मञ्‍चा उक्‍कुट्ठिं करोन्ती’’तिआदीसु विय। महाजनकायेति महाजनसमूहे। समूहपरियायो हेत्थ कायसद्दो। एकेकधातुप्पदेसतो तेजोदकनिक्खमनादिवसेन यमकयमकं हुत्वा पवत्तं पाटिहारियं यमकपाटिहारियं । छन्‍नं वण्णानं रस्मियो चाति सम्बन्धो कातब्बो। छन्‍नं वण्णानं उदकधारा चाति एवम्पेत्थ सम्बन्धं वदन्ति। परिनिब्बुतेपि भगवति तस्सानुभावेन एवरूपं पाटिहारियमहोसियेवाति दस्सेतुं ‘‘एवं अचिन्तिया’’तिआदिगाथमाह। बुद्धधम्माति एत्थ बुद्धगुणा।

    Thūpapatiṭṭhānabhūmiṃ pariyāyatīti matthakato dhātuṃ tattha patiṭṭhāpetvā sadhātukaṃ thūpapatiṭṭhānabhūmiṃ rattibhāge pariyāyati, samantato vicaratīti attho. Jaṅghappamāṇanti pupphaṭṭhānappamāṇaṃ. Thūpakucchito heṭṭhābhāgañhi thūpassa jaṅghāti vadanti. Dhātuoropanatthāyāti hatthikumbhato dhātukaraṇḍakassa oropanatthāya. Sakalanagarañca janapado cāti nagaravāsino janapadavāsino ca abhedato nagarajanapadasaddehi vuttā ‘‘sabbo gāmo āgato, mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya. Mahājanakāyeti mahājanasamūhe. Samūhapariyāyo hettha kāyasaddo. Ekekadhātuppadesato tejodakanikkhamanādivasena yamakayamakaṃ hutvā pavattaṃ pāṭihāriyaṃ yamakapāṭihāriyaṃ. Channaṃ vaṇṇānaṃ rasmiyo cāti sambandho kātabbo. Channaṃ vaṇṇānaṃ udakadhārā cāti evampettha sambandhaṃ vadanti. Parinibbutepi bhagavati tassānubhāvena evarūpaṃ pāṭihāriyamahosiyevāti dassetuṃ ‘‘evaṃ acintiyā’’tiādigāthamāha. Buddhadhammāti ettha buddhaguṇā.

    धरमानकालेपि तिक्खत्तुं आगमासीति भगवा किर अभिसम्बोधितो नवमे मासे फुस्सपुण्णमदिवसे यक्खाधिवासं लङ्कादीपमुपगन्त्वा लङ्कामज्झे तियोजनायते योजनवित्थते महानागवनुय्याने महायक्खसमागमे उपरिआकासे ठत्वा कप्पुट्ठानसमये समुट्ठितवुट्ठिवातनिब्बिसेसवस्सवायुना च लोकन्तरिकनिरयन्धकारसदिसघोरन्धकारनिकायेन च सीतनरकनिब्बिसेसबहलसीतेन च संवट्टकालसञ्‍जातवातसङ्खुभितेहि मेघनभगज्‍जितसदिसेन गगनमेदनीनिन्‍नादेन च यक्खानं भयं सन्तासं जनेत्वा तेहि याचिताभयो ‘‘देथ मे समग्गा निसीदनट्ठान’’न्ति वत्वा ‘‘देम ते सकलदीपं, देहि नो, मारिस, अभय’’न्ति वुत्ते सब्बं तं उपद्दवं अन्तरधापेत्वा यक्खदत्तभूमिया चम्मखण्डं पत्थरित्वा तत्थ निसिन्‍नो समन्ततो जलमानं चम्मखण्डं पसारेत्वा कप्पुट्ठानग्गिसदिसदहनाभिभूतानं जलधिसलिलभीतानं समन्ता वेलन्ते भमन्तानं यक्खानं गिरिदीपं दस्सेत्वा तेसु तत्थ पतिट्ठितेसु तं यथाठाने पतिट्ठापेत्वा चम्मखण्डं सङ्खिपित्वा निसिन्‍नो तदा समागते अनेकदेवतासन्‍निपाते धम्मं देसेत्वा अनेकपाणकोटीनं धम्माभिसमयं कत्वा सुमनकूटवासिना महासुमनदेवराजेन समधिगतसोतापत्तिफलेन याचितपूजनीयो सीसं परामसित्वा मुट्ठिमत्ता नीलामलकेसधातुयो तस्स दत्वा जम्बुदीपमगमासि।

    Dharamānakālepi tikkhattuṃ āgamāsīti bhagavā kira abhisambodhito navame māse phussapuṇṇamadivase yakkhādhivāsaṃ laṅkādīpamupagantvā laṅkāmajjhe tiyojanāyate yojanavitthate mahānāgavanuyyāne mahāyakkhasamāgame upariākāse ṭhatvā kappuṭṭhānasamaye samuṭṭhitavuṭṭhivātanibbisesavassavāyunā ca lokantarikanirayandhakārasadisaghorandhakāranikāyena ca sītanarakanibbisesabahalasītena ca saṃvaṭṭakālasañjātavātasaṅkhubhitehi meghanabhagajjitasadisena gaganamedanīninnādena ca yakkhānaṃ bhayaṃ santāsaṃ janetvā tehi yācitābhayo ‘‘detha me samaggā nisīdanaṭṭhāna’’nti vatvā ‘‘dema te sakaladīpaṃ, dehi no, mārisa, abhaya’’nti vutte sabbaṃ taṃ upaddavaṃ antaradhāpetvā yakkhadattabhūmiyā cammakhaṇḍaṃ pattharitvā tattha nisinno samantato jalamānaṃ cammakhaṇḍaṃ pasāretvā kappuṭṭhānaggisadisadahanābhibhūtānaṃ jaladhisalilabhītānaṃ samantā velante bhamantānaṃ yakkhānaṃ giridīpaṃ dassetvā tesu tattha patiṭṭhitesu taṃ yathāṭhāne patiṭṭhāpetvā cammakhaṇḍaṃ saṅkhipitvā nisinno tadā samāgate anekadevatāsannipāte dhammaṃ desetvā anekapāṇakoṭīnaṃ dhammābhisamayaṃ katvā sumanakūṭavāsinā mahāsumanadevarājena samadhigatasotāpattiphalena yācitapūjanīyo sīsaṃ parāmasitvā muṭṭhimattā nīlāmalakesadhātuyo tassa datvā jambudīpamagamāsi.

    दुतियं अभिसम्बोधितो पञ्‍चमे संवच्छरे चूळोदरमहोदरानं जलथलनिवासीनं मातुलभागिनेय्यानं नागराजूनं मणिपल्‍लङ्कं निस्साय उपट्ठितमहासङ्गामे नागानं महाविनासं दिस्वा चित्तमासकाळपक्खस्स उपोसथदिवसे पातोव समिद्धसुमनेन नाम रुक्खदेवपुत्तेन छत्तं कत्वा धारितराजायतनो नागदीपं समागन्त्वा सङ्गाममज्झे आकासे पल्‍लङ्केन निसिन्‍नो घोरन्धकारेन नागे सन्तासेत्वा अस्सासेन्तो आलोकं दस्सेत्वा सञ्‍जातपीतिसोमनस्सानं उपगतनागानं सामग्गिकरणीयं धम्मं देसेत्वा मातुलभागिनेय्येहि द्वीहि नागराजूहि पूजिते पथवीतलगते मणिपल्‍लङ्के निसिन्‍नो नागेहि दिब्बन्‍नपानेहि सन्तप्पितो जलथलनिवासिनो असीतिकोटिनागे सरणेसु च सीलेसु च पतिट्ठापेत्वा तेहि नमस्सितुं पल्‍लङ्कञ्‍च राजायतनपादपञ्‍च तत्थ पतिट्ठापेत्वा जम्बुदीपमगमासि।

    Dutiyaṃ abhisambodhito pañcame saṃvacchare cūḷodaramahodarānaṃ jalathalanivāsīnaṃ mātulabhāgineyyānaṃ nāgarājūnaṃ maṇipallaṅkaṃ nissāya upaṭṭhitamahāsaṅgāme nāgānaṃ mahāvināsaṃ disvā cittamāsakāḷapakkhassa uposathadivase pātova samiddhasumanena nāma rukkhadevaputtena chattaṃ katvā dhāritarājāyatano nāgadīpaṃ samāgantvā saṅgāmamajjhe ākāse pallaṅkena nisinno ghorandhakārena nāge santāsetvā assāsento ālokaṃ dassetvā sañjātapītisomanassānaṃ upagatanāgānaṃ sāmaggikaraṇīyaṃ dhammaṃ desetvā mātulabhāgineyyehi dvīhi nāgarājūhi pūjite pathavītalagate maṇipallaṅke nisinno nāgehi dibbannapānehi santappito jalathalanivāsino asītikoṭināge saraṇesu ca sīlesu ca patiṭṭhāpetvā tehi namassituṃ pallaṅkañca rājāyatanapādapañca tattha patiṭṭhāpetvā jambudīpamagamāsi.

    ततियम्पि अभिसम्बोधितो अट्ठमे संवच्छरे महोदरमातुलेन मणिअक्खिकनागराजेनाभियाचितो विसाखपुण्णमदिवसे पञ्‍चभिक्खुसतपरिवुतो कल्याणीपदेसे मणिअक्खिकस्स भवनमुपगन्त्वा तत्थ मापितरुचिररतनमण्डपे मनोहरवरपल्‍लङ्के निसिन्‍नो नागराजेन दिब्बन्‍नपानेहि सन्तप्पेत्वा नागमाणविकगणपरिवुतेन दिब्बमालागन्धादीहि पूजितो तत्थ धम्मं देसेत्वा वुट्ठायासना सुमनकूटे पदं दस्सेत्वा पब्बतपादे दिवाविहारं कत्वा दीघवापिचेतियट्ठाने च मुभियङ्गणचेतियट्ठाने च कल्याणीचेतियट्ठाने च महाबोधिट्ठाने च थूपारामट्ठाने च महाचेतियट्ठाने च ससावको निसीदित्वा निरोधसमापत्तिं समापज्‍जित्वा सिलाचेतियट्ठानेयेव ठत्वा देवनागे समनुसासित्वा जम्बुदीपमगमासि। एवं भगवा धरमानकालेपि इमं दीपं तिक्खत्तुं आगमासीति वेदितब्बं।

    Tatiyampi abhisambodhito aṭṭhame saṃvacchare mahodaramātulena maṇiakkhikanāgarājenābhiyācito visākhapuṇṇamadivase pañcabhikkhusataparivuto kalyāṇīpadese maṇiakkhikassa bhavanamupagantvā tattha māpitaruciraratanamaṇḍape manoharavarapallaṅke nisinno nāgarājena dibbannapānehi santappetvā nāgamāṇavikagaṇaparivutena dibbamālāgandhādīhi pūjito tattha dhammaṃ desetvā vuṭṭhāyāsanā sumanakūṭe padaṃ dassetvā pabbatapāde divāvihāraṃ katvā dīghavāpicetiyaṭṭhāne ca mubhiyaṅgaṇacetiyaṭṭhāne ca kalyāṇīcetiyaṭṭhāne ca mahābodhiṭṭhāne ca thūpārāmaṭṭhāne ca mahācetiyaṭṭhāne ca sasāvako nisīditvā nirodhasamāpattiṃ samāpajjitvā silācetiyaṭṭhāneyeva ṭhatvā devanāge samanusāsitvā jambudīpamagamāsi. Evaṃ bhagavā dharamānakālepi imaṃ dīpaṃ tikkhattuṃ āgamāsīti veditabbaṃ.

    इदानि तदेव तिक्खत्तुमागमनं सङ्खेपतो विभावेन्तो आह ‘‘पठमं यक्खदमनत्थ’’न्तिआदि। रक्खं करोन्तोति यक्खानं पुन अपविसनत्थाय रक्खं करोन्तो। आविज्‍जीति समन्ततो विचरि। मातुलभागिनेय्यानन्ति चूळोदरमहोदरानं। एत्थ पन किञ्‍चापि भगवा समिद्धसुमनेन नाम देवपुत्तेन सद्धिं आगतो, तथापि पच्छासमणेन एकेनपि भिक्खुना सद्धिं अनागतत्ता ‘‘एककोव आगन्त्वा’’ति वुत्तं। तदनुरूपस्स परिपन्थस्स विहतत्ता ‘‘परिळाहं वूपसमेत्वा’’ति वुत्तं। रञ्‍ञो भाताति रञ्‍ञो कनिट्ठभाता। अभयोति मत्ताभयो।

    Idāni tadeva tikkhattumāgamanaṃ saṅkhepato vibhāvento āha ‘‘paṭhamaṃ yakkhadamanattha’’ntiādi. Rakkhaṃ karontoti yakkhānaṃ puna apavisanatthāya rakkhaṃ karonto. Āvijjīti samantato vicari. Mātulabhāgineyyānanti cūḷodaramahodarānaṃ. Ettha pana kiñcāpi bhagavā samiddhasumanena nāma devaputtena saddhiṃ āgato, tathāpi pacchāsamaṇena ekenapi bhikkhunā saddhiṃ anāgatattā ‘‘ekakova āgantvā’’ti vuttaṃ. Tadanurūpassa paripanthassa vihatattā ‘‘pariḷāhaṃ vūpasametvā’’ti vuttaṃ. Rañño bhātāti rañño kaniṭṭhabhātā. Abhayoti mattābhayo.

    अनुळा देवीति रञ्‍ञो जेट्ठभातुजाया अनुळा देवी। पुरिमकानं तिण्णं सम्मासम्बुद्धानं बोधि पतिट्ठासीति यदा हि सो ककुसन्धो नाम भगवा इमस्मिं दीपे मनुस्से पज्‍जरकाभिभूते अनयब्यसनमापज्‍जन्ते दिस्वा करुणाय सञ्‍चोदितहदयो इमं दीपमागतो, तदा तं रोगभयं वूपसमेत्वा सन्‍निपतितानं धम्मं देसेन्तो चतुरासीतिया पाणसहस्सानं धम्माभिसमयं कत्वा सायन्हसमये बोधिपतिट्ठानारहट्ठानं गन्त्वा तत्थ समापत्तिं समापज्‍जित्वा वुट्ठाय ‘‘मम सिरीसमहाबोधितो दक्खिणमहासाखमादाय रुचनन्दा भिक्खुनी इधागच्छतू’’ति अधिट्ठासि । सा सत्थु चित्तं ञत्वा तङ्खणञ्‍ञेव खेमवतीराजधानिया खेमराजानमादाय महाबोधिमुपगन्त्वा दक्खिणमहासाखाय मनोसिलालेखं खेमराजेन दापेत्वा तं सयं छिज्‍जित्वा सुवण्णकटाहे ठितं बोधिसाखमादाय पञ्‍चसतभिक्खुनीहि चेव देवताहि च परिवारिता इद्धिया इधानेत्वा तथागतेन पसारिते दक्खिणहत्थे ससुवण्णकटाहं महाबोधिं ठपेसि। तं तथागतो अभयस्स नाम रञ्‍ञो दत्वा तेन तस्मिं समये ‘‘महातित्थवन’’न्ति पञ्‍ञाते महामेघवनुय्याने पतिट्ठापेसि।

    Anuḷā devīti rañño jeṭṭhabhātujāyā anuḷā devī. Purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ bodhi patiṭṭhāsīti yadā hi so kakusandho nāma bhagavā imasmiṃ dīpe manusse pajjarakābhibhūte anayabyasanamāpajjante disvā karuṇāya sañcoditahadayo imaṃ dīpamāgato, tadā taṃ rogabhayaṃ vūpasametvā sannipatitānaṃ dhammaṃ desento caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ katvā sāyanhasamaye bodhipatiṭṭhānārahaṭṭhānaṃ gantvā tattha samāpattiṃ samāpajjitvā vuṭṭhāya ‘‘mama sirīsamahābodhito dakkhiṇamahāsākhamādāya rucanandā bhikkhunī idhāgacchatū’’ti adhiṭṭhāsi . Sā satthu cittaṃ ñatvā taṅkhaṇaññeva khemavatīrājadhāniyā khemarājānamādāya mahābodhimupagantvā dakkhiṇamahāsākhāya manosilālekhaṃ khemarājena dāpetvā taṃ sayaṃ chijjitvā suvaṇṇakaṭāhe ṭhitaṃ bodhisākhamādāya pañcasatabhikkhunīhi ceva devatāhi ca parivāritā iddhiyā idhānetvā tathāgatena pasārite dakkhiṇahatthe sasuvaṇṇakaṭāhaṃ mahābodhiṃ ṭhapesi. Taṃ tathāgato abhayassa nāma rañño datvā tena tasmiṃ samaye ‘‘mahātitthavana’’nti paññāte mahāmeghavanuyyāne patiṭṭhāpesi.

    कोणागमनो च भगवा दुब्बुट्ठिपीळिते दीपवासिनो दिस्वा इमं दीपमागतो तं भयं वूपसमेत्वा धम्मं देसेन्तो चतुरासीति पाणसहस्सानि मग्गफलेसु पतिट्ठापेत्वा पुब्बबोधिट्ठानं गन्त्वा समापत्तिपरियोसाने ‘‘मम उदुम्बरमहाबोधितो दक्खिणमहासाखमादाय करकनत्ता भिक्खुनी इधागच्छतू’’ति चिन्तेसि। सा भगवतो अधिप्पायं विदित्वा तङ्खणञ्‍ञेव सोभराजधानिया सोभराजानमादाय महाबोधिमुपगन्त्वा दक्खिणमहासाखाय मनोसिलालेखं सोभराजेन दापेत्वा तं सयं छिज्‍जित्वा हेमकटाहे पतिट्ठितं बोधिसाखमादाय पञ्‍चसतभिक्खुनीहि सद्धिं सुरगणपरिवुता इद्धिया इधाहरित्वा सत्थारा पसारितदक्खिणपाणितले सहेमकटाहं महाबोधिं ठपेसि। तं तथागतो समिद्धस्स रञ्‍ञो दत्वा तेन तस्मिं समये ‘‘महानागवन’’न्ति सङ्ख्यं गते महामेघवनुय्याने महाबोधिं पतिट्ठापेसि।

    Koṇāgamano ca bhagavā dubbuṭṭhipīḷite dīpavāsino disvā imaṃ dīpamāgato taṃ bhayaṃ vūpasametvā dhammaṃ desento caturāsīti pāṇasahassāni maggaphalesu patiṭṭhāpetvā pubbabodhiṭṭhānaṃ gantvā samāpattipariyosāne ‘‘mama udumbaramahābodhito dakkhiṇamahāsākhamādāya karakanattā bhikkhunī idhāgacchatū’’ti cintesi. Sā bhagavato adhippāyaṃ viditvā taṅkhaṇaññeva sobharājadhāniyā sobharājānamādāya mahābodhimupagantvā dakkhiṇamahāsākhāya manosilālekhaṃ sobharājena dāpetvā taṃ sayaṃ chijjitvā hemakaṭāhe patiṭṭhitaṃ bodhisākhamādāya pañcasatabhikkhunīhi saddhiṃ suragaṇaparivutā iddhiyā idhāharitvā satthārā pasāritadakkhiṇapāṇitale sahemakaṭāhaṃ mahābodhiṃ ṭhapesi. Taṃ tathāgato samiddhassa rañño datvā tena tasmiṃ samaye ‘‘mahānāgavana’’nti saṅkhyaṃ gate mahāmeghavanuyyāne mahābodhiṃ patiṭṭhāpesi.

    कस्सपोपि च भगवा उपट्ठितराजूपराजयुद्धेन पाणिनो विनासं दिस्वा करुणाय चोदितो इमं दीपमागन्त्वा तं कलहं वूपसमेत्वा धम्मं देसेन्तो चतुरासीति पाणसहस्सानि मग्गफलं पापेत्वा महाबोधिट्ठानं गन्त्वा तत्थ समापत्तिं समापज्‍जित्वा वुट्ठाय ‘‘मम निग्रोधमहाबोधितो दक्खिणमहासाखमादाय सुधम्मा भिक्खुनी इधागच्छतू’’ति अधिट्ठासि। सा भगवतो चित्तं विदित्वा तङ्खणञ्‍ञेव बाराणसीराजधानिया ब्रह्मदत्तराजानमादाय महाबोधिमुपगन्त्वा दक्खिणमहासाखाय मनोसिलालेखं ब्रह्मदत्तेन दापेत्वा तं सयं छिज्‍जित्वा कनककटाहे ठितं बोधिसाखमादाय पञ्‍चसतभिक्खुनीपरिवारा देवगणपरिवुता इद्धिया एत्थ आनेत्वा मुनिन्देन पसारिते दक्खिणकरतले ससुवण्णकटाहं महाबोधिं ठपेसि। तं भगवा जयन्तरञ्‍ञो दत्वा तेन तस्मिं समये ‘‘महासालवन’’न्ति सङ्ख्यं गते महामेघवनुय्याने महाबोधिं पतिट्ठापेसि। एवं इमस्मिं दीपे पुरिमकानं तिण्णं सम्मासम्बुद्धानं बोधिं पतिट्ठापेसि। तं सन्धाय एवमाह ‘‘इमस्मिञ्‍च महाराज दीपे पुरिमकानं तिण्णं सम्मासम्बुद्धानं बोधि पतिट्ठासी’’ति।

    Kassapopi ca bhagavā upaṭṭhitarājūparājayuddhena pāṇino vināsaṃ disvā karuṇāya codito imaṃ dīpamāgantvā taṃ kalahaṃ vūpasametvā dhammaṃ desento caturāsīti pāṇasahassāni maggaphalaṃ pāpetvā mahābodhiṭṭhānaṃ gantvā tattha samāpattiṃ samāpajjitvā vuṭṭhāya ‘‘mama nigrodhamahābodhito dakkhiṇamahāsākhamādāya sudhammā bhikkhunī idhāgacchatū’’ti adhiṭṭhāsi. Sā bhagavato cittaṃ viditvā taṅkhaṇaññeva bārāṇasīrājadhāniyā brahmadattarājānamādāya mahābodhimupagantvā dakkhiṇamahāsākhāya manosilālekhaṃ brahmadattena dāpetvā taṃ sayaṃ chijjitvā kanakakaṭāhe ṭhitaṃ bodhisākhamādāya pañcasatabhikkhunīparivārā devagaṇaparivutā iddhiyā ettha ānetvā munindena pasārite dakkhiṇakaratale sasuvaṇṇakaṭāhaṃ mahābodhiṃ ṭhapesi. Taṃ bhagavā jayantarañño datvā tena tasmiṃ samaye ‘‘mahāsālavana’’nti saṅkhyaṃ gate mahāmeghavanuyyāne mahābodhiṃ patiṭṭhāpesi. Evaṃ imasmiṃ dīpe purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ bodhiṃ patiṭṭhāpesi. Taṃ sandhāya evamāha ‘‘imasmiñca mahārāja dīpe purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ bodhi patiṭṭhāsī’’ti.

    सरसरंसिजालविस्सज्‍जनकेनाति सिनिद्धताय रसवन्तं ओजवन्तं अभिनवरंसिजालं विस्सज्‍जेन्तेन। अथ वा इतो चितो च संसरणतो सरसं सजीवं जीवमानं विय रंसिजालं विस्सज्‍जेन्तेन। अथ वा सरसकाले धरमानकाले बुद्धेन विय रंसिजालं मुञ्‍चन्तेनाति एवमेत्थ अत्थं वण्णयन्ति। एकदिवसेनेव अगमासीति सम्बन्धो। पञ्‍चहि कञ्‍ञासतेहीति अत्तनो परिचारिकेहि पञ्‍चहि कञ्‍ञासतेहि। उपस्सयं कारापेत्वाति भिक्खुनुपस्सयं कारापेत्वा। अप्पेसीति लेखसासनं पतिट्ठापेसि। एवञ्‍च अवोचाति राजसन्देसं अप्पेत्वा थेरस्स मुखसासनं विञ्‍ञापेन्तो एवं अवोच। उदिक्खतीति अपेक्खति पत्थेति।

    Sarasaraṃsijālavissajjanakenāti siniddhatāya rasavantaṃ ojavantaṃ abhinavaraṃsijālaṃ vissajjentena. Atha vā ito cito ca saṃsaraṇato sarasaṃ sajīvaṃ jīvamānaṃ viya raṃsijālaṃ vissajjentena. Atha vā sarasakāle dharamānakāle buddhena viya raṃsijālaṃ muñcantenāti evamettha atthaṃ vaṇṇayanti. Ekadivaseneva agamāsīti sambandho. Pañcahi kaññāsatehīti attano paricārikehi pañcahi kaññāsatehi. Upassayaṃ kārāpetvāti bhikkhunupassayaṃ kārāpetvā. Appesīti lekhasāsanaṃ patiṭṭhāpesi. Evañca avocāti rājasandesaṃ appetvā therassa mukhasāsanaṃ viññāpento evaṃ avoca. Udikkhatīti apekkhati pattheti.

    छिन्‍नहत्थं वियाति छिन्‍नहत्थवन्तं विय। छिन्‍ना हत्था एतस्साति छिन्‍नहत्थोति अञ्‍ञपदत्थसमासो दट्ठब्बो। पब्बज्‍जापुरेक्खाराति पब्बज्‍जाभिमुखा, पब्बज्‍जाय सञ्‍जाताभिलासा ‘‘कदा नु खो पब्बजिस्सामी’’ति तत्थ उस्सुक्‍कमापन्‍नाति वुत्तं होति। मं पटिमानेतीति मं उदिक्खति। सत्थेन घातं न अरहतीति असत्थघातारहं। हिमवलाहकगब्भन्ति हिमपुण्णवलाहकगब्भं। पाटिहारियवसेन जातं हिममेव ‘‘वलाहकगब्भ’’न्तिपि वदन्ति। दोणमत्ताति मगधनाळिया सोळसनाळिप्पमाणा।

    Chinnahatthaṃ viyāti chinnahatthavantaṃ viya. Chinnā hatthā etassāti chinnahatthoti aññapadatthasamāso daṭṭhabbo. Pabbajjāpurekkhārāti pabbajjābhimukhā, pabbajjāya sañjātābhilāsā ‘‘kadā nu kho pabbajissāmī’’ti tattha ussukkamāpannāti vuttaṃ hoti. Maṃ paṭimānetīti maṃ udikkhati. Satthena ghātaṃ na arahatīti asatthaghātārahaṃ. Himavalāhakagabbhanti himapuṇṇavalāhakagabbhaṃ. Pāṭihāriyavasena jātaṃ himameva ‘‘valāhakagabbha’’ntipi vadanti. Doṇamattāti magadhanāḷiyā soḷasanāḷippamāṇā.

    मग्गन्ति सत्तयोजनिकं मग्गं। पटिजग्गापेत्वाति सोधापेत्वा, खाणुकण्टकादीनि हरापेत्वा तत्थ बहलविपुलवालुकं ओकिरापेत्वाति वुत्तं होति। कम्मारवण्णन्ति रञ्‍ञो पकतिसुवण्णकारवण्णं। नवहत्थपरिक्खेपन्ति नवहत्थप्पमाणो परिक्खेपो अस्साति नवहत्थपरिक्खेपं, परिक्खेपतो नवहत्थप्पमाणन्ति वुत्तं होति। ‘‘पञ्‍चहत्थुब्बेध’’न्तिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो। तिहत्थविक्खम्भन्ति तिहत्थप्पमाणवित्थारं। समुस्सितधजपटाकन्ति उस्सापितनीलपीतादिविविधधजपटाकं। नानारतनविचित्तन्ति तत्थ तत्थ रचितनानारतनेहि सुविचित्तं। अनेकालङ्कारपटिमण्डितन्ति पसन्‍नजनपूजितेहि हत्थूपगादीहि नानालङ्कारेहि सज्‍जितं। नानाविधकुसुमसमाकिण्णन्ति उपहारवसेन उपनीतेहि नानप्पकारेहि वण्णगन्धसम्पन्‍नेहि जलथलपुप्फेहि आकिण्णं। अनेकतूरियसङ्घुट्ठन्ति आतभविततादिपञ्‍चङ्गिकतूरियसङ्घोसितं। अवसेसं अदस्सनं अगमासीति एत्थ ‘‘हन्द, महाराज, तया गहेतब्बा अयं साखा, तस्स उपनिस्सयभूतो अयं खन्धो, न मयं तया गहेतब्बा’’ति वदन्ता विय अवसेसा साखा सत्थु तेजसा अदस्सनमगमंसूति वदन्ति। गवक्खजालसदिसन्ति भावनपुंसकं, जालकवाटसदिसं कत्वाति अत्थो। चेलुक्खेपसतसहस्सानि पवत्तिंसूति तेसं तेसं जनानं सीसोपरि भमन्तानं उत्तरासङ्गचेलानं उक्खेपसतसहस्सानि पवत्तिंसूति अत्थो। मूलसतेनाति दससु लेखासु एकेकाय दस दस हुत्वा निक्खन्तमूलसतेन। दस महामूलाति पठमलेखाय निक्खन्तदसमहामूलानि।

    Magganti sattayojanikaṃ maggaṃ. Paṭijaggāpetvāti sodhāpetvā, khāṇukaṇṭakādīni harāpetvā tattha bahalavipulavālukaṃ okirāpetvāti vuttaṃ hoti. Kammāravaṇṇanti rañño pakatisuvaṇṇakāravaṇṇaṃ. Navahatthaparikkhepanti navahatthappamāṇo parikkhepo assāti navahatthaparikkhepaṃ, parikkhepato navahatthappamāṇanti vuttaṃ hoti. ‘‘Pañcahatthubbedha’’ntiādīsupi imināva nayena attho veditabbo. Tihatthavikkhambhanti tihatthappamāṇavitthāraṃ. Samussitadhajapaṭākanti ussāpitanīlapītādivividhadhajapaṭākaṃ. Nānāratanavicittanti tattha tattha racitanānāratanehi suvicittaṃ. Anekālaṅkārapaṭimaṇḍitanti pasannajanapūjitehi hatthūpagādīhi nānālaṅkārehi sajjitaṃ. Nānāvidhakusumasamākiṇṇanti upahāravasena upanītehi nānappakārehi vaṇṇagandhasampannehi jalathalapupphehi ākiṇṇaṃ. Anekatūriyasaṅghuṭṭhanti ātabhavitatādipañcaṅgikatūriyasaṅghositaṃ. Avasesaṃ adassanaṃ agamāsīti ettha ‘‘handa, mahārāja, tayā gahetabbā ayaṃ sākhā, tassa upanissayabhūto ayaṃ khandho, na mayaṃ tayā gahetabbā’’ti vadantā viya avasesā sākhā satthu tejasā adassanamagamaṃsūti vadanti. Gavakkhajālasadisanti bhāvanapuṃsakaṃ, jālakavāṭasadisaṃ katvāti attho. Celukkhepasatasahassāni pavattiṃsūti tesaṃ tesaṃ janānaṃ sīsopari bhamantānaṃ uttarāsaṅgacelānaṃ ukkhepasatasahassāni pavattiṃsūti attho. Mūlasatenāti dasasu lekhāsu ekekāya dasa dasa hutvā nikkhantamūlasatena. Dasa mahāmūlāti paṭhamalekhāya nikkhantadasamahāmūlāni.

    देवदुन्दुभियो फलिंसूति देवदुन्दुभियो थनिंसु। देवदुन्दुभीति च न एत्थ काचि भेरी अधिप्पेता, अथ खो उप्पातभावेन आकासगतो निग्घोससद्दो। देवोति हि मेघो। तस्स हि अच्छभावेन आकासवण्णस्स देवस्साभावेन सुक्खगज्‍जितसञ्‍ञिते सद्दे निच्छरन्ते देवदुन्दुभीति समञ्‍ञा, तस्मा देवदुन्दुभियो फलिंसूति देवो सुक्खगज्‍जितं गज्‍जीति वुत्तं होति। पब्बतानं नच्‍चेहीति पथवीकम्पेन इतो चितो च भमन्तानं पब्बतानं नच्‍चेहि। यक्खानं हिङ्कारेहीति विम्हयजातानं यक्खानं विम्हयप्पकासनवसेन पवत्तेहि हिङ्कारसद्देहि। यक्खा हि विम्हयजाता ‘‘हिं हि’’न्ति सद्दं निच्छारेन्ति। थुतिजप्पेहीति पसंसावचनेहि। ब्रह्मानं अप्फोटनेहीति पीतिसोमनस्सजातानं ब्रह्मानं बाहायं पहरणसङ्खातेहि अप्फोटनेहि। पीतिसोमनस्सजाता हि ब्रह्मानो वामहत्थं समिञ्‍जित्वा दक्खिणेन हत्थेन बाहायं पहारं देन्ति। एककोलाहलन्ति एकतो पवत्तकोलाहलं । एकनिन्‍नादन्ति एकतो पवत्तनिग्घोसं। फलतो निक्खन्ता छब्बण्णरस्मियो उजुकं उग्गन्त्वा ओनमित्वा चक्‍कवाळपब्बतमुखवट्टिं आहच्‍च तिट्ठन्तीति आह ‘‘सकलचक्‍कवाळं रतनगोपानसीविनद्धं विय कुरुमाना’’ति। तङ्खणतो च पन पभुतीति वुत्तनयेन सुवण्णकटाहे पतिट्ठितस्स महाबोधिस्स छब्बण्णरस्मीनं विस्सज्‍जितकालतो पभुति। हिमवलाहकगब्भं पविसित्वा अट्ठासीति सुवण्णकटाहेनेव सद्धिं उग्गन्त्वा हिमोदकपुण्णं वलाहकगब्भं पविसित्वा अट्ठासि। पठमं सुवण्णकटाहे पतिट्ठितोयेव हि बोधि पच्छा वुत्तप्पकारअच्छरियपटिमण्डितो हुत्वा हिमवलाहकगब्भं पविसित्वा अट्ठासि। तेनेव वक्खति ‘‘पठमं सुवण्णकटाहे पतिट्ठहि, ततो हिमगब्भसत्ताहं अभिसेकसत्ताहञ्‍च वीतिनामेत्वा’’तिआदि। ततोयेव च महावंसेपि वुत्तं –

    Devadundubhiyo phaliṃsūti devadundubhiyo thaniṃsu. Devadundubhīti ca na ettha kāci bherī adhippetā, atha kho uppātabhāvena ākāsagato nigghosasaddo. Devoti hi megho. Tassa hi acchabhāvena ākāsavaṇṇassa devassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhīti samaññā, tasmā devadundubhiyo phaliṃsūti devo sukkhagajjitaṃ gajjīti vuttaṃ hoti. Pabbatānaṃ naccehīti pathavīkampena ito cito ca bhamantānaṃ pabbatānaṃ naccehi. Yakkhānaṃ hiṅkārehīti vimhayajātānaṃ yakkhānaṃ vimhayappakāsanavasena pavattehi hiṅkārasaddehi. Yakkhā hi vimhayajātā ‘‘hiṃ hi’’nti saddaṃ nicchārenti. Thutijappehīti pasaṃsāvacanehi. Brahmānaṃ apphoṭanehīti pītisomanassajātānaṃ brahmānaṃ bāhāyaṃ paharaṇasaṅkhātehi apphoṭanehi. Pītisomanassajātā hi brahmāno vāmahatthaṃ samiñjitvā dakkhiṇena hatthena bāhāyaṃ pahāraṃ denti. Ekakolāhalanti ekato pavattakolāhalaṃ . Ekaninnādanti ekato pavattanigghosaṃ. Phalato nikkhantā chabbaṇṇarasmiyo ujukaṃ uggantvā onamitvā cakkavāḷapabbatamukhavaṭṭiṃ āhacca tiṭṭhantīti āha ‘‘sakalacakkavāḷaṃ ratanagopānasīvinaddhaṃ viya kurumānā’’ti. Taṅkhaṇato ca pana pabhutīti vuttanayena suvaṇṇakaṭāhe patiṭṭhitassa mahābodhissa chabbaṇṇarasmīnaṃ vissajjitakālato pabhuti. Himavalāhakagabbhaṃ pavisitvā aṭṭhāsīti suvaṇṇakaṭāheneva saddhiṃ uggantvā himodakapuṇṇaṃ valāhakagabbhaṃ pavisitvā aṭṭhāsi. Paṭhamaṃ suvaṇṇakaṭāhe patiṭṭhitoyeva hi bodhi pacchā vuttappakāraacchariyapaṭimaṇḍito hutvā himavalāhakagabbhaṃ pavisitvā aṭṭhāsi. Teneva vakkhati ‘‘paṭhamaṃ suvaṇṇakaṭāhe patiṭṭhahi, tato himagabbhasattāhaṃ abhisekasattāhañca vītināmetvā’’tiādi. Tatoyeva ca mahāvaṃsepi vuttaṃ –

    ‘‘एवं सतेन मूलानं, तत्थेसा गन्धकद्दमे।

    ‘‘Evaṃ satena mūlānaṃ, tatthesā gandhakaddame;

    पतिट्ठासि महाबोधि, पसादेन्ती महाजनं॥

    Patiṭṭhāsi mahābodhi, pasādentī mahājanaṃ.

    ‘‘तस्सा खन्धो दसहत्थो, पञ्‍च साखा मनोरमा।

    ‘‘Tassā khandho dasahattho, pañca sākhā manoramā;

    चतुहत्था चतुहत्था, दसड्ढफलमण्डिता॥

    Catuhatthā catuhatthā, dasaḍḍhaphalamaṇḍitā.

    ‘‘सहस्सन्तु पसाखानं, साखानं तासमासि च।

    ‘‘Sahassantu pasākhānaṃ, sākhānaṃ tāsamāsi ca;

    एवं आसि महाबोधि, मनोहरसिरिन्धरा॥

    Evaṃ āsi mahābodhi, manoharasirindharā.

    ‘‘कटाहम्हि महाबोधि, पतिट्ठितक्खणे मही।

    ‘‘Kaṭāhamhi mahābodhi, patiṭṭhitakkhaṇe mahī;

    अकम्पि पाटिहीरानि, अहेसुं विविधानि च॥

    Akampi pāṭihīrāni, ahesuṃ vividhāni ca.

    ‘‘सयं नादेहि तूरियानं, देवेसु मानुसेसु च।

    ‘‘Sayaṃ nādehi tūriyānaṃ, devesu mānusesu ca;

    साधुकारनिन्‍नादेहि, देवब्रह्मगणस्स च॥

    Sādhukāraninnādehi, devabrahmagaṇassa ca.

    ‘‘मेघानं मिगपक्खीनं, यक्खादीनं रवेहि च।

    ‘‘Meghānaṃ migapakkhīnaṃ, yakkhādīnaṃ ravehi ca;

    रवेहि च महीकम्पे, एककोलाहलं अहु॥

    Ravehi ca mahīkampe, ekakolāhalaṃ ahu.

    ‘‘बोधिया फलपत्तेहि, छब्बण्णरंसियो सुभा।

    ‘‘Bodhiyā phalapattehi, chabbaṇṇaraṃsiyo subhā;

    निक्खमित्वा चक्‍कवाळं, सकलं सोभयिंसु च॥

    Nikkhamitvā cakkavāḷaṃ, sakalaṃ sobhayiṃsu ca.

    ‘‘सकटाहा महाबोधि, उग्गन्त्वान ततो नभं।

    ‘‘Sakaṭāhā mahābodhi, uggantvāna tato nabhaṃ;

    अट्ठासि हिमगब्भम्हि, सत्ताहानि अदस्सना’’ति॥

    Aṭṭhāsi himagabbhamhi, sattāhāni adassanā’’ti.

    तस्मा सुवण्णकटाहे पतिट्ठितोयेव बोधि कटाहेनेव सद्धि उग्गन्त्वा हिमवलाहकगब्भं पविसित्वा अट्ठासीति वेदितब्बं।

    Tasmā suvaṇṇakaṭāhe patiṭṭhitoyeva bodhi kaṭāheneva saddhi uggantvā himavalāhakagabbhaṃ pavisitvā aṭṭhāsīti veditabbaṃ.

    हेट्ठा पन भगवतो अधिट्ठानक्‍कमं दस्सेन्तेन यं वुत्तं –

    Heṭṭhā pana bhagavato adhiṭṭhānakkamaṃ dassentena yaṃ vuttaṃ –

    ‘‘भगवा किर महापरिनिब्बानमञ्‍चे निपन्‍नो लङ्कादीपे महाबोधिपतिट्ठापनत्थाय असोकमहाराजा महाबोधिग्गहणत्थं गमिस्सति, तदा महाबोधिस्स दक्खिणसाखा सयमेव छिज्‍जित्वा सुवण्णकटाहे पतिट्ठातूति अधिट्ठासि, इदमेकमधिट्ठानं।

    ‘‘Bhagavā kira mahāparinibbānamañce nipanno laṅkādīpe mahābodhipatiṭṭhāpanatthāya asokamahārājā mahābodhiggahaṇatthaṃ gamissati, tadā mahābodhissa dakkhiṇasākhā sayameva chijjitvā suvaṇṇakaṭāhe patiṭṭhātūti adhiṭṭhāsi, idamekamadhiṭṭhānaṃ.

    ‘‘तत्थ पतिट्ठानकाले च ‘महाबोधि हिमवलाहकगब्भं पविसित्वा तिट्ठतू’ति अधिट्ठासि, इदं दुतियमधिट्ठानं।

    ‘‘Tattha patiṭṭhānakāle ca ‘mahābodhi himavalāhakagabbhaṃ pavisitvā tiṭṭhatū’ti adhiṭṭhāsi, idaṃ dutiyamadhiṭṭhānaṃ.

    ‘‘सत्तमे दिवसे हिमवलाहकगब्भतो ओरुय्ह सुवण्णकटाहे पतिट्ठहन्तो पत्तेहि च फलेहि च छब्बण्णरस्मियो मुञ्‍चतूति अधिट्ठासि, इदं ततियमधिट्ठान’’न्ति।

    ‘‘Sattame divase himavalāhakagabbhato oruyha suvaṇṇakaṭāhe patiṭṭhahanto pattehi ca phalehi ca chabbaṇṇarasmiyo muñcatūti adhiṭṭhāsi, idaṃ tatiyamadhiṭṭhāna’’nti.

    तं इमिना न समेति। तत्थ हि पठमं हिमवलाहकगब्भं पविसित्वा पच्छा सत्तमे दिवसे हिमवलाहकगब्भतो ओरुय्ह छब्बण्णरंसिविस्सज्‍जनं सुवण्णकटाहे पतिट्ठहनञ्‍च वुत्तं, तस्मा अट्ठकथाय पुब्बेनापरं न समेति। महावंसे पन अधिट्ठानेपि पठमं सुवण्णकटाहे पतिट्ठहनं पच्छायेव छब्बण्णरंसिविस्सज्‍जनं हिमवलाहकगब्भपविसनञ्‍च। वुत्तञ्हेतं –

    Taṃ iminā na sameti. Tattha hi paṭhamaṃ himavalāhakagabbhaṃ pavisitvā pacchā sattame divase himavalāhakagabbhato oruyha chabbaṇṇaraṃsivissajjanaṃ suvaṇṇakaṭāhe patiṭṭhahanañca vuttaṃ, tasmā aṭṭhakathāya pubbenāparaṃ na sameti. Mahāvaṃse pana adhiṭṭhānepi paṭhamaṃ suvaṇṇakaṭāhe patiṭṭhahanaṃ pacchāyeva chabbaṇṇaraṃsivissajjanaṃ himavalāhakagabbhapavisanañca. Vuttañhetaṃ –

    ‘‘परिनिब्बानमञ्‍चम्हि, निपन्‍नेन जिनेन हि।

    ‘‘Parinibbānamañcamhi, nipannena jinena hi;

    कतं महाअधिट्ठानं, पञ्‍चकं पञ्‍चचक्खुना॥

    Kataṃ mahāadhiṭṭhānaṃ, pañcakaṃ pañcacakkhunā.

    ‘‘गय्हमाना महाबोधि-साखासोकेन दक्खिणा।

    ‘‘Gayhamānā mahābodhi-sākhāsokena dakkhiṇā;

    छिज्‍जित्वान सयंयेव, पतिट्ठातु कटाहके॥

    Chijjitvāna sayaṃyeva, patiṭṭhātu kaṭāhake.

    ‘‘पतिट्ठहित्वा सा साखा, छब्बण्णरस्मियो सुभा।

    ‘‘Patiṭṭhahitvā sā sākhā, chabbaṇṇarasmiyo subhā;

    राजयन्ती दिसा सब्बा, फलपत्तेहि मुञ्‍चतु॥

    Rājayantī disā sabbā, phalapattehi muñcatu.

    ‘‘ससुवण्णकटाहा सा, उग्गन्त्वान मनोरमा।

    ‘‘Sasuvaṇṇakaṭāhā sā, uggantvāna manoramā;

    अदिस्समाना सत्ताहं, हिमगब्भम्हि तिट्ठतू’’ति॥

    Adissamānā sattāhaṃ, himagabbhamhi tiṭṭhatū’’ti.

    बोधिवंसेपि च अयमेव अधिट्ठानक्‍कमो वुत्तो, तस्मा अट्ठकथायं वुत्तो अधिट्ठानक्‍कमो यथा पुब्बेनापरं न विरुज्झति, तथा वीमंसित्वा गहेतब्बो।

    Bodhivaṃsepi ca ayameva adhiṭṭhānakkamo vutto, tasmā aṭṭhakathāyaṃ vutto adhiṭṭhānakkamo yathā pubbenāparaṃ na virujjhati, tathā vīmaṃsitvā gahetabbo.

    हिमञ्‍च छब्बण्णरंसियो च आवत्तित्वा महाबोधिमेव पविसिंसूति महाबोधिं पटिच्छादेत्वा ठितं हिमञ्‍च बोधितो निक्खन्तछब्बण्णरस्मियो च आवत्तित्वा पदक्खिणं कत्वा बोधिमेव पविसिंसु, बोधिपविट्ठा विय हुत्वा अन्तरहिताति वुत्तं होति। एत्थ पन ‘‘हिमञ्‍च रंसियो चा’’ति अयमेव पाठो सतसोधितसम्मते पोराणपोत्थके सेसेसु च सब्बपोत्थकेसु दिस्सति। महावंसेपि चेतं वुत्तं –

    Himañca chabbaṇṇaraṃsiyo ca āvattitvā mahābodhimeva pavisiṃsūti mahābodhiṃ paṭicchādetvā ṭhitaṃ himañca bodhito nikkhantachabbaṇṇarasmiyo ca āvattitvā padakkhiṇaṃ katvā bodhimeva pavisiṃsu, bodhipaviṭṭhā viya hutvā antarahitāti vuttaṃ hoti. Ettha pana ‘‘himañca raṃsiyo cā’’ti ayameva pāṭho satasodhitasammate porāṇapotthake sesesu ca sabbapotthakesu dissati. Mahāvaṃsepi cetaṃ vuttaṃ –

    ‘‘अतीते तम्हि सत्ताहे, सब्बे हिमवलाहका।

    ‘‘Atīte tamhi sattāhe, sabbe himavalāhakā;

    पविसिंसु महाबोधिं, सब्बा ता रंसियोपि चा’’ति॥

    Pavisiṃsu mahābodhiṃ, sabbā tā raṃsiyopi cā’’ti.

    केनचि पन ‘‘पञ्‍च रंसियो’’ति पाठं परिकप्पेत्वा यं वुत्तं ‘‘सब्बदिसाहि पञ्‍च रस्मियो आवत्तित्वाति पञ्‍चहि फलेहि निक्खन्तत्ता पञ्‍च, ता पन छब्बण्णावा’’ति, तं तस्स सम्मोहविजम्भितमत्तन्ति दट्ठब्बं। परिपुण्णखन्धसाखापसाखपञ्‍चफलपटिमण्डितोति परिपुण्णखन्धसाखापसाखाहि चेव पञ्‍चहि च फलेहि पटिमण्डितो, समन्ततो विभूसितोति अत्थो। अभिसेकं दत्वाति अनोतत्तोदकेन अभिसेकं दत्वा। महाबोधिट्ठानेयेव अट्ठासीति बोधिसमीपेयेव वसि।

    Kenaci pana ‘‘pañca raṃsiyo’’ti pāṭhaṃ parikappetvā yaṃ vuttaṃ ‘‘sabbadisāhi pañca rasmiyo āvattitvāti pañcahi phalehi nikkhantattā pañca, tā pana chabbaṇṇāvā’’ti, taṃ tassa sammohavijambhitamattanti daṭṭhabbaṃ. Paripuṇṇakhandhasākhāpasākhapañcaphalapaṭimaṇḍitoti paripuṇṇakhandhasākhāpasākhāhi ceva pañcahi ca phalehi paṭimaṇḍito, samantato vibhūsitoti attho. Abhisekaṃ datvāti anotattodakena abhisekaṃ datvā. Mahābodhiṭṭhāneyeva aṭṭhāsīti bodhisamīpeyeva vasi.

    पुब्बकत्तिकपवारणादिवसेति अस्सयुजमासस्स जुण्हपक्खपुण्णमियं। चातुद्दसीउपोसथत्ता द्विसत्ताहे जाते उपोसथो सम्पत्तोति आह ‘‘काळपक्खस्स उपोसथदिवसे’’ति, अस्सयुजमासकाळपक्खस्स चातुद्दसीउपोसथेति अत्थो। पाचीनमहासालमूले ठपेसीति नगरस्स पाचीनदिसाभागे जातस्स महासालरुक्खस्स हेट्ठा मण्डपं कारेत्वा तत्थ ठपेसि। सत्तरसमे दिवसेति पाटिपददिवसतो दुतियदिवसे। कत्तिकछणपूजं अद्दसाति कत्तिकछणवसेन बोधिस्स करियमानं पूजं सुमनसामणेरो अद्दस, दिस्वा च आगतो सब्बं तं पवत्तिं आरोचेसि। तं सन्धायेव च थेरो बोधिआहरणत्थं पेसेसि।

    Pubbakattikapavāraṇādivaseti assayujamāsassa juṇhapakkhapuṇṇamiyaṃ. Cātuddasīuposathattā dvisattāhe jāte uposatho sampattoti āha ‘‘kāḷapakkhassa uposathadivase’’ti, assayujamāsakāḷapakkhassa cātuddasīuposatheti attho. Pācīnamahāsālamūle ṭhapesīti nagarassa pācīnadisābhāge jātassa mahāsālarukkhassa heṭṭhā maṇḍapaṃ kāretvā tattha ṭhapesi. Sattarasame divaseti pāṭipadadivasato dutiyadivase. Kattikachaṇapūjaṃ addasāti kattikachaṇavasena bodhissa kariyamānaṃ pūjaṃ sumanasāmaṇero addasa, disvā ca āgato sabbaṃ taṃ pavattiṃ ārocesi. Taṃ sandhāyeva ca thero bodhiāharaṇatthaṃ pesesi.

    अट्ठारस देवताकुलानीति महाबोधिं परिवारेत्वा ठितनागयक्खादिदेवताकुलानि दत्वाति सम्बन्धो। अमच्‍चकुलानि बोधिस्स कत्तब्बविचारणत्थाय अदासि, ब्राह्मणकुलानि लोकसम्मतत्ता उदकासिञ्‍चनत्थाय अदासि, कुटुम्बियकुलानि बोधिस्स कत्तब्बपूजोपकरणगोपनत्थाय अदासि। ‘‘गोपका राजकम्मिनो तथा तरच्छा’’ति महागण्ठिपदे वुत्तं। गण्ठिपदे पन ‘‘गोपककुलानि बोधिसिञ्‍चनत्थं खीरधेनुपालनत्थाय तरच्छकुलानि कालिङ्गकुलानि विस्सासिकानि पधानमनुस्सकुलानी’’ति वुत्तं। कालिङ्गकुलानीति एत्थ ‘‘उदकादिगाहका कालिङ्गा’’ति महागण्ठिपदे वुत्तं। ‘‘कलिङ्गेसु जनपदे जातिसम्पन्‍नकुलं कालिङ्गकुल’’न्ति केचि। इमिना परिवारेनाति सहत्थे करणवचनं, इमिना वुत्तप्पकारपरिवारेन सद्धिन्ति अत्थो। विञ्झाटविं समतिक्‍कम्माति राजा सयम्पि महाबोधिस्स पच्‍चुग्गमनं करोन्तो सेनङ्गपरिवुतो थलपथेन गच्छन्तो विञ्झाटविं नाम अटविं अतिक्‍कमित्वा। तामलित्तिं अनुप्पत्तोति तामलित्तिं नाम तित्थं सम्पत्तो। इदमस्स ततियन्ति सुवण्णकटाहे पतिट्ठितमहाबोधिस्स रज्‍जसम्पदानं सन्धाय वुत्तं। ततो पुब्बे पनेस एकवारं सद्धाय सकलजम्बुदीपरज्‍जेन महाबोधिं पूजेसियेव, तस्मा तेन सद्धिं चतुत्थमिदं रज्‍जसम्पदानं। महाबोधिं पन यस्मिं यस्मिं दिवसे रज्‍जेन पूजेसि, तस्मिं तस्मिं दिवसे सकलजम्बुदीपरज्‍जतो उप्पन्‍नं आयं गहेत्वा महाबोधिपूजं कारेसि।

    Aṭṭhārasa devatākulānīti mahābodhiṃ parivāretvā ṭhitanāgayakkhādidevatākulāni datvāti sambandho. Amaccakulāni bodhissa kattabbavicāraṇatthāya adāsi, brāhmaṇakulāni lokasammatattā udakāsiñcanatthāya adāsi, kuṭumbiyakulāni bodhissa kattabbapūjopakaraṇagopanatthāya adāsi. ‘‘Gopakā rājakammino tathā taracchā’’ti mahāgaṇṭhipade vuttaṃ. Gaṇṭhipade pana ‘‘gopakakulāni bodhisiñcanatthaṃ khīradhenupālanatthāya taracchakulāni kāliṅgakulāni vissāsikāni padhānamanussakulānī’’ti vuttaṃ. Kāliṅgakulānīti ettha ‘‘udakādigāhakā kāliṅgā’’ti mahāgaṇṭhipade vuttaṃ. ‘‘Kaliṅgesu janapade jātisampannakulaṃ kāliṅgakula’’nti keci. Iminā parivārenāti sahatthe karaṇavacanaṃ, iminā vuttappakāraparivārena saddhinti attho. Viñjhāṭaviṃ samatikkammāti rājā sayampi mahābodhissa paccuggamanaṃ karonto senaṅgaparivuto thalapathena gacchanto viñjhāṭaviṃ nāma aṭaviṃ atikkamitvā. Tāmalittiṃ anuppattoti tāmalittiṃ nāma titthaṃ sampatto. Idamassa tatiyanti suvaṇṇakaṭāhe patiṭṭhitamahābodhissa rajjasampadānaṃ sandhāya vuttaṃ. Tato pubbe panesa ekavāraṃ saddhāya sakalajambudīparajjena mahābodhiṃ pūjesiyeva, tasmā tena saddhiṃ catutthamidaṃ rajjasampadānaṃ. Mahābodhiṃ pana yasmiṃ yasmiṃ divase rajjena pūjesi, tasmiṃ tasmiṃ divase sakalajambudīparajjato uppannaṃ āyaṃ gahetvā mahābodhipūjaṃ kāresi.

    मागसिरमासस्साति मिगसिरमासस्स। पठमपाटिपददिवसेति सुक्‍कपक्खपाटिपददिवसे। तञ्हि कण्हपक्खपाटिपददिवसं अपेक्खित्वा ‘‘पठमपाटिपददिवस’’न्ति वुच्‍चति। इदञ्‍च इमस्मिं दीपे पवत्तमानवोहारं गहेत्वा वुत्तं। तत्थ पन पुण्णमितो पट्ठाय याव अपरा पुण्णमी, ताव एको मासोति वोहारस्स पवत्तत्ता तेन वोहारेन ‘‘दुतियपाटिपददिवसे’’ति वत्तब्बं सिया। तत्थ हि कण्हपक्खपाटिपददिवसं ‘‘पठमपाटिपद’’न्ति वुच्‍चति। उक्खिपित्वाति महासालमूले दिन्‍नेहि सोळसहि जातिसम्पन्‍नकुलेहि सद्धिं उक्खिपित्वाति वदन्ति। गच्छति वतरेति एत्थ अरेति खेदे। तेनेवाह ‘‘कन्दित्वा’’ति, बोधिया अदस्सनं असहमानो रोदित्वा परिदेवित्वाति अत्थो। सरसरंसिजालन्ति एत्थ पन हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो। महाबोधिसमारुळ्हाति महाबोधिना समारुळ्हा। पस्सतो पस्सतोति अनादरे सामिवचनं, पस्सन्तस्सेवाति अत्थो । महासमुद्दतलं पक्खन्ताति महासमुद्दस्स उदकतलं पक्खन्दि। समन्ता योजनन्ति समन्ततो एकेकेन पस्सेन योजनप्पमाणे पदेसे। अच्‍चन्तसंयोगे चेतं उपयोगवचनं। वीचियो वूपसन्ताति वीचियो न उट्ठहिंसु, नाहेसुन्ति वुत्तं होति। पवज्‍जिंसूति विरविंसु, नादं पवत्तयिंसूति अत्थो। रुक्खादिसन्‍निस्सिताहीति एत्थ आदि-सद्देन पब्बतादिसन्‍निस्सिता देवता सङ्गण्हाति।

    Māgasiramāsassāti migasiramāsassa. Paṭhamapāṭipadadivaseti sukkapakkhapāṭipadadivase. Tañhi kaṇhapakkhapāṭipadadivasaṃ apekkhitvā ‘‘paṭhamapāṭipadadivasa’’nti vuccati. Idañca imasmiṃ dīpe pavattamānavohāraṃ gahetvā vuttaṃ. Tattha pana puṇṇamito paṭṭhāya yāva aparā puṇṇamī, tāva eko māsoti vohārassa pavattattā tena vohārena ‘‘dutiyapāṭipadadivase’’ti vattabbaṃ siyā. Tattha hi kaṇhapakkhapāṭipadadivasaṃ ‘‘paṭhamapāṭipada’’nti vuccati. Ukkhipitvāti mahāsālamūle dinnehi soḷasahi jātisampannakulehi saddhiṃ ukkhipitvāti vadanti. Gacchati vatareti ettha areti khede. Tenevāha ‘‘kanditvā’’ti, bodhiyā adassanaṃ asahamāno roditvā paridevitvāti attho. Sarasaraṃsijālanti ettha pana heṭṭhā vuttanayeneva attho veditabbo. Mahābodhisamāruḷhāti mahābodhinā samāruḷhā. Passato passatoti anādare sāmivacanaṃ, passantassevāti attho . Mahāsamuddatalaṃ pakkhantāti mahāsamuddassa udakatalaṃ pakkhandi. Samantā yojananti samantato ekekena passena yojanappamāṇe padese. Accantasaṃyoge cetaṃ upayogavacanaṃ. Vīciyo vūpasantāti vīciyo na uṭṭhahiṃsu, nāhesunti vuttaṃ hoti. Pavajjiṃsūti viraviṃsu, nādaṃ pavattayiṃsūti attho. Rukkhādisannissitāhīti ettha ādi-saddena pabbatādisannissitā devatā saṅgaṇhāti.

    सुपण्णरूपेनाति सुपण्णसदिसेन रूपेन। नागकुलानि सन्तासेसीति महाबोधिग्गहणत्थं आगतानि नागकुलानि सन्तासेसि, तेसं भयं उप्पादेत्वा पलापेसीति वुत्तं होति। तदा हि समुद्दवासिनो नागा महाबोधिं गहेतुं वातवस्सन्धकारादीहि महन्तं विकुब्बनं अकंसु। ततो सङ्घमित्तत्थेरी गरुळवण्णं मापेत्वा तेन गरुळरूपेन आकासं पूरयमाना सिखामरीचिजालेन गगनं एकन्धकारं कत्वा पक्खप्पहारवातेन महासमुद्दं आलोळेत्वा संवट्टजलधिनादसदिसेन रवेन नागानं हदयानि भिन्दन्ती विय तासेत्वा नागे पलापेसि। ते च उत्रस्तरूपा नागा आगन्त्वाति ते च वुत्तनयेन उत्तासिता नागा पुन आगन्त्वा। तं विभूतिन्ति तं इद्धिपाटिहारियसङ्खातं विभूतिं, तं अच्छरियन्ति वुत्तं होति। थेरी याचित्वाति ‘‘अय्ये, अम्हाकं भगवा मुचलिन्दनागराजस्स भोगावलिं अत्तनो गन्धकुटिं कत्वा सत्ताहं तस्स सङ्गहं अकासि। अभिसम्बुज्झनदिवसे नेरञ्‍जरानदीतीरे अत्तनो उच्छिट्ठपत्तं महाकाळनागस्स विस्सज्‍जेसि। उरुवेलनागेन मापितं विसधूमदहनं अगणेत्वा तस्स सरणसीलाभरणमदासि। महामोग्गल्‍लानत्थेरं पेसेत्वा नन्दोपनन्दनागराजानं दमेत्वा निब्बिसं अकासि। एवं सो लोकनायको अम्हाकं उपकारको, त्वम्पि नो दोसमस्सरित्वा मुहुत्तं महाबोधिं विस्सज्‍जेत्वा नागलोकस्स सग्गमोक्खमग्गं सम्पादेही’’ति एवं याचित्वा। महाबोधिवियोगदुक्खितोति महाबोधिवियोगेन दुक्खितो सञ्‍जातमानसिकदुक्खो। कन्दित्वाति इमस्स परियायवचनमत्तं रोदित्वाति, गुणकित्तनवसेन वा पुनप्पुनं रोदित्वा, विलापं कत्वाति अत्थो।

    Supaṇṇarūpenāti supaṇṇasadisena rūpena. Nāgakulāni santāsesīti mahābodhiggahaṇatthaṃ āgatāni nāgakulāni santāsesi, tesaṃ bhayaṃ uppādetvā palāpesīti vuttaṃ hoti. Tadā hi samuddavāsino nāgā mahābodhiṃ gahetuṃ vātavassandhakārādīhi mahantaṃ vikubbanaṃ akaṃsu. Tato saṅghamittattherī garuḷavaṇṇaṃ māpetvā tena garuḷarūpena ākāsaṃ pūrayamānā sikhāmarīcijālena gaganaṃ ekandhakāraṃ katvā pakkhappahāravātena mahāsamuddaṃ āloḷetvā saṃvaṭṭajaladhinādasadisena ravena nāgānaṃ hadayāni bhindantī viya tāsetvā nāge palāpesi. Te ca utrastarūpā nāgā āgantvāti te ca vuttanayena uttāsitā nāgā puna āgantvā. Taṃ vibhūtinti taṃ iddhipāṭihāriyasaṅkhātaṃ vibhūtiṃ, taṃ acchariyanti vuttaṃ hoti. Therī yācitvāti ‘‘ayye, amhākaṃ bhagavā mucalindanāgarājassa bhogāvaliṃ attano gandhakuṭiṃ katvā sattāhaṃ tassa saṅgahaṃ akāsi. Abhisambujjhanadivase nerañjarānadītīre attano ucchiṭṭhapattaṃ mahākāḷanāgassa vissajjesi. Uruvelanāgena māpitaṃ visadhūmadahanaṃ agaṇetvā tassa saraṇasīlābharaṇamadāsi. Mahāmoggallānattheraṃ pesetvā nandopanandanāgarājānaṃ dametvā nibbisaṃ akāsi. Evaṃ so lokanāyako amhākaṃ upakārako, tvampi no dosamassaritvā muhuttaṃ mahābodhiṃ vissajjetvā nāgalokassa saggamokkhamaggaṃ sampādehī’’ti evaṃ yācitvā. Mahābodhiviyogadukkhitoti mahābodhiviyogena dukkhito sañjātamānasikadukkho. Kanditvāti imassa pariyāyavacanamattaṃ roditvāti, guṇakittanavasena vā punappunaṃ roditvā, vilāpaṃ katvāti attho.

    उत्तरद्वारतोति अनुराधपुरस्स उत्तरद्वारतो। मग्गं सोधापेत्वाति खाणुकण्टकादीनं उद्धरापनवसेन मग्गं सोधापेत्वा। अलङ्कारापेत्वाति वालुकादीनं ओकिरापनादिवसेन सज्‍जेत्वा। समुद्दसालवत्थुस्मिन्ति समुद्दासन्‍नसालाय वत्थुभूते पदेसे। तस्मिं किर पदेसे ठितेहि समुद्दस्स दिट्ठत्ता तं अच्छरियं पकासेतुं तत्थ एका साला कता। सा नामेन ‘‘समुद्दासन्‍नसाला’’ति पाकटा जाता। वुत्तञ्हेतं –

    Uttaradvāratoti anurādhapurassa uttaradvārato. Maggaṃ sodhāpetvāti khāṇukaṇṭakādīnaṃ uddharāpanavasena maggaṃ sodhāpetvā. Alaṅkārāpetvāti vālukādīnaṃ okirāpanādivasena sajjetvā. Samuddasālavatthusminti samuddāsannasālāya vatthubhūte padese. Tasmiṃ kira padese ṭhitehi samuddassa diṭṭhattā taṃ acchariyaṃ pakāsetuṃ tattha ekā sālā katā. Sā nāmena ‘‘samuddāsannasālā’’ti pākaṭā jātā. Vuttañhetaṃ –

    ‘‘समुद्दासन्‍नसालाय, ठाने ठत्वा महण्णवे।

    ‘‘Samuddāsannasālāya, ṭhāne ṭhatvā mahaṇṇave;

    आगच्छन्तं महाबोधिं, महाथेरिद्धियाद्दस॥

    Āgacchantaṃ mahābodhiṃ, mahātheriddhiyāddasa.

    ‘‘तस्मिं ठाने कता साला, पकासेतुं तमब्भुतं।

    ‘‘Tasmiṃ ṭhāne katā sālā, pakāsetuṃ tamabbhutaṃ;

    ‘समुद्दासन्‍नसाला’ति, नामेनासिध पाकटा’’ति॥

    ‘Samuddāsannasālā’ti, nāmenāsidha pākaṭā’’ti.

    ताय विभूतियाति ताय वुत्तप्पकाराय पूजासक्‍कारादिसम्पत्तिया। थेरस्साति महामहिन्दत्थेरस्स। मग्गस्स किर उभोसु पस्सेसु अन्तरन्तरा पुप्फेहि कूटागारसदिससण्ठानानि पुप्फचेतियानि कारापेसि। तं सन्धायेतं वुत्तं ‘‘अन्तरन्तरे पुप्फअग्घियानि ठपेन्तो’’ति। आगतो वतरेति एत्थ अरेति पसंसायं, साधु वताति अत्थो। सोळसहि जातिसम्पन्‍नकुलेहीति अट्ठहि अमच्‍चकुलेहि अट्ठहि च ब्राह्मणकुलेहीति एवं सोळसहि जातिसम्पन्‍नकुलेहि। समुद्दतीरे महाबोधिं ठपेत्वाति समुद्दवेलातले अलङ्कतप्पटियत्ते रमणीये मण्डपे महाबोधिं ठपेत्वा। एवं पन कत्वा सकलतम्बपण्णिरज्‍जेन महाबोधिं पूजेत्वा सोळसन्‍नं कुलानं रज्‍जं निय्यातेत्वा सयं दोवारिकट्ठाने ठत्वा तयो दिवसे अनेकप्पकारं पूजं कारापेसि। तं दस्सेन्तो ‘‘तीणि दिवसानी’’तिआदिमाह। रज्‍जं विचारेसीति रज्‍जं विचारेतुं विस्सज्‍जेसि, सोळसहि वा जातिसम्पन्‍नकुलेहि रज्‍जं विचारापेसीति अत्थो। चतुत्थे दिवसेति मिगसिरमासस्स सुक्‍कपक्खदसमियं। अनुपुब्बेन अनुराधपुरं सम्पत्तोति दसमियं अलङ्कतप्पटियत्तरथे महाबोधिं ठपेत्वा उळारपूजं कुरुमानो पाचीनपस्सविहारस्स पतिट्ठातब्बट्ठानमानेत्वा तत्थ सङ्घस्स पातरासं पवत्तेत्वा महिन्दत्थेरेन भासितं नागदीपे दसबलेन कतं नागदमनं सुत्वा ‘‘सम्मासम्बुद्धेन निसज्‍जादिना परिभुत्तट्ठानेसु थूपादीहि सक्‍कारं करिस्सामी’’ति सञ्‍ञाणं कारेत्वा ततो आहरित्वा तवक्‍कब्राह्मणस्स गामद्वारे ठपेत्वा पूजेत्वा एवं तस्मिं तस्मिं ठाने पूजं कत्वा इमिना अनुक्‍कमेन अनुराधपुरं सम्पत्तो। चातुद्दसीदिवसेति मिगसिरमासस्सेव सुक्‍कपक्खचातुद्दसे। वड्ढमानकच्छायायाति छायाय वड्ढमानसमये, सायन्हसमयेति वुत्तं होति। समापत्तिन्ति फलसमापत्तिं। तिलकभूतेति अलङ्कारभूते। राजवत्थुद्वारकोट्ठकट्ठानेति राजुय्यानस्स द्वारकोट्ठकट्ठाने। ‘‘सकलरज्‍जं महाबोधिस्स दिन्‍नपुब्बत्ता उपचारत्थं राजा दोवारिकवेसं गण्ही’’ति वदन्ति।

    Tāya vibhūtiyāti tāya vuttappakārāya pūjāsakkārādisampattiyā. Therassāti mahāmahindattherassa. Maggassa kira ubhosu passesu antarantarā pupphehi kūṭāgārasadisasaṇṭhānāni pupphacetiyāni kārāpesi. Taṃ sandhāyetaṃ vuttaṃ ‘‘antarantare pupphaagghiyāni ṭhapento’’ti. Āgato vatareti ettha areti pasaṃsāyaṃ, sādhu vatāti attho. Soḷasahi jātisampannakulehīti aṭṭhahi amaccakulehi aṭṭhahi ca brāhmaṇakulehīti evaṃ soḷasahi jātisampannakulehi. Samuddatīre mahābodhiṃ ṭhapetvāti samuddavelātale alaṅkatappaṭiyatte ramaṇīye maṇḍape mahābodhiṃ ṭhapetvā. Evaṃ pana katvā sakalatambapaṇṇirajjena mahābodhiṃ pūjetvā soḷasannaṃ kulānaṃ rajjaṃ niyyātetvā sayaṃ dovārikaṭṭhāne ṭhatvā tayo divase anekappakāraṃ pūjaṃ kārāpesi. Taṃ dassento ‘‘tīṇi divasānī’’tiādimāha. Rajjaṃ vicāresīti rajjaṃ vicāretuṃ vissajjesi, soḷasahi vā jātisampannakulehi rajjaṃ vicārāpesīti attho. Catutthe divaseti migasiramāsassa sukkapakkhadasamiyaṃ. Anupubbena anurādhapuraṃ sampattoti dasamiyaṃ alaṅkatappaṭiyattarathe mahābodhiṃ ṭhapetvā uḷārapūjaṃ kurumāno pācīnapassavihārassa patiṭṭhātabbaṭṭhānamānetvā tattha saṅghassa pātarāsaṃ pavattetvā mahindattherena bhāsitaṃ nāgadīpe dasabalena kataṃ nāgadamanaṃ sutvā ‘‘sammāsambuddhena nisajjādinā paribhuttaṭṭhānesu thūpādīhi sakkāraṃ karissāmī’’ti saññāṇaṃ kāretvā tato āharitvā tavakkabrāhmaṇassa gāmadvāre ṭhapetvā pūjetvā evaṃ tasmiṃ tasmiṃ ṭhāne pūjaṃ katvā iminā anukkamena anurādhapuraṃ sampatto. Cātuddasīdivaseti migasiramāsasseva sukkapakkhacātuddase. Vaḍḍhamānakacchāyāyāti chāyāya vaḍḍhamānasamaye, sāyanhasamayeti vuttaṃ hoti. Samāpattinti phalasamāpattiṃ. Tilakabhūteti alaṅkārabhūte. Rājavatthudvārakoṭṭhakaṭṭhāneti rājuyyānassa dvārakoṭṭhakaṭṭhāne. ‘‘Sakalarajjaṃ mahābodhissa dinnapubbattā upacāratthaṃ rājā dovārikavesaṃ gaṇhī’’ti vadanti.

    अनुपुब्बविपस्सनन्ति उदयब्बयादिअनुपुब्बविपस्सनं। पट्ठपेत्वाति आरभित्वा। अत्थङ्गमितेति अत्थङ्गते। ‘‘सह बोधिपतिट्ठानेना’’ति वत्तब्बे विभत्तिविपरिणामं कत्वा ‘‘सह बोधिपतिट्ठाना’’ति निस्सक्‍कवचनं कतं। सति हि सहयोगे करणवचनेन भवितब्बं। महापथवी अकम्पीति च इदं मुखमत्तनिदस्सनं, अञ्‍ञानिपि अनेकानि अच्छरियानि अहेसुंयेव। तथा हि सह बोधिपतिट्ठानेन उदकपरियन्तं कत्वा महापथवी अकम्पि, तानि मूलानि कटाहमुखवट्टितो उग्गन्त्वा तं कटाहं विनन्धन्ता पथवीतलमोतरिंसु, समन्ततो दिब्बकुसुमानि वस्सिंसु, आकासे दिब्बतूरियानि वज्‍जिंसु, महामेघो उट्ठहित्वा वुट्ठिधारमकासि, आकासपदेसा विरविंसु, विज्‍जुलता निच्छरिंसु। देवता साधुकारमदंसु, समागता सकलदीपवासिनो गन्धमालादीहि पूजयिंसु, गहितमकरन्दा मन्दमारुता वायिंसु, समन्ततो घनसीतलहिमवलाहका महाबोधिं छादयिंसु। एवं बोधि पथवियं पतिट्ठहित्वा हिमगब्भे सन्‍निसीदित्वा सत्ताहं लोकस्स अदस्सनं अगमासि। हिमगब्भे सन्‍निसीदीति हिमगब्भस्स अन्तो अट्ठासि। विप्फुरन्ताति विप्फुरन्ता इतो चितो च संसरन्ता। निच्छरिंसूति निक्खमिंसु। दस्सिंसूति पञ्‍ञायिंसु। सब्बे दीपवासिनोति सब्बे तम्बपण्णिदीपवासिनो। उत्तरसाखतो एकं फलन्ति उत्तरसाखाय ठितं एकं फलं। ‘‘पाचीनसाखाय एकं फल’’न्तिपि केचि। महाआसनट्ठानेति पुब्बपस्से महासिलासनेन पतिट्ठितट्ठाने। इस्सरनिम्मानविहारेति इस्सरनिम्मानसङ्खाते कस्सपगिरिविहारे। ‘‘इस्सरनिम्मानविहारे’’ति हि पुब्बसङ्केतवसेन वुत्तं, इदानि पन सो विहारो ‘‘कस्सपगिरी’’ति पञ्‍ञातो। ‘‘इस्सरसमणारामे’’तिपि केचि पठन्ति। तथा च वुत्तं –

    Anupubbavipassananti udayabbayādianupubbavipassanaṃ. Paṭṭhapetvāti ārabhitvā. Atthaṅgamiteti atthaṅgate. ‘‘Saha bodhipatiṭṭhānenā’’ti vattabbe vibhattivipariṇāmaṃ katvā ‘‘saha bodhipatiṭṭhānā’’ti nissakkavacanaṃ kataṃ. Sati hi sahayoge karaṇavacanena bhavitabbaṃ. Mahāpathavī akampīti ca idaṃ mukhamattanidassanaṃ, aññānipi anekāni acchariyāni ahesuṃyeva. Tathā hi saha bodhipatiṭṭhānena udakapariyantaṃ katvā mahāpathavī akampi, tāni mūlāni kaṭāhamukhavaṭṭito uggantvā taṃ kaṭāhaṃ vinandhantā pathavītalamotariṃsu, samantato dibbakusumāni vassiṃsu, ākāse dibbatūriyāni vajjiṃsu, mahāmegho uṭṭhahitvā vuṭṭhidhāramakāsi, ākāsapadesā viraviṃsu, vijjulatā nicchariṃsu. Devatā sādhukāramadaṃsu, samāgatā sakaladīpavāsino gandhamālādīhi pūjayiṃsu, gahitamakarandā mandamārutā vāyiṃsu, samantato ghanasītalahimavalāhakā mahābodhiṃ chādayiṃsu. Evaṃ bodhi pathaviyaṃ patiṭṭhahitvā himagabbhe sannisīditvā sattāhaṃ lokassa adassanaṃ agamāsi. Himagabbhe sannisīdīti himagabbhassa anto aṭṭhāsi. Vipphurantāti vipphurantā ito cito ca saṃsarantā. Nicchariṃsūti nikkhamiṃsu. Dassiṃsūti paññāyiṃsu. Sabbe dīpavāsinoti sabbe tambapaṇṇidīpavāsino. Uttarasākhato ekaṃ phalanti uttarasākhāya ṭhitaṃ ekaṃ phalaṃ. ‘‘Pācīnasākhāya ekaṃ phala’’ntipi keci. Mahāāsanaṭṭhāneti pubbapasse mahāsilāsanena patiṭṭhitaṭṭhāne. Issaranimmānavihāreti issaranimmānasaṅkhāte kassapagirivihāre. ‘‘Issaranimmānavihāre’’ti hi pubbasaṅketavasena vuttaṃ, idāni pana so vihāro ‘‘kassapagirī’’ti paññāto. ‘‘Issarasamaṇārāme’’tipi keci paṭhanti. Tathā ca vuttaṃ –

    ‘‘तवक्‍कब्राह्मणगामे , थूपारामे तथेव च।

    ‘‘Tavakkabrāhmaṇagāme , thūpārāme tatheva ca;

    इस्सरसमणारामे, पठमे चेतियङ्गणे’’ति॥

    Issarasamaṇārāme, paṭhame cetiyaṅgaṇe’’ti.

    योजनियआरामेसूति अनुराधपुरस्स समन्ता योजनस्स अन्तो कतआरामेसु। समन्ता पतिट्ठिते महाबोधिम्हीति सम्बन्धो। अनुराधपुरस्स समन्ता एवं पुत्तनत्तुपरम्पराय महाबोधिम्हि पतिट्ठितेति अत्थो। लोहपासादट्ठानं पूजेसीति लोहपासादस्स कत्तब्बट्ठानं पूजेसि। ‘‘किञ्‍चापि लोहपासादं देवानंपियतिस्सोयेव महाराजा कारेस्सति, तथापि तस्मिं समये अभावतो ‘अनागते’ति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘दुट्ठगामणिअभयेनेव कारितो लोहपासादो’’ति वदन्ति। मूलानि पनस्स न ताव ओतरन्तीति इमिना, महाराज, इमस्मिं दीपे सत्थुसासनं पतिट्ठितमत्तमेव अहोसि, न ताव सुपतिट्ठितन्ति दस्सेति, अस्स सत्थुसासनस्स मूलानि पन न ताव ओतिण्णानीति एवमेत्थ अत्थो वेदितब्बो। ओतरन्तीति हि अतीतत्थे वत्तमानवचनं। तेनेवाह ‘‘कदा पन भन्ते मूलानि ओतिण्णानि नाम भविस्सन्ती’’ति। यो अमच्‍चो चतुपण्णासाय जेट्ठककनिट्ठभातुकेहि सद्धिं चेतियगिरिम्हि पब्बजितो, तं सन्धाय वुत्तं ‘‘महाअरिट्ठो भिक्खू’’ति। मेघवण्णाभयस्स अमच्‍चस्स परिवेणट्ठानेति मेघवण्णाभयस्स रञ्‍ञो अमच्‍चेन कत्तब्बस्स परिवेणस्स वत्थुभूते ठाने। मण्डपप्पकारन्ति मण्डपसदिसं। सदिसत्थम्पि हि पकारसद्दं वण्णयन्ति। सासनस्स मूलानि ओतरन्तानि पस्सिस्सामीति इमिना सासनस्स सुट्ठु पतिट्ठानाकारं पस्सिस्सामीति दीपेति।

    Yojaniyaārāmesūti anurādhapurassa samantā yojanassa anto kataārāmesu. Samantā patiṭṭhite mahābodhimhīti sambandho. Anurādhapurassa samantā evaṃ puttanattuparamparāya mahābodhimhi patiṭṭhiteti attho. Lohapāsādaṭṭhānaṃ pūjesīti lohapāsādassa kattabbaṭṭhānaṃ pūjesi. ‘‘Kiñcāpi lohapāsādaṃ devānaṃpiyatissoyeva mahārājā kāressati, tathāpi tasmiṃ samaye abhāvato ‘anāgate’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘duṭṭhagāmaṇiabhayeneva kārito lohapāsādo’’ti vadanti. Mūlāni panassa na tāva otarantīti iminā, mahārāja, imasmiṃ dīpe satthusāsanaṃ patiṭṭhitamattameva ahosi, na tāva supatiṭṭhitanti dasseti, assa satthusāsanassa mūlāni pana na tāva otiṇṇānīti evamettha attho veditabbo. Otarantīti hi atītatthe vattamānavacanaṃ. Tenevāha ‘‘kadā pana bhante mūlāni otiṇṇāni nāma bhavissantī’’ti. Yo amacco catupaṇṇāsāya jeṭṭhakakaniṭṭhabhātukehi saddhiṃ cetiyagirimhi pabbajito, taṃ sandhāya vuttaṃ ‘‘mahāariṭṭho bhikkhū’’ti. Meghavaṇṇābhayassa amaccassa pariveṇaṭṭhāneti meghavaṇṇābhayassa rañño amaccena kattabbassa pariveṇassa vatthubhūte ṭhāne. Maṇḍapappakāranti maṇḍapasadisaṃ. Sadisatthampi hi pakārasaddaṃ vaṇṇayanti. Sāsanassa mūlāni otarantāni passissāmīti iminā sāsanassa suṭṭhu patiṭṭhānākāraṃ passissāmīti dīpeti.

    मेघविरहितस्स निम्मलस्सेव आकासस्स विरवितत्ता ‘‘आकासं महाविरवं रवी’’ति वुत्तं। पच्‍चेकगणीहीति विसुं विसुं गणाचरियेहि। पच्‍चेकं गणं एतेसं अत्थीति पच्‍चेकगणिनो। यथा वेज्‍जो गिलानेसु करुणाय तिकिच्छनमेव पुरक्खत्वा विगतच्छन्ददोसो जिगुच्छनीयेसु वणेसु गुय्हट्ठानेसु च भेसज्‍जलेपनादिना तिकिच्छनमेव करोति, एवं भगवापि किलेसब्याधिपीळितेसु सत्तेसु करुणाय ते सत्ते किलेसब्याधिदुक्खतो मोचेतुकामो अवत्तब्बारहानि गुय्हट्ठाननिस्सितानिपि असप्पायानि वदन्तो विनयपञ्‍ञत्तिया सत्तानं किलेसब्याधिं तिकिच्छति। तेन वुत्तं ‘‘सत्थु करुणागुणपरिदीपक’’न्ति। अनुसिट्ठिकरानन्ति अनुसासनीकरानं, ये भगवतो अनुसासनिं सम्मा पटिपज्‍जन्ति, तेसन्ति अत्थो। कायकम्मवचीकम्मविप्फन्दितविनयनन्ति कायवचीद्वारेसु अज्झाचारवसेन पवत्तस्स किलेसविप्फन्दितस्स विनयनकरं।

    Meghavirahitassa nimmalasseva ākāsassa viravitattā ‘‘ākāsaṃ mahāviravaṃ ravī’’ti vuttaṃ. Paccekagaṇīhīti visuṃ visuṃ gaṇācariyehi. Paccekaṃ gaṇaṃ etesaṃ atthīti paccekagaṇino. Yathā vejjo gilānesu karuṇāya tikicchanameva purakkhatvā vigatacchandadoso jigucchanīyesu vaṇesu guyhaṭṭhānesu ca bhesajjalepanādinā tikicchanameva karoti, evaṃ bhagavāpi kilesabyādhipīḷitesu sattesu karuṇāya te satte kilesabyādhidukkhato mocetukāmo avattabbārahāni guyhaṭṭhānanissitānipi asappāyāni vadanto vinayapaññattiyā sattānaṃ kilesabyādhiṃ tikicchati. Tena vuttaṃ ‘‘satthu karuṇāguṇaparidīpaka’’nti. Anusiṭṭhikarānanti anusāsanīkarānaṃ, ye bhagavato anusāsaniṃ sammā paṭipajjanti, tesanti attho. Kāyakammavacīkammavipphanditavinayananti kāyavacīdvāresu ajjhācāravasena pavattassa kilesavipphanditassa vinayanakaraṃ.

    राजिनोति उपयोगत्थे सामिवचनं, राजानमनुसासिंसूति अत्थो। आलोकन्ति ञाणालोकं। निब्बायिंसु महेसयोति एत्थ महामहिन्दत्थेरो द्वादसवस्सिको हुत्वा तम्बपण्णिदीपं सम्पत्तो, तत्थ द्वे वस्सानि वसित्वा विनयं पतिट्ठपेसि। द्वासट्ठिवस्सिको हुत्वा परिनिब्बुतोति वदन्ति।

    Rājinoti upayogatthe sāmivacanaṃ, rājānamanusāsiṃsūti attho. Ālokanti ñāṇālokaṃ. Nibbāyiṃsu mahesayoti ettha mahāmahindatthero dvādasavassiko hutvā tambapaṇṇidīpaṃ sampatto, tattha dve vassāni vasitvā vinayaṃ patiṭṭhapesi. Dvāsaṭṭhivassiko hutvā parinibbutoti vadanti.

    तेसं थेरानं अन्तेवासिकाति तेसं महामहिन्दत्थेरप्पमुखानं थेरानं अन्तेवासिका। तिस्सदत्तादयो पन महाअरिट्ठत्थेरस्स अन्तेवासिका, तस्मा तिस्सदत्तकाळसुमनदीघसुमनादयो महाअरिट्ठत्थेरस्स अन्तेवासिका चाति योजेतब्बं। अन्तेवासिकानं अन्तेवासिकाति उभयथा वुत्तअन्तेवासिकानं अन्तेवासिका। पुब्बे वुत्तप्पकाराति –

    Tesaṃtherānaṃ antevāsikāti tesaṃ mahāmahindattherappamukhānaṃ therānaṃ antevāsikā. Tissadattādayo pana mahāariṭṭhattherassa antevāsikā, tasmā tissadattakāḷasumanadīghasumanādayo mahāariṭṭhattherassa antevāsikā cāti yojetabbaṃ. Antevāsikānaṃ antevāsikāti ubhayathā vuttaantevāsikānaṃ antevāsikā. Pubbe vuttappakārāti –

    ‘‘ततो महिन्दो इट्टियो, उत्तियो सम्बलो तथा।

    ‘‘Tato mahindo iṭṭiyo, uttiyo sambalo tathā;

    भद्दनामो च पण्डितो॥

    Bhaddanāmo ca paṇḍito.

    ‘‘एते नागा महापञ्‍ञा, जम्बुदीपा इधागता।

    ‘‘Ete nāgā mahāpaññā, jambudīpā idhāgatā;

    विनयं ते वाचयिंसु, पिटकं तम्बपण्णिया॥

    Vinayaṃ te vācayiṃsu, piṭakaṃ tambapaṇṇiyā.

    ‘‘निकाये पञ्‍च वाचेसुं, सत्त चेव पकरणे।

    ‘‘Nikāye pañca vācesuṃ, satta ceva pakaraṇe;

    ततो अरिट्ठो मेधावी, तिस्सदत्तो च पण्डितो॥

    Tato ariṭṭho medhāvī, tissadatto ca paṇḍito.

    ‘‘विसारदो काळसुमनो, थेरो च दीघनामको’’ति॥ –

    ‘‘Visārado kāḷasumano, thero ca dīghanāmako’’ti. –

    एवमादिना पुब्बे वुत्तप्पकारा आचरियपरम्परा।

    Evamādinā pubbe vuttappakārā ācariyaparamparā.

    आचरियपरम्परकथावण्णना निट्ठिता।

    Ācariyaparamparakathāvaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact